Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9427
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāyur uvāca / (1.1) Par.?
imāṃ bhūmiṃ brāhmaṇebhyo ditsur vai dakṣiṇāṃ purā / (1.2) Par.?
aṅgo nāma nṛpo rājaṃstataścintāṃ mahī yayau // (1.3) Par.?
dhāraṇīṃ sarvabhūtānām ayaṃ prāpya varo nṛpaḥ / (2.1) Par.?
katham icchati māṃ dātuṃ dvijebhyo brahmaṇaḥ sutām // (2.2) Par.?
sāhaṃ tyaktvā gamiṣyāmi bhūmitvaṃ brahmaṇaḥ padam / (3.1) Par.?
ayaṃ sarāṣṭro nṛpatir mā bhūd iti tato 'gamat // (3.2) Par.?
tatastāṃ kaśyapo dṛṣṭvā vrajantīṃ pṛthivīṃ tadā / (4.1) Par.?
praviveśa mahīṃ sadyo muktvātmānaṃ samāhitaḥ // (4.2) Par.?
ruddhā sā sarvato jajñe tṛṇauṣadhisamanvitā / (5.1) Par.?
dharmottarā naṣṭabhayā bhūmir āsīt tato nṛpa // (5.2) Par.?
evaṃ varṣasahasrāṇi divyāni vipulavrataḥ / (6.1) Par.?
triṃśataṃ kaśyapo rājan bhūmir āsīd atandritaḥ // (6.2) Par.?
athāgamya mahārāja namaskṛtya ca kaśyapam / (7.1) Par.?
pṛthivī kāśyapī jajñe sutā tasya mahātmanaḥ // (7.2) Par.?
eṣa rājann īdṛśo vai brāhmaṇaḥ kaśyapo 'bhavat / (8.1) Par.?
anyaṃ prabrūhi vāpi tvaṃ kaśyapāt kṣatriyaṃ varam // (8.2) Par.?
tūṣṇīṃ babhūva nṛpatiḥ pavanastvabravīt punaḥ / (9.1) Par.?
śṛṇu rājann utathyasya jātasyāṅgirase kule // (9.2) Par.?
bhadrā somasya duhitā rūpeṇa paramā matā / (10.1) Par.?
tasyāstulyaṃ patiṃ soma utathyaṃ samapaśyata // (10.2) Par.?
sā ca tīvraṃ tapastepe mahābhāgā yaśasvinī / (11.1) Par.?
utathyaṃ tu mahābhāgaṃ tatkṛte 'varayat tadā // (11.2) Par.?
tata āhūya sotathyaṃ dadāvatra yaśasvinīm / (12.1) Par.?
bhāryārthe sa ca jagrāha vidhivad bhūridakṣiṇa // (12.2) Par.?
tāṃ tvakāmayata śrīmān varuṇaḥ pūrvam eva ha / (13.1) Par.?
sa cāgamya vanaprasthaṃ yamunāyāṃ jahāra tām // (13.2) Par.?
jaleśvarastu hṛtvā tām anayat svapuraṃ prati / (14.1) Par.?
paramādbhutasaṃkāśaṃ ṣaṭsahasraśatahradam // (14.2) Par.?
na hi ramyataraṃ kiṃcit tasmād anyat purottamam / (15.1) Par.?
prāsādair apsarobhiśca divyaiḥ kāmaiśca śobhitam / (15.2) Par.?
tatra devastayā sārdhaṃ reme rājañjaleśvaraḥ // (15.3) Par.?
athākhyātam utathyāya tataḥ patnyavamardanam // (16.1) Par.?
tacchrutvā nāradāt sarvam utathyo nāradaṃ tadā / (17.1) Par.?
provāca gaccha brūhi tvaṃ varuṇaṃ paruṣaṃ vacaḥ / (17.2) Par.?
madvākyānmuñca me bhāryāṃ kasmād vā hṛtavān asi // (17.3) Par.?
lokapālo 'si lokānāṃ na lokasya vilopakaḥ / (18.1) Par.?
somena dattā bhāryā me tvayā cāpahṛtādya vai // (18.2) Par.?
ityukto vacanāt tasya nāradena jaleśvaraḥ / (19.1) Par.?
muñca bhāryām utathyasyetyatha taṃ varuṇo 'bravīt / (19.2) Par.?
mamaiṣā supriyā bhāryā nainām utsraṣṭum utsahe // (19.3) Par.?
ityukto varuṇenātha nāradaḥ prāpya taṃ munim / (20.1) Par.?
utathyam abravīd vākyaṃ nātihṛṣṭamanā iva // (20.2) Par.?
gale gṛhītvā kṣipto 'smi varuṇena mahāmune / (21.1) Par.?
na prayacchati te bhāryāṃ yat te kāryaṃ kuruṣva tat // (21.2) Par.?
nāradasya vacaḥ śrutvā kruddhaḥ prājvalad aṅgirāḥ / (22.1) Par.?
apibat tejasā vāri viṣṭabhya sumahātapāḥ // (22.2) Par.?
pīyamāne ca sarvasmiṃstoye vai salileśvaraḥ / (23.1) Par.?
suhṛdbhiḥ kṣipyamāṇo 'pi naivāmuñcata tāṃ tadā // (23.2) Par.?
tataḥ kruddho 'bravīd bhūmim utathyo brāhmaṇottamaḥ / (24.1) Par.?
darśayasva sthalaṃ bhadre ṣaṭsahasraśatahradam // (24.2) Par.?
tatastad iriṇaṃ jātaṃ samudraścāpasarpitaḥ / (25.1) Par.?
tasmād deśānnadīṃ caiva provācāsau dvijottamaḥ // (25.2) Par.?
adṛśyā gaccha bhīru tvaṃ sarasvati maruṃ prati / (26.1) Par.?
apuṇya eṣa bhavatu deśastyaktastvayā śubhe // (26.2) Par.?
tasmin saṃcūrṇite deśe bhadrām ādāya vāripaḥ / (27.1) Par.?
adadāccharaṇaṃ gatvā bhāryām āṅgirasāya vai // (27.2) Par.?
pratigṛhya tu tāṃ bhāryām utathyaḥ sumanābhavat / (28.1) Par.?
mumoca ca jagad duḥkhād varuṇaṃ caiva haihaya // (28.2) Par.?
tataḥ sa labdhvā tāṃ bhāryāṃ varuṇaṃ prāha dharmavit / (29.1) Par.?
utathyaḥ sumahātejā yat tacchṛṇu narādhipa // (29.2) Par.?
mayaiṣā tapasā prāptā krośataste jalādhipa / (30.1) Par.?
ityuktvā tām upādāya svam eva bhavanaṃ yayau // (30.2) Par.?
eṣa rājann īdṛśo vai utathyo brāhmaṇarṣabhaḥ / (31.1) Par.?
bravīmyahaṃ brūhi vā tvam utathyāt kṣatriyaṃ varam // (31.2) Par.?
Duration=0.2195999622345 secs.