Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Shivaism, Śiva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9434
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1) Par.?
yudhiṣṭhira mahābāho mahābhāgyaṃ mahātmanaḥ / (1.2) Par.?
rudrāya bahurūpāya bahunāmne nibodha me // (1.3) Par.?
vadantyagniṃ mahādevaṃ tathā sthāṇuṃ maheśvaram / (2.1) Par.?
ekākṣaṃ tryambakaṃ caiva viśvarūpaṃ śivaṃ tathā // (2.2) Par.?
dve tanū tasya devasya vedajñā brāhmaṇā viduḥ / (3.1) Par.?
ghorām anyāṃ śivām anyāṃ te tanū bahudhā punaḥ // (3.2) Par.?
ugrā ghorā tanūr yāsya so 'gnir vidyut sa bhāskaraḥ / (4.1) Par.?
śivā saumyā ca yā tasya dharmastv āpo 'tha candramāḥ // (4.2) Par.?
ātmano 'rdhaṃ tu tasyāgnir ucyate bharatarṣabha / (5.1) Par.?
brahmacaryaṃ caratyeṣa śivā yāsya tanustathā // (5.2) Par.?
yāsya ghoratamā mūrtir jagat saṃharate tayā / (6.1) Par.?
īśvaratvānmahattvācca maheśvara iti smṛtaḥ // (6.2) Par.?
yannirdahati yat tīkṣṇo yad ugro yat pratāpavān / (7.1) Par.?
māṃsaśoṇitamajjādo yat tato rudra ucyate // (7.2) Par.?
devānāṃ sumahān yacca yaccāsya viṣayo mahān / (8.1) Par.?
yacca viśvaṃ mahat pāti mahādevastataḥ smṛtaḥ // (8.2) Par.?
samedhayati yannityaṃ sarvārthān sarvakarmabhiḥ / (9.1) Par.?
śivam icchanmanuṣyāṇāṃ tasmād eṣa śivaḥ smṛtaḥ // (9.2) Par.?
dahatyūrdhvaṃ sthito yacca prāṇotpattiḥ sthitiśca yat / (10.1) Par.?
sthiraliṅgaśca yannityaṃ tasmāt sthāṇur iti smṛtaḥ // (10.2) Par.?
yad asya bahudhā rūpaṃ bhūtaṃ bhavyaṃ bhavat tathā / (11.1) Par.?
sthāvaraṃ jaṅgamaṃ caiva bahurūpastataḥ smṛtaḥ // (11.2) Par.?
dhūmraṃ rūpaṃ ca yat tasya dhūrjaṭītyata ucyate / (12.1) Par.?
viśve devāśca yat tasmin viśvarūpastataḥ smṛtaḥ // (12.2) Par.?
sahasrākṣo 'yutākṣo vā sarvato'kṣimayo 'pi vā / (13.1) Par.?
cakṣuṣaḥ prabhavastejo nāstyanto 'thāsya cakṣuṣām // (13.2) Par.?
sarvathā yat paśūn pāti taiśca yad ramate punaḥ / (14.1) Par.?
teṣām adhipatir yacca tasmāt paśupatiḥ smṛtaḥ // (14.2) Par.?
nityena brahmacaryeṇa liṅgam asya yadā sthitam / (15.1) Par.?
mahayantyasya lokāśca maheśvara iti smṛtaḥ // (15.2) Par.?
vigrahaṃ pūjayed yo vai liṅgaṃ vāpi mahātmanaḥ / (16.1) Par.?
liṅgaṃ pūjayitā nityaṃ mahatīṃ śriyam aśnute // (16.2) Par.?
ṛṣayaścāpi devāśca gandharvāpsarasastathā / (17.1) Par.?
liṅgam evārcayanti sma yat tad ūrdhvaṃ samāsthitam // (17.2) Par.?
pūjyamāne tatastasminmodate sa maheśvaraḥ / (18.1) Par.?
sukhaṃ dadāti prītātmā bhaktānāṃ bhaktavatsalaḥ // (18.2) Par.?
eṣa eva śmaśāneṣu devo vasati nityaśaḥ / (19.1) Par.?
yajante taṃ janāstatra vīrasthānaniṣeviṇam // (19.2) Par.?
viṣamasthaḥ śarīreṣu sa mṛtyuḥ prāṇinām iha / (20.1) Par.?
sa ca vāyuḥ śarīreṣu prāṇo 'pānaḥ śarīriṇām // (20.2) Par.?
tasya ghorāṇi rūpāṇi dīptāni ca bahūni ca / (21.1) Par.?
loke yānyasya pūjyante viprāstāni vidur budhāḥ // (21.2) Par.?
nāmadheyāni vedeṣu bahūnyasya yathārthataḥ / (22.1) Par.?
nirucyante mahattvācca vibhutvāt karmabhistathā // (22.2) Par.?
vede cāsya vidur viprāḥ śatarudrīyam uttamam / (23.1) Par.?
vyāsād anantaraṃ yaccāpyupasthānaṃ mahātmanaḥ // (23.2) Par.?
pradātā sarvalokānāṃ viśvaṃ cāpyucyate mahat / (24.1) Par.?
jyeṣṭhabhūtaṃ vadantyenaṃ brāhmaṇā ṛṣayo 'pare // (24.2) Par.?
prathamo hyeṣa devānāṃ mukhād agnir ajāyata / (25.1) Par.?
grahair bahuvidhaiḥ prāṇān saṃruddhān utsṛjatyapi // (25.2) Par.?
sa mocayati puṇyātmā śaraṇyaḥ śaraṇāgatān / (26.1) Par.?
āyur ārogyam aiśvaryaṃ vittaṃ kāmāṃśca puṣkalān // (26.2) Par.?
sa dadāti manuṣyebhyaḥ sa evākṣipate punaḥ / (27.1) Par.?
śakrādiṣu ca deveṣu tasya caiśvaryam ucyate // (27.2) Par.?
sa evābhyadhiko nityaṃ trailokyasya śubhāśubhe / (28.1) Par.?
aiśvaryāccaiva kāmānām īśvaraḥ punar ucyate // (28.2) Par.?
maheśvaraśca lokānāṃ mahatām īśvaraśca saḥ / (29.1) Par.?
bahubhir vividhai rūpair viśvaṃ vyāptam idaṃ jagat / (29.2) Par.?
tasya devasya yad vaktraṃ samudre vaḍavāmukham // (29.3) Par.?
Duration=0.13851094245911 secs.