Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brahmin

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9432
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
brūhi brāhmaṇapūjāyāṃ vyuṣṭiṃ tvaṃ madhusūdana / (1.2) Par.?
vettā tvam asya cārthasya veda tvāṃ hi pitāmahaḥ // (1.3) Par.?
vāsudeva uvāca / (2.1) Par.?
śṛṇuṣvāvahito rājan dvijānāṃ bharatarṣabha / (2.2) Par.?
yathātattvena vadato guṇānme kurusattama // (2.3) Par.?
pradyumnaḥ paripapraccha brāhmaṇaiḥ parikopitaḥ / (3.1) Par.?
kiṃ phalaṃ brāhmaṇeṣvasti pūjāyāṃ madhusūdana / (3.2) Par.?
īśvarasya satastasya iha caiva paratra ca // (3.3) Par.?
sadā dvijātīn sampūjya kiṃ phalaṃ tatra mānada / (4.1) Par.?
etad brūhi pitaḥ sarvaṃ sumahān saṃśayo 'tra me // (4.2) Par.?
ityuktavacanastena pradyumnena tadā tvaham / (5.1) Par.?
pratyabruvaṃ mahārāja yat tacchṛṇu samāhitaḥ // (5.2) Par.?
vyuṣṭiṃ brāhmaṇapūjāyāṃ raukmiṇeya nibodha me / (6.1) Par.?
ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ // (6.2) Par.?
asmiṃlloke raukmiṇeya tathāmuṣmiṃśca putraka / (7.1) Par.?
brāhmaṇapramukhaṃ saukhyaṃ na me 'trāsti vicāraṇā // (7.2) Par.?
brāhmaṇapramukhaṃ vīryam āyuḥ kīrtir yaśo balam / (8.1) Par.?
lokā lokeśvarāścaiva sarve brāhmaṇapūrvakāḥ // (8.2) Par.?
tat kathaṃ nādriyeyaṃ vai īśvaro 'smīti putraka / (9.1) Par.?
mā te manyur mahābāho bhavatvatra dvijān prati // (9.2) Par.?
brāhmaṇo hi mahad bhūtam asmiṃlloke paratra ca / (10.1) Par.?
bhasma kuryur jagad idaṃ kruddhāḥ pratyakṣadarśinaḥ // (10.2) Par.?
anyān api sṛjeyuśca lokāṃllokeśvarāṃstathā / (11.1) Par.?
kathaṃ teṣu na varteya samyag jñānāt sutejasaḥ // (11.2) Par.?
avasanmadgṛhe tāta brāhmaṇo haripiṅgalaḥ / (12.1) Par.?
cīravāsā bilvadaṇḍī dīrghaśmaśrunakhādimān / (12.2) Par.?
dīrghebhyaśca manuṣyebhyaḥ pramāṇād adhiko bhuvi // (12.3) Par.?
sa sma saṃcarate lokān ye divyā ye ca mānuṣāḥ / (13.1) Par.?
imā gāthā gāyamānaścatvareṣu sabhāsu ca // (13.2) Par.?
durvāsasaṃ vāsayet ko brāhmaṇaṃ satkṛtaṃ gṛhe / (14.1) Par.?
paribhāṣāṃ ca me śrutvā ko nu dadyāt pratiśrayam / (14.2) Par.?
yo māṃ kaścid vāsayeta na sa māṃ kopayed iha // (14.3) Par.?
taṃ sma nādriyate kaścit tato 'haṃ tam avāsayam // (15.1) Par.?
sa sma bhuṅkte sahasrāṇāṃ bahūnām annam ekadā / (16.1) Par.?
ekadā smālpakaṃ bhuṅkte na vaiti ca punar gṛhān // (16.2) Par.?
akasmācca prahasati tathākasmāt praroditi / (17.1) Par.?
na cāsya vayasā tulyaḥ pṛthivyām abhavat tadā // (17.2) Par.?
so 'smadāvasathaṃ gatvā śayyāścāstaraṇāni ca / (18.1) Par.?
kanyāścālaṃkṛtā dagdhvā tato vyapagataḥ svayam // (18.2) Par.?
atha mām abravīd bhūyaḥ sa muniḥ saṃśitavrataḥ / (19.1) Par.?
kṛṣṇa pāyasam icchāmi bhoktum ityeva satvaraḥ // (19.2) Par.?
sadaiva tu mayā tasya cittajñena gṛhe janaḥ / (20.1) Par.?
sarvāṇyevānnapānāni bhakṣyāścoccāvacāstathā / (20.2) Par.?
bhavantu satkṛtānīti pūrvam eva pracoditaḥ // (20.3) Par.?
tato 'haṃ jvalamānaṃ vai pāyasaṃ pratyavedayam / (21.1) Par.?
tad bhuktvaiva tu sa kṣipraṃ tato vacanam abravīt / (21.2) Par.?
kṣipram aṅgāni limpasva pāyaseneti sa sma ha // (21.3) Par.?
avimṛśyaiva ca tataḥ kṛtavān asmi tat tathā / (22.1) Par.?
tenocchiṣṭena gātrāṇi śiraścaivābhyamṛkṣayam // (22.2) Par.?
sa dadarśa tadābhyāśe mātaraṃ te śubhānanām / (23.1) Par.?
tām api smayamānaḥ sa pāyasenābhyalepayat // (23.2) Par.?
muniḥ pāyasadigdhāṅgīṃ rathe tūrṇam ayojayat / (24.1) Par.?
tam āruhya rathaṃ caiva niryayau sa gṛhānmama // (24.2) Par.?
agnivarṇo jvalan dhīmān sa dvijo rathadhuryavat / (25.1) Par.?
pratodenātudad bālāṃ rukmiṇīṃ mama paśyataḥ // (25.2) Par.?
na ca me stokam apyāsīd duḥkham īrṣyākṛtaṃ tadā / (26.1) Par.?
tataḥ sa rājamārgeṇa mahatā niryayau bahiḥ // (26.2) Par.?
tad dṛṣṭvā mahad āścaryaṃ dāśārhā jātamanyavaḥ / (27.1) Par.?
tatrājalpanmithaḥ kecit samābhāṣya parasparam // (27.2) Par.?
brāhmaṇā eva jāyerannānyo varṇaḥ kathaṃcana / (28.1) Par.?
ko hyenaṃ ratham āsthāya jīved anyaḥ pumān iha // (28.2) Par.?
āśīviṣaviṣaṃ tīkṣṇaṃ tatastīkṣṇataraṃ viṣam / (29.1) Par.?
brahmāśīviṣadagdhasya nāsti kaściccikitsakaḥ // (29.2) Par.?
tasmin vrajati durdharṣe prāskhalad rukmiṇī pathi / (30.1) Par.?
tāṃ nāmarṣayata śrīmāṃstatastūrṇam acodayat // (30.2) Par.?
tataḥ paramasaṃkruddho rathāt praskandya sa dvijaḥ / (31.1) Par.?
padātir utpathenaiva prādhāvad dakṣiṇāmukhaḥ // (31.2) Par.?
tam utpathena dhāvantam anvadhāvaṃ dvijottamam / (32.1) Par.?
tathaiva pāyasādigdhaḥ prasīda bhagavann iti // (32.2) Par.?
tato vilokya tejasvī brāhmaṇo mām uvāca ha / (33.1) Par.?
jitaḥ krodhastvayā kṛṣṇa prakṛtyaiva mahābhuja // (33.2) Par.?
na te 'parādham iha vai dṛṣṭavān asmi suvrata / (34.1) Par.?
prīto 'smi tava govinda vṛṇu kāmān yathepsitān / (34.2) Par.?
prasannasya ca me tāta paśya vyuṣṭir yathāvidhā // (34.3) Par.?
yāvad eva manuṣyāṇām anne bhāvo bhaviṣyati / (35.1) Par.?
yathaivānne tathā teṣāṃ tvayi bhāvo bhaviṣyati // (35.2) Par.?
yāvacca puṇyā lokeṣu tvayi kīrtir bhaviṣyati / (36.1) Par.?
triṣu lokeṣu tāvacca vaiśiṣṭyaṃ pratipatsyase / (36.2) Par.?
supriyaḥ sarvalokasya bhaviṣyasi janārdana // (36.3) Par.?
yat te bhinnaṃ ca dagdhaṃ ca yacca kiṃcid vināśitam / (37.1) Par.?
sarvaṃ tathaiva draṣṭāsi viśiṣṭaṃ vā janārdana // (37.2) Par.?
yāvad etat praliptaṃ te gātreṣu madhusūdana / (38.1) Par.?
ato mṛtyubhayaṃ nāsti yāvadicchā tavācyuta // (38.2) Par.?
na tu pādatale lipte kasmāt te putrakādya vai / (39.1) Par.?
naitanme priyam ityeva sa māṃ prīto 'bravīt tadā / (39.2) Par.?
ityukto 'haṃ śarīraṃ svam apaśyaṃ śrīsamāyutam // (39.3) Par.?
rukmiṇīṃ cābravīt prītaḥ sarvastrīṇāṃ varaṃ yaśaḥ / (40.1) Par.?
kīrtiṃ cānuttamāṃ loke samavāpsyasi śobhane // (40.2) Par.?
na tvāṃ jarā vā rogo vā vaivarṇyaṃ cāpi bhāmini / (41.1) Par.?
sprakṣyanti puṇyagandhā ca kṛṣṇam ārādhayiṣyasi // (41.2) Par.?
ṣoḍaśānāṃ sahasrāṇāṃ vadhūnāṃ keśavasya ha / (42.1) Par.?
variṣṭhā sahalokyā ca keśavasya bhaviṣyasi // (42.2) Par.?
tava mātaram ityuktvā tato māṃ punar abravīt / (43.1) Par.?
prasthitaḥ sumahātejā durvāsā vahnivajjvalan // (43.2) Par.?
eṣaiva te buddhir astu brāhmaṇān prati keśava / (44.1) Par.?
ityuktvā sa tadā putra tatraivāntaradhīyata // (44.2) Par.?
tasminn antarhite cāham upāṃśuvratam ādiśam / (45.1) Par.?
yat kiṃcid brāhmaṇo brūyāt sarvaṃ kuryām iti prabho // (45.2) Par.?
etad vratam ahaṃ kṛtvā mātrā te saha putraka / (46.1) Par.?
tataḥ paramahṛṣṭātmā prāviśaṃ gṛham eva ca // (46.2) Par.?
praviṣṭamātraśca gṛhe sarvaṃ paśyāmi tannavam / (47.1) Par.?
yad bhinnaṃ yacca vai dagdhaṃ tena vipreṇa putraka // (47.2) Par.?
tato 'haṃ vismayaṃ prāptaḥ sarvaṃ dṛṣṭvā navaṃ dṛḍham / (48.1) Par.?
apūjayaṃ ca manasā raukmiṇeya dvijaṃ tadā // (48.2) Par.?
ityahaṃ raukmiṇeyasya pṛcchato bharatarṣabha / (49.1) Par.?
māhātmyaṃ dvijamukhyasya sarvam ākhyātavāṃstadā // (49.2) Par.?
tathā tvam api kaunteya brāhmaṇān satataṃ prabho / (50.1) Par.?
pūjayasva mahābhāgān vāgbhir dānaiśca nityadā // (50.2) Par.?
evaṃ vyuṣṭim ahaṃ prāpto brāhmaṇānāṃ prasādajām / (51.1) Par.?
yacca mām āha bhīṣmo 'yaṃ tat satyaṃ bharatarṣabha // (51.2) Par.?
Duration=0.27823400497437 secs.