Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Names of Śiva, sahasranāman, sahasranāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9424
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
śrutvā dharmān aśeṣeṇa pāvanāni ca sarvaśaḥ / (1.2) Par.?
yudhiṣṭhiraḥ śāṃtanavaṃ punar evābhyabhāṣata // (1.3) Par.?
kim ekaṃ daivataṃ loke kiṃ vāpyekaṃ parāyaṇam / (2.1) Par.?
stuvantaḥ kaṃ kam arcantaḥ prāpnuyur mānavāḥ śubham // (2.2) Par.?
ko dharmaḥ sarvadharmāṇāṃ bhavataḥ paramo mataḥ / (3.1) Par.?
kiṃ japanmucyate jantur janmasaṃsārabandhanāt // (3.2) Par.?
bhīṣma uvāca / (4.1) Par.?
jagatprabhuṃ devadevam anantaṃ puruṣottamam / (4.2) Par.?
stuvannāmasahasreṇa puruṣaḥ satatotthitaḥ // (4.3) Par.?
tam eva cārcayannityaṃ bhaktyā puruṣam avyayam / (5.1) Par.?
dhyāyan stuvannamasyaṃśca yajamānastam eva ca // (5.2) Par.?
anādinidhanaṃ viṣṇuṃ sarvalokamaheśvaram / (6.1) Par.?
lokādhyakṣaṃ stuvannityaṃ sarvaduḥkhātigo bhavet // (6.2) Par.?
brahmaṇyaṃ sarvadharmajñaṃ lokānāṃ kīrtivardhanam / (7.1) Par.?
lokanāthaṃ mahad bhūtaṃ sarvabhūtabhavodbhavam // (7.2) Par.?
eṣa me sarvadharmāṇāṃ dharmo 'dhikatamo mataḥ / (8.1) Par.?
yad bhaktyā puṇḍarīkākṣaṃ stavair arcennaraḥ sadā // (8.2) Par.?
paramaṃ yo mahat tejaḥ paramaṃ yo mahat tapaḥ / (9.1) Par.?
paramaṃ yo mahad brahma paramaṃ yaḥ parāyaṇam // (9.2) Par.?
pavitrāṇāṃ pavitraṃ yo maṅgalānāṃ ca maṅgalam / (10.1) Par.?
daivataṃ devatānāṃ ca bhūtānāṃ yo 'vyayaḥ pitā // (10.2) Par.?
yataḥ sarvāṇi bhūtāni bhavantyādiyugāgame / (11.1) Par.?
yasmiṃśca pralayaṃ yānti punar eva yugakṣaye // (11.2) Par.?
tasya lokapradhānasya jagannāthasya bhūpate / (12.1) Par.?
viṣṇor nāmasahasraṃ me śṛṇu pāpabhayāpaham // (12.2) Par.?
yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ / (13.1) Par.?
ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtaye // (13.2) Par.?
viśvaṃ viṣṇur vaṣaṭkāro bhūtabhavyabhavatprabhuḥ / (14.1) Par.?
bhūtakṛd bhūtabhṛd bhāvo bhūtātmā bhūtabhāvanaḥ // (14.2) Par.?
pūtātmā paramātmā ca muktānāṃ paramā gatiḥ / (15.1) Par.?
avyayaḥ puruṣaḥ sākṣī kṣetrajño 'kṣara eva ca // (15.2) Par.?
yogo yogavidāṃ netā pradhānapuruṣeśvaraḥ / (16.1) Par.?
nārasiṃhavapuḥ śrīmān keśavaḥ puruṣottamaḥ // (16.2) Par.?
sarvaḥ śarvaḥ śivaḥ sthāṇur bhūtādir nidhir avyayaḥ / (17.1) Par.?
saṃbhavo bhāvano bhartā prabhavaḥ prabhur īśvaraḥ // (17.2) Par.?
svayaṃbhūḥ śaṃbhur ādityaḥ puṣkarākṣo mahāsvanaḥ / (18.1) Par.?
anādinidhano dhātā vidhātā dhātur uttamaḥ // (18.2) Par.?
aprameyo hṛṣīkeśaḥ padmanābho 'maraprabhuḥ / (19.1) Par.?
viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ // (19.2) Par.?
agrāhyaḥ śāśvataḥ kṛṣṇo lohitākṣaḥ pratardanaḥ / (20.1) Par.?
prabhūtastrikakubdhāma pavitraṃ maṅgalaṃ param // (20.2) Par.?
īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ / (21.1) Par.?
hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ // (21.2) Par.?
īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ / (22.1) Par.?
anuttamo durādharṣaḥ kṛtajñaḥ kṛtir ātmavān // (22.2) Par.?
sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajābhavaḥ / (23.1) Par.?
ahaḥ saṃvatsaro vyālaḥ pratyayaḥ sarvadarśanaḥ // (23.2) Par.?
ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādir acyutaḥ / (24.1) Par.?
vṛṣākapir ameyātmā sarvayogaviniḥsṛtaḥ // (24.2) Par.?
vasur vasumanāḥ satyaḥ samātmā saṃmitaḥ samaḥ / (25.1) Par.?
amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ // (25.2) Par.?
rudro bahuśirā babhrur viśvayoniḥ śuciśravāḥ / (26.1) Par.?
amṛtaḥ śāśvataḥ sthāṇur varāroho mahātapāḥ // (26.2) Par.?
sarvagaḥ sarvavid bhānur viṣvakseno janārdanaḥ / (27.1) Par.?
vedo vedavid avyaṅgo vedāṅgo vedavit kaviḥ // (27.2) Par.?
lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ / (28.1) Par.?
caturātmā caturvyūhaścaturdaṃṣṭraścaturbhujaḥ // (28.2) Par.?
bhrājiṣṇur bhojanaṃ bhoktā sahiṣṇur jagadādijaḥ / (29.1) Par.?
anagho vijayo jetā viśvayoniḥ punarvasuḥ // (29.2) Par.?
upendro vāmanaḥ prāṃśur amoghaḥ śucir ūrjitaḥ / (30.1) Par.?
atīndraḥ saṃgrahaḥ sargo dhṛtātmā niyamo yamaḥ // (30.2) Par.?
vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ / (31.1) Par.?
atīndriyo mahāmāyo mahotsāho mahābalaḥ // (31.2) Par.?
mahābuddhir mahāvīryo mahāśaktir mahādyutiḥ / (32.1) Par.?
anirdeśyavapuḥ śrīmān ameyātmā mahādridhṛk // (32.2) Par.?
maheṣvāso mahībhartā śrīnivāsaḥ satāṃ gatiḥ / (33.1) Par.?
aniruddhaḥ surānando govindo govidāṃ patiḥ // (33.2) Par.?
marīcir damano haṃsaḥ suparṇo bhujagottamaḥ / (34.1) Par.?
hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ // (34.2) Par.?
amṛtyuḥ sarvadṛk siṃhaḥ saṃdhātā saṃdhimān sthiraḥ / (35.1) Par.?
ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā // (35.2) Par.?
gurur gurutamo dhāma satyaḥ satyaparākramaḥ / (36.1) Par.?
nimiṣo 'nimiṣaḥ sragvī vācaspatir udāradhīḥ // (36.2) Par.?
agraṇīr grāmaṇīḥ śrīmānnyāyo netā samīraṇaḥ / (37.1) Par.?
sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt // (37.2) Par.?
āvartano nivṛttātmā saṃvṛtaḥ saṃpramardanaḥ / (38.1) Par.?
ahaḥ saṃvartako vahnir anilo dharaṇīdharaḥ // (38.2) Par.?
suprasādaḥ prasannātmā viśvadhṛg viśvabhug vibhuḥ / (39.1) Par.?
satkartā satkṛtaḥ sādhur jahnur nārāyaṇo naraḥ // (39.2) Par.?
asaṃkhyeyo 'prameyātmā viśiṣṭaḥ śiṣṭakṛcchuciḥ / (40.1) Par.?
siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhisādhanaḥ // (40.2) Par.?
vṛṣāhī vṛṣabho viṣṇur vṛṣaparvā vṛṣodaraḥ / (41.1) Par.?
vardhano vardhamānaśca viviktaḥ śrutisāgaraḥ // (41.2) Par.?
subhujo durdharo vāgmī mahendro vasudo vasuḥ / (42.1) Par.?
naikarūpo bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ // (42.2) Par.?
ojastejo dyutidharaḥ prakāśātmā pratāpanaḥ / (43.1) Par.?
ṛddhaḥ spaṣṭākṣaro mantraścandrāṃśur bhāskaradyutiḥ // (43.2) Par.?
amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ / (44.1) Par.?
auṣadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ // (44.2) Par.?
bhūtabhavyabhavannāthaḥ pavanaḥ pāvano 'nilaḥ / (45.1) Par.?
kāmahā kāmakṛt kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ // (45.2) Par.?
yugādikṛd yugāvarto naikamāyo mahāśanaḥ / (46.1) Par.?
adṛśyo vyaktarūpaśca sahasrajid anantajit // (46.2) Par.?
iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ / (47.1) Par.?
krodhahā krodhakṛt kartā viśvabāhur mahīdharaḥ // (47.2) Par.?
acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ / (48.1) Par.?
apāṃ nidhir adhiṣṭhānam apramattaḥ pratiṣṭhitaḥ // (48.2) Par.?
skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ / (49.1) Par.?
vāsudevo bṛhadbhānur ādidevaḥ puraṃdaraḥ // (49.2) Par.?
aśokastāraṇastāraḥ śūraḥ śaurir janeśvaraḥ / (50.1) Par.?
anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ // (50.2) Par.?
padmanābho 'ravindākṣaḥ padmagarbhaḥ śarīrabhṛt / (51.1) Par.?
maharddhir ṛddho vṛddhātmā mahākṣo garuḍadhvajaḥ // (51.2) Par.?
atulaḥ śarabho bhīmaḥ samayajño havir hariḥ / (52.1) Par.?
sarvalakṣaṇalakṣaṇyo lakṣmīvān samitiṃjayaḥ // (52.2) Par.?
vikṣaro rohito mārgo hetur dāmodaraḥ sahaḥ / (53.1) Par.?
mahīdharo mahābhāgo vegavān amitāśanaḥ // (53.2) Par.?
udbhavaḥ kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ / (54.1) Par.?
karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ // (54.2) Par.?
vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ / (55.1) Par.?
pararddhiḥ paramaḥ spaṣṭastuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ // (55.2) Par.?
rāmo virāmo virato mārgo neyo nayo 'nayaḥ / (56.1) Par.?
vīraḥ śaktimatāṃ śreṣṭho dharmo dharmavid uttamaḥ // (56.2) Par.?
vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ / (57.1) Par.?
hiraṇyagarbhaḥ śatrughno vyāpto vāyur adhokṣajaḥ // (57.2) Par.?
ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ / (58.1) Par.?
ugraḥ saṃvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ // (58.2) Par.?
vistāraḥ sthāvaraḥ sthāṇuḥ pramāṇaṃ bījam avyayam / (59.1) Par.?
artho 'nartho mahākośo mahābhogo mahādhanaḥ // (59.2) Par.?
anirviṇṇaḥ sthaviṣṭho bhūr dharmayūpo mahāmakhaḥ / (60.1) Par.?
nakṣatranemir nakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ // (60.2) Par.?
yajña ijyo mahejyaśca kratuḥ satraṃ satāṃ gatiḥ / (61.1) Par.?
sarvadarśī vimuktātmā sarvajño jñānam uttamam // (61.2) Par.?
suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt / (62.1) Par.?
manoharo jitakrodho vīrabāhur vidāraṇaḥ // (62.2) Par.?
svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt / (63.1) Par.?
vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ // (63.2) Par.?
dharmagub dharmakṛd dharmī sad asat kṣaram akṣaram / (64.1) Par.?
avijñātā sahasrāṃśur vidhātā kṛtalakṣaṇaḥ // (64.2) Par.?
gabhastinemiḥ sattvasthaḥ siṃho bhūtamaheśvaraḥ / (65.1) Par.?
ādidevo mahādevo deveśo devabhṛd guruḥ // (65.2) Par.?
uttaro gopatir goptā jñānagamyaḥ purātanaḥ / (66.1) Par.?
śarīrabhūtabhṛd bhoktā kapīndro bhūridakṣiṇaḥ // (66.2) Par.?
somapo 'mṛtapaḥ somaḥ purujit purusattamaḥ / (67.1) Par.?
vinayo jayaḥ satyasaṃdho dāśārhaḥ sātvatāṃ patiḥ // (67.2) Par.?
jīvo vinayitā sākṣī mukundo 'mitavikramaḥ / (68.1) Par.?
ambhonidhir anantātmā mahodadhiśayo 'ntakaḥ // (68.2) Par.?
ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ / (69.1) Par.?
ānando nandano nandaḥ satyadharmā trivikramaḥ // (69.2) Par.?
maharṣiḥ kapilācāryaḥ kṛtajño medinīpatiḥ / (70.1) Par.?
tripadastridaśādhyakṣo mahāśṛṅgaḥ kṛtāntakṛt // (70.2) Par.?
mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī / (71.1) Par.?
guhyo gabhīro gahano guptaścakragadādharaḥ // (71.2) Par.?
vedhāḥ svāṅgo 'jitaḥ kṛṣṇo dṛḍhaḥ saṃkarṣaṇo 'cyutaḥ / (72.1) Par.?
varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahāmanāḥ // (72.2) Par.?
bhagavān bhagahā nandī vanamālī halāyudhaḥ / (73.1) Par.?
ādityo jyotir ādityaḥ sahiṣṇur gatisattamaḥ // (73.2) Par.?
sudhanvā khaṇḍaparaśur dāruṇo draviṇapradaḥ / (74.1) Par.?
divaḥspṛk sarvadṛg vyāso vācaspatir ayonijaḥ // (74.2) Par.?
trisāmā sāmagaḥ sāma nirvāṇaṃ bheṣajaṃ bhiṣak / (75.1) Par.?
saṃnyāsakṛcchamaḥ śānto niṣṭhā śāntiḥ parāyaṇam // (75.2) Par.?
śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ / (76.1) Par.?
gohito gopatir goptā vṛṣabhākṣo vṛṣapriyaḥ // (76.2) Par.?
anivartī nivṛttātmā saṃkṣeptā kṣemakṛcchivaḥ / (77.1) Par.?
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃ varaḥ // (77.2) Par.?
śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ / (78.1) Par.?
śrīdharaḥ śrīkaraḥ śreyaḥ śrīmāṃl lokatrayāśrayaḥ // (78.2) Par.?
svakṣaḥ svaṅgaḥ śatānando nandir jyotir gaṇeśvaraḥ / (79.1) Par.?
vijitātmā vidheyātmā satkīrtiśchinnasaṃśayaḥ // (79.2) Par.?
udīrṇaḥ sarvataścakṣur anīśaḥ śāśvataḥ sthiraḥ / (80.1) Par.?
bhūśayo bhūṣaṇo bhūtir viśokaḥ śokanāśanaḥ // (80.2) Par.?
arciṣmān arcitaḥ kumbho viśuddhātmā viśodhanaḥ / (81.1) Par.?
aniruddho 'pratirathaḥ pradyumno 'mitavikramaḥ // (81.2) Par.?
kālaneminihā vīraḥ śūraḥ śaurir janeśvaraḥ / (82.1) Par.?
trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ // (82.2) Par.?
kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ / (83.1) Par.?
anirdeśyavapur viṣṇur vīro 'nanto dhanaṃjayaḥ // (83.2) Par.?
brahmaṇyo brahmakṛd brahmā brahma brahmavivardhanaḥ / (84.1) Par.?
brahmavid brāhmaṇo brahmī brahmajño brāhmaṇapriyaḥ // (84.2) Par.?
mahākramo mahākarmā mahātejā mahoragaḥ / (85.1) Par.?
mahākratur mahāyajvā mahāyajño mahāhaviḥ // (85.2) Par.?
stavyaḥ stavapriyaḥ stotraṃ stutiḥ stotā raṇapriyaḥ / (86.1) Par.?
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtir anāmayaḥ // (86.2) Par.?
manojavastīrthakaro vasuretā vasupradaḥ / (87.1) Par.?
vasuprado vāsudevo vasur vasumanā haviḥ // (87.2) Par.?
sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ / (88.1) Par.?
śūraseno yaduśreṣṭhaḥ sannivāsaḥ suyāmunaḥ // (88.2) Par.?
bhūtāvāso vāsudevo sarvāsunilayo 'nalaḥ / (89.1) Par.?
darpahā darpado dṛpto durdharo 'thāparājitaḥ // (89.2) Par.?
viśvamūrtir mahāmūrtir dīptamūrtir amūrtimān / (90.1) Par.?
anekamūrtir avyaktaḥ śatamūrtiḥ śatānanaḥ // (90.2) Par.?
eko naikaḥ savaḥ kaḥ kiṃ yat tat padam anuttamam / (91.1) Par.?
lokabandhur lokanātho mādhavo bhaktavatsalaḥ // (91.2) Par.?
suvarṇavarṇo hemāṅgo varāṅgaścandanāṅgadī / (92.1) Par.?
vīrahā viṣamaḥ śūnyo ghṛtāśīr acalaścalaḥ // (92.2) Par.?
amānī mānado mānyo lokasvāmī trilokadhṛk / (93.1) Par.?
sumedhā medhajo dhanyaḥ satyamedhā dharādharaḥ // (93.2) Par.?
tejo vṛṣo dyutidharaḥ sarvaśastrabhṛtāṃ varaḥ / (94.1) Par.?
pragraho nigraho 'vyagro naikaśṛṅgo gadāgrajaḥ // (94.2) Par.?
caturmūrtiścaturbāhuścaturvyūhaścaturgatiḥ / (95.1) Par.?
caturātmā caturbhāvaścaturvedavid ekapāt // (95.2) Par.?
samāvarto nivṛttātmā durjayo duratikramaḥ / (96.1) Par.?
durlabho durgamo durgo durāvāso durārihā // (96.2) Par.?
śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ / (97.1) Par.?
indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ // (97.2) Par.?
udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulocanaḥ / (98.1) Par.?
arko vājasanaḥ śṛṅgī jayantaḥ sarvavijjayī // (98.2) Par.?
suvarṇabindur akṣobhyaḥ sarvavāg īśvareśvaraḥ / (99.1) Par.?
mahāhrado mahāgarto mahābhūto mahānidhiḥ // (99.2) Par.?
kumudaḥ kuṃdaraḥ kundaḥ parjanyaḥ pavano 'nilaḥ / (100.1) Par.?
amṛtāṃśo 'mṛtavapuḥ sarvajñaḥ sarvatomukhaḥ // (100.2) Par.?
sulabhaḥ suvrataḥ siddhaḥ śatrujicchatrutāpanaḥ / (101.1) Par.?
nyagrodhodumbaro 'śvatthaścāṇūrāndhraniṣūdanaḥ // (101.2) Par.?
sahasrārciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ / (102.1) Par.?
amūrtir anagho 'cintyo bhayakṛd bhayanāśanaḥ // (102.2) Par.?
aṇur bṛhat kṛśaḥ sthūlo guṇabhṛnnirguṇo mahān / (103.1) Par.?
adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśo vaṃśavardhanaḥ // (103.2) Par.?
bhārabhṛt kathito yogī yogīśaḥ sarvakāmadaḥ / (104.1) Par.?
āśramaḥ śramaṇaḥ kṣāmaḥ suparṇo vāyuvāhanaḥ // (104.2) Par.?
dhanurdharo dhanurvedo daṇḍo damayitā damaḥ / (105.1) Par.?
aparājitaḥ sarvasaho niyantā niyamo yamaḥ // (105.2) Par.?
sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ / (106.1) Par.?
abhiprāyaḥ priyārho 'rhaḥ priyakṛt prītivardhanaḥ // (106.2) Par.?
vihāyasagatir jyotiḥ surucir hutabhug vibhuḥ / (107.1) Par.?
ravir virocanaḥ sūryaḥ savitā ravilocanaḥ // (107.2) Par.?
ananto hutabhug bhoktā sukhado naikado 'grajaḥ / (108.1) Par.?
anirviṇṇaḥ sadāmarṣī lokādhiṣṭhānam adbhutam // (108.2) Par.?
sanāt sanātanatamaḥ kapilaḥ kapir avyayaḥ / (109.1) Par.?
svastidaḥ svastikṛt svasti svastibhuk svastidakṣiṇaḥ // (109.2) Par.?
araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ / (110.1) Par.?
śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ // (110.2) Par.?
akrūraḥ peśalo dakṣo dakṣiṇaḥ kṣamiṇāṃ varaḥ / (111.1) Par.?
vidvattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ // (111.2) Par.?
uttāraṇo duṣkṛtihā puṇyo duḥsvapnanāśanaḥ / (112.1) Par.?
vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ // (112.2) Par.?
anantarūpo 'nantaśrīr jitamanyur bhayāpahaḥ / (113.1) Par.?
caturasro gabhīrātmā vidiśo vyādiśo diśaḥ // (113.2) Par.?
anādir bhūr bhuvo lakṣmīḥ suvīro rucirāṅgadaḥ / (114.1) Par.?
janano janajanmādir bhīmo bhīmaparākramaḥ // (114.2) Par.?
ādhāranilayo dhātā puṣpahāsaḥ prajāgaraḥ / (115.1) Par.?
ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ // (115.2) Par.?
pramāṇaṃ prāṇanilayaḥ prāṇakṛt prāṇajīvanaḥ / (116.1) Par.?
tattvaṃ tattvavid ekātmā janmamṛtyujarātigaḥ // (116.2) Par.?
bhūr bhuvaḥ svastarustāraḥ savitā prapitāmahaḥ / (117.1) Par.?
yajño yajñapatir yajvā yajñāṅgo yajñavāhanaḥ // (117.2) Par.?
yajñabhṛd yajñakṛd yajñī yajñabhug yajñasādhanaḥ / (118.1) Par.?
yajñāntakṛd yajñaguhyam annam annāda eva ca // (118.2) Par.?
ātmayoniḥ svayaṃjāto vaikhānaḥ sāmagāyanaḥ / (119.1) Par.?
devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ // (119.2) Par.?
śaṅkhabhṛnnandakī cakrī śārṅgadhanvā gadādharaḥ / (120.1) Par.?
rathāṅgapāṇir akṣobhyaḥ sarvapraharaṇāyudhaḥ // (120.2) Par.?
itīdaṃ kīrtanīyasya keśavasya mahātmanaḥ / (121.1) Par.?
nāmnāṃ sahasraṃ divyānām aśeṣeṇa prakīrtitam // (121.2) Par.?
ya idaṃ śṛṇuyānnityaṃ yaścāpi parikīrtayet / (122.1) Par.?
nāśubhaṃ prāpnuyāt kiṃ cit so 'mutreha ca mānavaḥ // (122.2) Par.?
vedāntago brāhmaṇaḥ syāt kṣatriyo vijayī bhavet / (123.1) Par.?
vaiśyo dhanasamṛddhaḥ syācchūdraḥ sukham avāpnuyāt // (123.2) Par.?
dharmārthī prāpnuyād dharmam arthārthī cārtham āpnuyāt / (124.1) Par.?
kāmān avāpnuyāt kāmī prajārthī cāpnuyāt prajāḥ // (124.2) Par.?
bhaktimān yaḥ sadotthāya śucistadgatamānasaḥ / (125.1) Par.?
sahasraṃ vāsudevasya nāmnām etat prakīrtayet // (125.2) Par.?
yaśaḥ prāpnoti vipulaṃ jñātiprādhānyam eva ca / (126.1) Par.?
acalāṃ śriyam āpnoti śreyaścāpnotyanuttamam // (126.2) Par.?
na bhayaṃ kva cid āpnoti vīryaṃ tejaśca vindati / (127.1) Par.?
bhavatyarogo dyutimān balarūpaguṇānvitaḥ // (127.2) Par.?
rogārto mucyate rogād baddho mucyeta bandhanāt / (128.1) Par.?
bhayānmucyeta bhītaśca mucyetāpanna āpadaḥ // (128.2) Par.?
durgāṇyatitaratyāśu puruṣaḥ puruṣottamam / (129.1) Par.?
stuvannāmasahasreṇa nityaṃ bhaktisamanvitaḥ // (129.2) Par.?
vāsudevāśrayo martyo vāsudevaparāyaṇaḥ / (130.1) Par.?
sarvapāpaviśuddhātmā yāti brahma sanātanam // (130.2) Par.?
na vāsudevabhaktānām aśubhaṃ vidyate kva cit / (131.1) Par.?
janmamṛtyujarāvyādhibhayaṃ vāpyupajāyate // (131.2) Par.?
imaṃ stavam adhīyānaḥ śraddhābhaktisamanvitaḥ / (132.1) Par.?
yujyetātmasukhakṣāntiśrīdhṛtismṛtikīrtibhiḥ // (132.2) Par.?
na krodho na ca mātsaryaṃ na lobho nāśubhā matiḥ / (133.1) Par.?
bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruṣottame // (133.2) Par.?
dyauḥ sacandrārkanakṣatrā khaṃ diśo bhūr mahodadhiḥ / (134.1) Par.?
vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ // (134.2) Par.?
sasurāsuragandharvaṃ sayakṣoragarākṣasam / (135.1) Par.?
jagad vaśe vartatedaṃ kṛṣṇasya sacarācaram // (135.2) Par.?
indriyāṇi mano buddhiḥ sattvaṃ tejo balaṃ dhṛtiḥ / (136.1) Par.?
vāsudevātmakānyāhuḥ kṣetraṃ kṣetrajña eva ca // (136.2) Par.?
sarvāgamānām ācāraḥ prathamaṃ parikalpyate / (137.1) Par.?
ācāraprabhavo dharmo dharmasya prabhur acyutaḥ // (137.2) Par.?
ṛṣayaḥ pitaro devā mahābhūtāni dhātavaḥ / (138.1) Par.?
jaṅgamājaṅgamaṃ cedaṃ jagannārāyaṇodbhavam // (138.2) Par.?
yogo jñānaṃ tathā sāṃkhyaṃ vidyāḥ śilpāni karma ca / (139.1) Par.?
vedāḥ śāstrāṇi vijñānam etat sarvaṃ janārdanāt // (139.2) Par.?
eko viṣṇur mahad bhūtaṃ pṛthag bhūtānyanekaśaḥ / (140.1) Par.?
trīṃl lokān vyāpya bhūtātmā bhuṅkte viśvabhug avyayaḥ // (140.2) Par.?
imaṃ stavaṃ bhagavato viṣṇor vyāsena kīrtitam / (141.1) Par.?
paṭhed ya icchet puruṣaḥ śreyaḥ prāptuṃ sukhāni ca // (141.2) Par.?
viśveśvaram ajaṃ devaṃ jagataḥ prabhavāpyayam / (142.1) Par.?
bhajanti ye puṣkarākṣaṃ na te yānti parābhavam // (142.2) Par.?
Duration=0.42604398727417 secs.