Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4086
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'tīsāragrahaṇīdoṣanidānaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
atisāra
doṣair vyastaiḥ samastaiśca bhayācchokācca ṣaḍvidhaḥ / (1.3) Par.?
atīsāraḥ sa sutarāṃ jāyate 'tyambupānataḥ // (1.4) Par.?
kṛśaśuṣkāmiṣāsātmyatilapiṣṭavirūḍhakaiḥ / (2.1) Par.?
madyarūkṣātimātrānnairarśobhiḥ snehavibhramāt // (2.2) Par.?
kṛmibhyo vegarodhācca tadvidhaiḥ kupito 'nilaḥ / (3.1) Par.?
visraṃsayatyadho 'bdhātuṃ hatvā tenaiva cānalam // (3.2) Par.?
vyāpadyānuśakṛt koṣṭhaṃ purīṣaṃ dravatāṃ nayan / (4.1) Par.?
atisāralakṣaṇa
prakalpate 'tisārāya lakṣaṇaṃ tasya bhāvinaḥ // (4.2) Par.?
todo hṛdgudakoṣṭheṣu gātrasādo malagrahaḥ / (5.1) Par.?
ādhmānam avipākaśca tatra vātena viḍjalam // (5.2) Par.?
alpālpaṃ śabdaśūlāḍhyaṃ vibaddham upaveśyate / (6.1) Par.?
rūkṣaṃ saphenam acchaṃ ca grathitaṃ vā muhur muhuḥ // (6.2) Par.?
tathā dagdhaguḍābhāsaṃ sapicchāparikartikam / (7.1) Par.?
śuṣkāsyo bhraṣṭapāyuśca hṛṣṭaromā viniṣṭanan // (7.2) Par.?
pittena pītam asitaṃ hāridraṃ śādvalaprabham / (8.1) Par.?
saraktam atidurgandhaṃ tṛṇmūrchāsvedadāhavān // (8.2) Par.?
saśūlaṃ pāyusaṃtāpapākavāñchleṣmaṇā ghanam / (9.1) Par.?
picchilaṃ tantumacchvetaṃ snigdham āmaṃ kaphānvitam // (9.2) Par.?
abhīkṣṇam guru durgandhaṃ vibaddham anubaddharuk / (10.1) Par.?
nidrāluralaso 'nnadviḍ alpālpaṃ sapravāhikam // (10.2) Par.?
saromaharṣaṃ sotkleśo guruvastigudodaraḥ / (11.1) Par.?
kṛte 'pyakṛtasaṃjñaśca sarvātmā sarvalakṣaṇaḥ // (11.2) Par.?
bhayena kṣobhite citte sapitto drāvayecchakṛt / (12.1) Par.?
vāyus tato 'tisāryeta kṣipram uṣṇaṃ dravaṃ plavam // (12.2) Par.?
vātapittasamaṃ liṅgairāhus tadvacca śokataḥ / (13.1) Par.?
atīsāraḥ samāsena dvidhā sāmo nirāmakaḥ // (13.2) Par.?
sāsṛṅ nirasras tatrādye gauravād apsu majjati / (14.1) Par.?
śakṛd durgandham āṭopaviṣṭambhārtiprasekinaḥ // (14.2) Par.?
viparīto nirāmas tu kaphāt pakvo 'pi majjati / (15.1) Par.?
grahaṇī
atīsāreṣu yo nātiyatnavān grahaṇīgadaḥ // (15.2) Par.?
tasya syād agnividhvaṃsakarairanyasya sevitaiḥ / (16.1) Par.?
sāmaṃ śakṛn nirāmaṃ vā jīrṇe yenātisāryate // (16.2) Par.?
so 'tīsāro 'tisaraṇād āśukārī svabhāvataḥ / (17.1) Par.?
sāmaṃ sānnam ajīrṇe 'nne jīrṇe pakvaṃ tu naiva vā // (17.2) Par.?
akasmād vā muhur baddham akasmācchithilaṃ muhuḥ / (18.1) Par.?
cirakṛd grahaṇīdoṣaḥ saṃcayāccopaveśayet // (18.2) Par.?
sa caturdhā pṛthag doṣaiḥ saṃnipātācca jāyate / (19.1) Par.?
grahaṇī - Prodrom
prāgrūpaṃ tasya sadanaṃ cirāt pacanam amlakaḥ // (19.2) Par.?
praseko vaktravairasyam arucis tṛṭ klamo bhramaḥ / (20.1) Par.?
ānaddhodaratā chardiḥ karṇakṣveḍo 'ntrakūjanam // (20.2) Par.?
sāmānyaṃ lakṣaṇaṃ kārśyaṃ dhūmakas tamako jvaraḥ / (21.1) Par.?
mūrchā śirorug viṣṭambhaḥ śvayathuḥ karapādayoḥ // (21.2) Par.?
vātagrahaṇī
tatrānilāt tāluśoṣas timiraṃ karṇayoḥ svanaḥ / (22.1) Par.?
pārśvoruvaṅkṣaṇagrīvārujābhīkṣṇaṃ viṣūcikā // (22.2) Par.?
raseṣu gṛddhiḥ sarveṣu kṣut tṛṣṇā parikartikā / (23.1) Par.?
jīrṇe jīryati cādhmānaṃ bhukte svāsthyaṃ samaśnute // (23.2) Par.?
vātahṛdrogagulmārśaḥplīhapāṇḍutvaśaṅkitaḥ / (24.1) Par.?
cirād duḥkhaṃ dravaṃ śuṣkaṃ tanvāmaṃ śabdaphenavat // (24.2) Par.?
punaḥ punaḥ sṛjed varcaḥ pāyurukśvāsakāsavān / (25.1) Par.?
pittagrahaṇī
pittena nīlapītābhaṃ pītābhaḥ sṛjati dravam // (25.2) Par.?
pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ / (26.1) Par.?
kaphagrahaṇī
śleṣmaṇā pacyate duḥkham annaṃ chardirarocakaḥ // (26.2) Par.?
āsyopadehaniṣṭhīvakāsahṛllāsapīnasāḥ / (27.1) Par.?
hṛdayaṃ manyate styānam udaraṃ stimitaṃ guru // (27.2) Par.?
udgāro duṣṭamadhuraḥ sadanaṃ strīṣvaharṣaṇam / (28.1) Par.?
bhinnāmaśleṣmasaṃsṛṣṭaguruvarcaḥpravartanam // (28.2) Par.?
saṃnipātagrahaṇī
akṛśasyāpi daurbalyaṃ sarvaje sarvasaṃkaraḥ / (29.1) Par.?
vibhāge 'ṅgasya ye coktā viṣamādyās trayo 'gnayaḥ // (29.2) Par.?
te 'pi syur grahaṇīdoṣāḥ samas tu svāsthyakāraṇam / (30.1) Par.?
vātavyādhyaśmarīkuṣṭhamehodarabhagandarāḥ / (30.2) Par.?
arśāṃsi grahaṇītyaṣṭau mahārogāḥ sudustarāḥ // (30.3) Par.?
Duration=0.48207497596741 secs.