Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9428
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
ityuktaḥ sa tadā tūṣṇīm abhūd vāyustato 'bravīt / (1.2) Par.?
śṛṇu rājann agastyasya māhātmyaṃ brāhmaṇasya ha // (1.3) Par.?
asurair nirjitā devā nirutsāhāśca te kṛtāḥ / (2.1) Par.?
yajñāścaiṣāṃ hṛtāḥ sarve pitṛbhyaśca svadhā tathā // (2.2) Par.?
karmejyā mānavānāṃ ca dānavair haihayarṣabha / (3.1) Par.?
bhraṣṭaiśvaryāstato devāśceruḥ pṛthvīm iti śrutiḥ // (3.2) Par.?
tataḥ kadācit te rājan dīptam ādityavarcasam / (4.1) Par.?
dadṛśustejasā yuktam agastyaṃ vipulavratam // (4.2) Par.?
abhivādya ca taṃ devā dṛṣṭvā ca yaśasā vṛtam / (5.1) Par.?
idam ūcur mahātmānaṃ vākyaṃ kāle janādhipa // (5.2) Par.?
dānavair yudhi bhagnāḥ sma tathaiśvaryācca bhraṃśitāḥ / (6.1) Par.?
tad asmānno bhayāt tīvrāt trāhi tvaṃ munipuṃgava // (6.2) Par.?
ityuktaḥ sa tadā devair agastyaḥ kupito 'bhavat / (7.1) Par.?
prajajvāla ca tejasvī kālāgnir iva saṃkṣaye // (7.2) Par.?
tena dīptāṃśujālena nirdagdhā dānavāstadā / (8.1) Par.?
antarikṣānmahārāja nyapatanta sahasraśaḥ // (8.2) Par.?
dahyamānāstu te daityāstasyāgastyasya tejasā / (9.1) Par.?
ubhau lokau parityajya yayuḥ kāṣṭhāṃ sma dakṣiṇām // (9.2) Par.?
balistu yajate yajñam aśvamedhaṃ mahīṃ gataḥ / (10.1) Par.?
ye 'nye svasthā mahīsthāśca te na dagdhā mahāsurāḥ // (10.2) Par.?
tato lokāḥ punaḥ prāptāḥ suraiḥ śāntaṃ ca tad rajaḥ / (11.1) Par.?
athainam abruvan devā bhūmiṣṭhān asurāñjahi // (11.2) Par.?
ityukta āha devān sa na śaknomi mahīgatān / (12.1) Par.?
dagdhuṃ tapo hi kṣīyenme dhakṣyāmīti ca pārthiva // (12.2) Par.?
evaṃ dagdhā bhagavatā dānavāḥ svena tejasā / (13.1) Par.?
agastyena tadā rājaṃstapasā bhāvitātmanā // (13.2) Par.?
īdṛśaścāpyagastyo hi kathitaste mayānagha / (14.1) Par.?
bravīmyahaṃ brūhi vā tvam agastyāt kṣatriyaṃ varam // (14.2) Par.?
ityuktaḥ sa tadā tūṣṇīm abhūd vāyustato 'bravīt / (15.1) Par.?
śṛṇu rājan vasiṣṭhasya mukhyaṃ karma yaśasvinaḥ // (15.2) Par.?
ādityāḥ satram āsanta saro vai mānasaṃ prati / (16.1) Par.?
vasiṣṭhaṃ manasā gatvā śrutvā tatrāsya gocaram // (16.2) Par.?
yajamānāṃstu tān dṛṣṭvā vyagrān dīkṣānukarśitān / (17.1) Par.?
hantum icchanti śailābhāḥ khalino nāma dānavāḥ // (17.2) Par.?
adūrāt tu tatasteṣāṃ brahmadattavaraṃ saraḥ / (18.1) Par.?
hatā hatā vai te tatra jīvantyāplutya dānavāḥ // (18.2) Par.?
te pragṛhya mahāghorān parvatān parighān drumān / (19.1) Par.?
vikṣobhayantaḥ salilam utthitāḥ śatayojanam // (19.2) Par.?
abhyadravanta devāṃste sahasrāṇi daśaiva ha / (20.1) Par.?
tatastair arditā devāḥ śaraṇaṃ vāsavaṃ yayuḥ // (20.2) Par.?
sa ca tair vyathitaḥ śakro vasiṣṭhaṃ śaraṇaṃ yayau / (21.1) Par.?
tato 'bhayaṃ dadau tebhyo vasiṣṭho bhagavān ṛṣiḥ // (21.2) Par.?
tathā tān duḥkhitāñ jānann ānṛśaṃsyaparo muniḥ / (22.1) Par.?
ayatnenādahat sarvān khalinaḥ svena tejasā // (22.2) Par.?
kailāsaṃ prasthitāṃ cāpi nadīṃ gaṅgāṃ mahātapāḥ / (23.1) Par.?
ānayat tat saro divyaṃ tayā bhinnaṃ ca tat saraḥ // (23.2) Par.?
saro bhinnaṃ tayā nadyā sarayūḥ sā tato 'bhavat / (24.1) Par.?
hatāśca khalino yatra sa deśaḥ khalino 'bhavat // (24.2) Par.?
evaṃ sendrā vasiṣṭhena rakṣitāstridivaukasaḥ / (25.1) Par.?
brahmadattavarāścaiva hatā daityā mahātmanā // (25.2) Par.?
etat karma vasiṣṭhasya kathitaṃ te mayānagha / (26.1) Par.?
bravīmyahaṃ brūhi vā tvaṃ vasiṣṭhāt kṣatriyaṃ varam // (26.2) Par.?
Duration=0.10111999511719 secs.