Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Stories

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9433
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
durvāsasaḥ prasādāt te yat tadā madhusūdana / (1.2) Par.?
avāptam iha vijñānaṃ tanme vyākhyātum arhasi // (1.3) Par.?
mahābhāgyaṃ ca yat tasya nāmāni ca mahātmanaḥ / (2.1) Par.?
tattvato jñātum icchāmi sarvaṃ matimatāṃ vara // (2.2) Par.?
vāsudeva uvāca / (3.1) Par.?
hanta te kathayiṣyāmi namaskṛtvā kapardine / (3.2) Par.?
yad avāptaṃ mahārāja śreyo yaccārjitaṃ yaśaḥ // (3.3) Par.?
prayataḥ prātar utthāya yad adhīye viśāṃ pate / (4.1) Par.?
prāñjaliḥ śatarudrīyaṃ tanme nigadataḥ śṛṇu // (4.2) Par.?
prajāpatistat sasṛje tapaso 'nte mahātapāḥ / (5.1) Par.?
śaṃkarastvasṛjat tāta prajāḥ sthāvarajaṅgamāḥ // (5.2) Par.?
nāsti kiṃcit paraṃ bhūtaṃ mahādevād viśāṃ pate / (6.1) Par.?
iha triṣvapi lokeṣu bhūtānāṃ prabhavo hi saḥ // (6.2) Par.?
na caivotsahate sthātuṃ kaścid agre mahātmanaḥ / (7.1) Par.?
na hi bhūtaṃ samaṃ tena triṣu lokeṣu vidyate // (7.2) Par.?
gandhenāpi hi saṃgrāme tasya kruddhasya śatravaḥ / (8.1) Par.?
visaṃjñā hatabhūyiṣṭhā vepanti ca patanti ca // (8.2) Par.?
ghoraṃ ca ninadaṃ tasya parjanyaninadopamam / (9.1) Par.?
śrutvā vidīryeddhṛdayaṃ devānām api saṃyuge // (9.2) Par.?
yāṃśca ghoreṇa rūpeṇa paśyet kruddhaḥ pinākadhṛk / (10.1) Par.?
na surā nāsurā loke na gandharvā na pannagāḥ / (10.2) Par.?
kupite sukham edhante tasminn api guhāgatāḥ // (10.3) Par.?
prajāpateśca dakṣasya yajato vitate kratau / (11.1) Par.?
vivyādha kupito yajñaṃ nirbhayastu bhavastadā / (11.2) Par.?
dhanuṣā bāṇam utsṛjya saghoṣaṃ vinanāda ca // (11.3) Par.?
te na śarma kutaḥ śāntiṃ viṣādaṃ lebhire surāḥ / (12.1) Par.?
vidrute sahasā yajñe kupite ca maheśvare // (12.2) Par.?
tena jyātalaghoṣeṇa sarve lokāḥ samākulāḥ / (13.1) Par.?
babhūvur avaśāḥ pārtha viṣeduśca surāsurāḥ // (13.2) Par.?
āpaścukṣubhire caiva cakampe ca vasuṃdharā / (14.1) Par.?
vyadravan girayaścāpi dyauḥ paphāla ca sarvaśaḥ // (14.2) Par.?
andhena tamasā lokāḥ prāvṛtā na cakāśire / (15.1) Par.?
pranaṣṭā jyotiṣāṃ bhāśca saha sūryeṇa bhārata // (15.2) Par.?
bhṛśaṃ bhītāstataḥ śāntiṃ cakruḥ svastyayanāni ca / (16.1) Par.?
ṛṣayaḥ sarvabhūtānām ātmanaśca hitaiṣiṇaḥ // (16.2) Par.?
tataḥ so 'bhyadravad devān kruddho raudraparākramaḥ / (17.1) Par.?
bhagasya nayane kruddhaḥ prahāreṇa vyaśātayat // (17.2) Par.?
pūṣāṇaṃ cābhidudrāva pareṇa vapuṣānvitaḥ / (18.1) Par.?
puroḍāśaṃ bhakṣayato daśanān vai vyaśātayat // (18.2) Par.?
tataḥ praṇemur devāste vepamānāḥ sma śaṃkaram / (19.1) Par.?
punaśca saṃdadhe rudro dīptaṃ suniśitaṃ śaram // (19.2) Par.?
rudrasya vikramaṃ dṛṣṭvā bhītā devāḥ saharṣibhiḥ / (20.1) Par.?
tataḥ prasādayāmāsuḥ śarvaṃ te vibudhottamāḥ // (20.2) Par.?
jepuśca śatarudrīyaṃ devāḥ kṛtvāñjaliṃ tataḥ / (21.1) Par.?
saṃstūyamānastridaśaiḥ prasasāda maheśvaraḥ // (21.2) Par.?
rudrasya bhāgaṃ yajñe ca viśiṣṭaṃ te tvakalpayan / (22.1) Par.?
bhayena tridaśā rājañśaraṇaṃ ca prapedire // (22.2) Par.?
tena caivātikopena sa yajñaḥ saṃdhito 'bhavat / (23.1) Par.?
yad yaccāpi hataṃ tatra tat tathaiva pradīyate // (23.2) Par.?
asurāṇāṃ purāṇyāsaṃstrīṇi vīryavatāṃ divi / (24.1) Par.?
āyasaṃ rājataṃ caiva sauvarṇam aparaṃ tathā // (24.2) Par.?
nāśakat tāni maghavā bhettuṃ sarvāyudhair api / (25.1) Par.?
atha sarve 'marā rudraṃ jagmuḥ śaraṇamarditāḥ // (25.2) Par.?
tata ūcur mahātmāno devāḥ sarve samāgatāḥ / (26.1) Par.?
rudra raudrā bhaviṣyanti paśavaḥ sarvakarmasu / (26.2) Par.?
jahi daityān saha purair lokāṃstrāyasva mānada // (26.3) Par.?
sa tathoktastathetyuktvā viṣṇuṃ kṛtvā śarottamam / (27.1) Par.?
śalyam agniṃ tathā kṛtvā puṅkhaṃ vaivasvataṃ yamam / (27.2) Par.?
vedān kṛtvā dhanuḥ sarvāñjyāṃ ca sāvitrim uttamām // (27.3) Par.?
devān rathavaraṃ kṛtvā viniyujya ca sarvaśaḥ / (28.1) Par.?
triparvaṇā triśalyena tena tāni bibheda saḥ // (28.2) Par.?
śareṇādityavarṇena kālāgnisamatejasā / (29.1) Par.?
te 'surāḥ sapurāstatra dagdhā rudreṇa bhārata // (29.2) Par.?
taṃ caivāṅkagataṃ dṛṣṭvā bālaṃ pañcaśikhaṃ punaḥ / (30.1) Par.?
umā jijñāsamānā vai ko 'yam ityabravīt tadā // (30.2) Par.?
asūyataśca śakrasya vajreṇa prahariṣyataḥ / (31.1) Par.?
savajraṃ stambhayāmāsa taṃ bāhuṃ parighopamam // (31.2) Par.?
na saṃbubudhire cainaṃ devāstaṃ bhuvaneśvaram / (32.1) Par.?
saprajāpatayaḥ sarve tasminmumuhur īśvare // (32.2) Par.?
tato dhyātvātha bhagavān brahmā tam amitaujasam / (33.1) Par.?
ayaṃ śreṣṭha iti jñātvā vavande tam umāpatim // (33.2) Par.?
tataḥ prasādayāmāsur umāṃ rudraṃ ca te surāḥ / (34.1) Par.?
babhūva sa tadā bāhur balahantur yathā purā // (34.2) Par.?
sa cāpi brāhmaṇo bhūtvā durvāsā nāma vīryavān / (35.1) Par.?
dvāravatyāṃ mama gṛhe ciraṃ kālam upāvasat // (35.2) Par.?
viprakārān prayuṅkte sma subahūnmama veśmani / (36.1) Par.?
tān udāratayā cāham akṣamaṃ tasya duḥsaham // (36.2) Par.?
sa devendraśca vāyuśca so 'śvinau sa ca vidyutaḥ / (37.1) Par.?
sa candramāḥ sa ceśānaḥ sa sūryo varuṇaśca saḥ // (37.2) Par.?
sa kālaḥ so 'ntako mṛtyuḥ sa tamo rātryahāni ca / (38.1) Par.?
māsārdhamāsā ṛtavaḥ saṃdhye saṃvatsaraśca saḥ // (38.2) Par.?
sa dhātā sa vidhātā ca viśvakarmā sa sarvavit / (39.1) Par.?
nakṣatrāṇi diśaścaiva pradiśo 'tha grahāstathā / (39.2) Par.?
viśvamūrtir ameyātmā bhagavān amitadyutiḥ // (39.3) Par.?
ekadhā ca dvidhā caiva bahudhā ca sa eva ca / (40.1) Par.?
śatadhā sahasradhā caiva tathā śatasahasradhā // (40.2) Par.?
īdṛśaḥ sa mahādevo bhūyaśca bhagavān ataḥ / (41.1) Par.?
na hi śakyā guṇā vaktum api varṣaśatair api // (41.2) Par.?
Duration=0.18653011322021 secs.