Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9404
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kāṃ tu brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā janādhipa / (1.2) Par.?
kaṃ vā karmodayaṃ matvā tān arcasi mahāmate // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
pavanasya ca saṃvādam arjunasya ca bhārata // (2.3) Par.?
sahasrabhujabhṛcchrīmān kārtavīryo 'bhavat prabhuḥ / (3.1) Par.?
asya lokasya sarvasya māhiṣmatyāṃ mahābalaḥ // (3.2) Par.?
sa tu ratnākaravatīṃ sadvīpāṃ sāgarāmbarām / (4.1) Par.?
śaśāsa sarvāṃ pṛthivīṃ haihayaḥ satyavikramaḥ // (4.2) Par.?
svavittaṃ tena dattaṃ tu dattātreyāya kāraṇe / (5.1) Par.?
kṣatradharmaṃ puraskṛtya vinayaṃ śrutam eva ca // (5.2) Par.?
ārādhayāmāsa ca taṃ kṛtavīryātmajo munim / (6.1) Par.?
nyamantrayata saṃhṛṣṭaḥ sa dvijaśca varaistribhiḥ // (6.2) Par.?
sa varaiśchanditastena nṛpo vacanam abravīt / (7.1) Par.?
sahasrabāhur bhūyāṃ vai camūmadhye gṛhe 'nyathā // (7.2) Par.?
mama bāhusahasraṃ tu paśyantāṃ sainikā raṇe / (8.1) Par.?
vikrameṇa mahīṃ kṛtsnāṃ jayeyaṃ vipulavrata / (8.2) Par.?
tāṃ ca dharmeṇa samprāpya pālayeyam atandritaḥ // (8.3) Par.?
caturthaṃ tu varaṃ yāce tvām ahaṃ dvijasattama / (9.1) Par.?
taṃ mamānugrahakṛte dātum arhasyanindita / (9.2) Par.?
anuśāsantu māṃ santo mithyāvṛttaṃ tadāśrayam // (9.3) Par.?
ityuktaḥ sa dvijaḥ prāha tathāstviti narādhipam / (10.1) Par.?
evaṃ samabhavaṃstasya varāste dīptatejasaḥ // (10.2) Par.?
tataḥ sa ratham āsthāya jvalanārkasamadyutiḥ / (11.1) Par.?
abravīd vīryasaṃmohāt ko nvasti sadṛśo mayā / (11.2) Par.?
vīryadhairyayaśaḥśaucair vikrameṇaujasāpi vā // (11.3) Par.?
tadvākyānte cāntarikṣe vāg uvācāśarīriṇī / (12.1) Par.?
na tvaṃ mūḍha vijānīṣe brāhmaṇaṃ kṣatriyād varam / (12.2) Par.?
sahito brāhmaṇeneha kṣatriyo rakṣati prajāḥ // (12.3) Par.?
arjuna uvāca / (13.1) Par.?
kuryāṃ bhūtāni tuṣṭo 'haṃ kruddho nāśaṃ tathā naye / (13.2) Par.?
karmaṇā manasā vācā na matto 'sti varo dvijaḥ // (13.3) Par.?
pūrvo brahmottaro vādo dvitīyaḥ kṣatriyottaraḥ / (14.1) Par.?
tvayoktau yau tu tau hetū viśeṣastvatra dṛśyate // (14.2) Par.?
brāhmaṇāḥ saṃśritāḥ kṣatraṃ na kṣatraṃ brāhmaṇāśritam / (15.1) Par.?
śritān brahmopadhā viprāḥ khādanti kṣatriyān bhuvi // (15.2) Par.?
kṣatriyeṣvāśrito dharmaḥ prajānāṃ paripālanam / (16.1) Par.?
kṣatrād vṛttir brāhmaṇānāṃ taiḥ kathaṃ brāhmaṇo varaḥ // (16.2) Par.?
sarvabhūtapradhānāṃstān bhaikṣavṛttīn ahaṃ sadā / (17.1) Par.?
ātmasaṃbhāvitān viprān sthāpayāmyātmano vaśe // (17.2) Par.?
kathitaṃ hyanayā satyaṃ gāyatryā kanyayā divi / (18.1) Par.?
vijeṣyāmyavaśān sarvān brāhmaṇāṃścarmavāsasaḥ // (18.2) Par.?
na ca māṃ cyāvayed rāṣṭrāt triṣu lokeṣu kaścana / (19.1) Par.?
devo vā mānuṣo vāpi tasmājjyeṣṭho dvijād aham // (19.2) Par.?
adya brahmottaraṃ lokaṃ kariṣye kṣatriyottaram / (20.1) Par.?
na hi me saṃyuge kaścit soḍhum utsahate balam // (20.2) Par.?
arjunasya vacaḥ śrutvā vitrastābhūnniśācarī / (21.1) Par.?
athainam antarikṣasthastato vāyur abhāṣata // (21.2) Par.?
tyajainaṃ kaluṣaṃ bhāvaṃ brāhmaṇebhyo namaskuru / (22.1) Par.?
eteṣāṃ kurvataḥ pāpaṃ rāṣṭrakṣobho hi te bhavet // (22.2) Par.?
athavā tvāṃ mahīpāla śamayiṣyanti vai dvijāḥ / (23.1) Par.?
nirasiṣyanti vā rāṣṭrāddhatotsāhaṃ mahābalāḥ // (23.2) Par.?
taṃ rājā kastvam ityāha tatastaṃ prāha mārutaḥ / (24.1) Par.?
vāyur vai devadūto 'smi hitaṃ tvāṃ prabravīmyaham // (24.2) Par.?
arjuna uvāca / (25.1) Par.?
aho tvayādya vipreṣu bhaktirāgaḥ pradarśitaḥ / (25.2) Par.?
yādṛśaṃ pṛthivī bhūtaṃ tādṛśaṃ brūhi vai dvijam // (25.3) Par.?
vāyor vā sadṛśaṃ kiṃcid brūhi tvaṃ brāhmaṇottamam / (26.1) Par.?
apāṃ vai sadṛśaṃ brūhi sūryasya nabhaso 'pi vā // (26.2) Par.?
Duration=0.1057550907135 secs.