UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4086
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto 'tīsāragrahaṇīdoṣanidānaṃ vyākhyāsyāmaḥ / (1.1)
Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2)
Par.?
atisāra
doṣair vyastaiḥ samastaiśca bhayācchokācca ṣaḍvidhaḥ / (1.3)
Par.?
atīsāraḥ sa sutarāṃ jāyate 'tyambupānataḥ // (1.4)
Par.?
kṛśaśuṣkāmiṣāsātmyatilapiṣṭavirūḍhakaiḥ / (2.1)
Par.?
madyarūkṣātimātrānnairarśobhiḥ snehavibhramāt // (2.2)
Par.?
kṛmibhyo vegarodhācca tadvidhaiḥ kupito 'nilaḥ / (3.1)
Par.?
visraṃsayatyadho 'bdhātuṃ hatvā tenaiva cānalam // (3.2)
Par.?
vyāpadyānuśakṛt koṣṭhaṃ purīṣaṃ dravatāṃ nayan / (4.1)
Par.?
atisāralakṣaṇa
prakalpate 'tisārāya lakṣaṇaṃ tasya bhāvinaḥ // (4.2)
Par.?
todo hṛdgudakoṣṭheṣu gātrasādo malagrahaḥ / (5.1)
Par.?
ādhmānam avipākaśca tatra vātena viḍjalam // (5.2)
Par.?
alpālpaṃ śabdaśūlāḍhyaṃ vibaddham upaveśyate / (6.1)
Par.?
rūkṣaṃ saphenam acchaṃ ca grathitaṃ vā muhur muhuḥ // (6.2)
Par.?
tathā dagdhaguḍābhāsaṃ sapicchāparikartikam / (7.1)
Par.?
śuṣkāsyo bhraṣṭapāyuśca hṛṣṭaromā viniṣṭanan // (7.2)
Par.?
pittena pītam asitaṃ hāridraṃ śādvalaprabham / (8.1)
Par.?
saraktam atidurgandhaṃ tṛṇmūrchāsvedadāhavān // (8.2)
Par.?
saśūlaṃ pāyusaṃtāpapākavāñchleṣmaṇā ghanam / (9.1)
Par.?
picchilaṃ tantumacchvetaṃ snigdham āmaṃ kaphānvitam // (9.2)
Par.?
abhīkṣṇam guru durgandhaṃ vibaddham anubaddharuk / (10.1)
Par.?
nidrāluralaso 'nnadviḍ alpālpaṃ sapravāhikam // (10.2)
Par.?
saromaharṣaṃ sotkleśo guruvastigudodaraḥ / (11.1)
Par.?
kṛte 'pyakṛtasaṃjñaśca sarvātmā sarvalakṣaṇaḥ // (11.2)
Par.?
bhayena kṣobhite citte sapitto drāvayecchakṛt / (12.1)
Par.?
vāyus tato 'tisāryeta kṣipram uṣṇaṃ dravaṃ plavam // (12.2)
Par.?
vātapittasamaṃ liṅgairāhus tadvacca śokataḥ / (13.1)
Par.?
atīsāraḥ samāsena dvidhā sāmo nirāmakaḥ // (13.2)
Par.?
sāsṛṅ nirasras tatrādye gauravād apsu majjati / (14.1)
Par.?
śakṛd durgandham āṭopaviṣṭambhārtiprasekinaḥ // (14.2) Par.?
viparīto nirāmas tu kaphāt pakvo 'pi majjati / (15.1)
Par.?
grahaṇī
atīsāreṣu yo nātiyatnavān grahaṇīgadaḥ // (15.2)
Par.?
tasya syād agnividhvaṃsakarairanyasya sevitaiḥ / (16.1)
Par.?
sāmaṃ śakṛn nirāmaṃ vā jīrṇe yenātisāryate // (16.2)
Par.?
so 'tīsāro 'tisaraṇād āśukārī svabhāvataḥ / (17.1)
Par.?
sāmaṃ sānnam ajīrṇe 'nne jīrṇe pakvaṃ tu naiva vā // (17.2)
Par.?
akasmād vā muhur baddham akasmācchithilaṃ muhuḥ / (18.1)
Par.?
cirakṛd grahaṇīdoṣaḥ saṃcayāccopaveśayet // (18.2)
Par.?
sa caturdhā pṛthag doṣaiḥ saṃnipātācca jāyate / (19.1)
Par.?
grahaṇī - Prodrom
prāgrūpaṃ tasya sadanaṃ cirāt pacanam amlakaḥ // (19.2)
Par.?
praseko vaktravairasyam arucis tṛṭ klamo bhramaḥ / (20.1)
Par.?
ānaddhodaratā chardiḥ karṇakṣveḍo 'ntrakūjanam // (20.2)
Par.?
sāmānyaṃ lakṣaṇaṃ kārśyaṃ dhūmakas tamako jvaraḥ / (21.1)
Par.?
mūrchā śirorug viṣṭambhaḥ śvayathuḥ karapādayoḥ // (21.2)
Par.?
vātagrahaṇī
tatrānilāt tāluśoṣas timiraṃ karṇayoḥ svanaḥ / (22.1)
Par.?
pārśvoruvaṅkṣaṇagrīvārujābhīkṣṇaṃ viṣūcikā // (22.2)
Par.?
raseṣu gṛddhiḥ sarveṣu kṣut tṛṣṇā parikartikā / (23.1)
Par.?
jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute // (23.2)
Par.?
vātahṛdrogagulmārśaḥplīhapāṇḍutvaśaṅkitaḥ / (24.1)
Par.?
cirād duḥkhaṃ dravaṃ śuṣkaṃ tanvāmaṃ śabdaphenavat // (24.2)
Par.?
punaḥ punaḥ sṛjed varcaḥ pāyurukśvāsakāsavān / (25.1)
Par.?
pittagrahaṇī
pittena nīlapītābhaṃ pītābhaḥ sṛjati dravam // (25.2)
Par.?
pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ / (26.1)
Par.?
kaphagrahaṇī
śleṣmaṇā pacyate duḥkham annaṃ chardirarocakaḥ // (26.2)
Par.?
āsyopadehaniṣṭhīvakāsahṛllāsapīnasāḥ / (27.1)
Par.?
hṛdayaṃ manyate styānam udaraṃ stimitaṃ guru // (27.2)
Par.?
udgāro duṣṭamadhuraḥ sadanaṃ strīṣvaharṣaṇam / (28.1)
Par.?
bhinnāmaśleṣmasaṃsṛṣṭaguruvarcaḥpravartanam // (28.2)
Par.?
saṃnipātagrahaṇī
akṛśasyāpi daurbalyaṃ sarvaje sarvasaṃkaraḥ / (29.1)
Par.?
vibhāge 'ṅgasya ye coktā viṣamādyās trayo 'gnayaḥ // (29.2)
Par.?
te 'pi syur grahaṇīdoṣāḥ samas tu svāsthyakāraṇam / (30.1)
Par.?
vātavyādhyaśmarīkuṣṭhamehodarabhagandarāḥ / (30.2)
Par.?
arśāṃsi grahaṇītyaṣṭau mahārogāḥ sudustarāḥ // (30.3)
Par.?
Duration=0.48207497596741 secs.