Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9429
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
ityuktastvarjunastūṣṇīm abhūd vāyustam abravīt / (1.2) Par.?
śṛṇu me haihayaśreṣṭha karmātreḥ sumahātmanaḥ // (1.3) Par.?
ghore tamasyayudhyanta sahitā devadānavāḥ / (2.1) Par.?
avidhyata śaraistatra svarbhānuḥ somabhāskarau // (2.2) Par.?
atha te tamasā grastā nihanyante sma dānavaiḥ / (3.1) Par.?
devā nṛpatiśārdūla sahaiva balibhistadā // (3.2) Par.?
asurair vadhyamānāste kṣīṇaprāṇā divaukasaḥ / (4.1) Par.?
apaśyanta tapasyantam atriṃ vipraṃ mahāvane // (4.2) Par.?
athainam abruvan devāḥ śāntakrodhaṃ jitendriyam / (5.1) Par.?
asurair iṣubhir viddhau candrādityāvimāvubhau // (5.2) Par.?
vayaṃ vadhyāmahe cāpi śatrubhistamasāvṛte / (6.1) Par.?
nādhigacchāma śāntiṃ ca bhayāt trāyasva naḥ prabho // (6.2) Par.?
kathaṃ rakṣāmi bhavataste 'bruvaṃścandramā bhava / (7.1) Par.?
timiraghnaśca savitā dasyuhā caiva no bhava // (7.2) Par.?
evam uktastadātristu tamonud abhavacchaśī / (8.1) Par.?
apaśyat saumyabhāvaṃ ca sūryasya pratidarśanam // (8.2) Par.?
dṛṣṭvā nātiprabhaṃ somaṃ tathā sūryaṃ ca pārthiva / (9.1) Par.?
prakāśam akarod atristapasā svena saṃyuge // (9.2) Par.?
jagad vitimiraṃ cāpi pradīptam akarot tadā / (10.1) Par.?
vyajayacchatrusaṃghāṃśca devānāṃ svena tejasā // (10.2) Par.?
atriṇā dahyamānāṃstān dṛṣṭvā devā mahāsurān / (11.1) Par.?
parākramaiste 'pi tadā vyatyaghnann atrirakṣitāḥ // (11.2) Par.?
udbhāsitaśca savitā devāstrātā hatāsurāḥ / (12.1) Par.?
atriṇā tvatha somatvaṃ kṛtam uttamatejasā // (12.2) Par.?
advitīyena muninā japatā carmavāsasā / (13.1) Par.?
phalabhakṣeṇa rājarṣe paśya karmātriṇā kṛtam // (13.2) Par.?
tasyāpi vistareṇoktaṃ karmātreḥ sumahātmanaḥ / (14.1) Par.?
bravīmyahaṃ brūhi vā tvam atritaḥ kṣatriyaṃ varam // (14.2) Par.?
ityuktastvarjunastūṣṇīm abhūd vāyustam abravīt / (15.1) Par.?
śṛṇu rājanmahat karma cyavanasya mahātmanaḥ // (15.2) Par.?
aśvinoḥ pratisaṃśrutya cyavanaḥ pākaśāsanam / (16.1) Par.?
provāca sahitaṃ devaiḥ somapāv aśvinau kuru // (16.2) Par.?
indra uvāca / (17.1) Par.?
asmābhir varjitāvetau bhavetāṃ somapau katham / (17.2) Par.?
devair na saṃmitāvetau tasmānmaivaṃ vadasva naḥ // (17.3) Par.?
aśvibhyāṃ saha necchāmaḥ pātuṃ somaṃ mahāvrata / (18.1) Par.?
pibantvanye yathākāmaṃ nāhaṃ pātum ihotsahe // (18.2) Par.?
cyavana uvāca / (19.1) Par.?
na cet kariṣyasi vaco mayoktaṃ balasūdana / (19.2) Par.?
mayā pramathitaḥ sadyaḥ somaṃ pāsyasi vai makhe // (19.3) Par.?
tataḥ karma samārabdhaṃ hitāya sahasāśvinoḥ / (20.1) Par.?
cyavanena tato mantrair abhibhūtāḥ surābhavan // (20.2) Par.?
tat tu karma samārabdhaṃ dṛṣṭvendraḥ krodhamūrchitaḥ / (21.1) Par.?
udyamya vipulaṃ śailaṃ cyavanaṃ samupādravat / (21.2) Par.?
tathā vajreṇa bhagavān amarṣākulalocanaḥ // (21.3) Par.?
tam āpatantaṃ dṛṣṭvaiva cyavanastapasānvitaḥ / (22.1) Par.?
adbhiḥ siktvāstambhayat taṃ savajraṃ sahaparvatam // (22.2) Par.?
athendrasya mahāghoraṃ so 'sṛjacchatrum eva ha / (23.1) Par.?
madaṃ mantrāhutimayaṃ vyāditāsyaṃ mahāmuniḥ // (23.2) Par.?
tasya dantasahasraṃ tu babhūva śatayojanam / (24.1) Par.?
dviyojanaśatāstasya daṃṣṭrāḥ paramadāruṇāḥ / (24.2) Par.?
hanustasyābhavad bhūmāvekaścāsyāspṛśad divam // (24.3) Par.?
jihvāmūle sthitāstasya sarve devāḥ savāsavāḥ / (25.1) Par.?
timer āsyam anuprāptā yathā matsyā mahārṇave // (25.2) Par.?
te saṃmantrya tato devā madasyāsyagatāstadā / (26.1) Par.?
abruvan sahitāḥ śakraṃ praṇamāsmai dvijātaye / (26.2) Par.?
aśvibhyāṃ saha somaṃ ca pibāmo vigatajvarāḥ // (26.3) Par.?
tataḥ sa praṇataḥ śakraścakāra cyavanasya tat / (27.1) Par.?
cyavanaḥ kṛtavāṃstau cāpyaśvinau somapīthinau // (27.2) Par.?
tataḥ pratyāharat karma madaṃ ca vyabhajanmuniḥ / (28.1) Par.?
akṣeṣu mṛgayāyāṃ ca pāne strīṣu ca vīryavān // (28.2) Par.?
etair doṣair naro rājan kṣayaṃ yāti na saṃśayaḥ / (29.1) Par.?
tasmād etānnaro nityaṃ dūrataḥ parivarjayet // (29.2) Par.?
etat te cyavanasyāpi karma rājan prakīrtitam / (30.1) Par.?
bravīmyahaṃ brūhi vā tvaṃ cyavanāt kṣatriyaṃ varam // (30.2) Par.?
Duration=0.14423394203186 secs.