UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8655
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1)
Par.?
vijite pāṇḍaveyaistu praśānte ca dvijottama / (1.2)
Par.?
rāṣṭre kiṃ cakratur vīrau vāsudevadhanaṃjayau // (1.3)
Par.?
vaiśaṃpāyana uvāca / (2.1)
Par.?
vijite pāṇḍaveyaistu praśānte ca viśāṃ pate / (2.2)
Par.?
rāṣṭre babhūvatur hṛṣṭau vāsudevadhanaṃjayau // (2.3)
Par.?
vijahrāte mudā yuktau divi deveśvarāviva / (3.1)
Par.?
tau vaneṣu vicitreṣu parvatānāṃ ca sānuṣu // (3.2)
Par.?
śaileṣu ramaṇīyeṣu palvaleṣu nadīṣu ca / (4.1)
Par.?
caṅkramyamāṇau saṃhṛṣṭāvaśvināviva nandane // (4.2)
Par.?
indraprasthe mahātmānau remāte kṛṣṇapāṇḍavau / (5.1)
Par.?
praviśya tāṃ sabhāṃ ramyāṃ vijahrāte ca bhārata // (5.2)
Par.?
tatra yuddhakathāścitrāḥ parikleśāṃśca pārthiva / (6.1)
Par.?
kathāyoge kathāyoge kathayāmāsatustadā // (6.2)
Par.?
ṛṣīṇāṃ devatānāṃ ca vaṃśāṃstāvāhatustadā / (7.1)
Par.?
prīyamāṇau mahātmānau purāṇāv ṛṣisattamau // (7.2)
Par.?
madhurāstu kathāś citrāś citrārthapadaniścayāḥ / (8.1)
Par.?
niścayajñaḥ sa pārthāya kathayāmāsa keśavaḥ // (8.2)
Par.?
putraśokābhisaṃtaptaṃ jñātīnāṃ ca sahasraśaḥ / (9.1)
Par.?
kathābhiḥ śamayāmāsa pārthaṃ śaurir janārdanaḥ // (9.2)
Par.?
sa tam āśvāsya vidhivad vidhānajño mahātapāḥ / (10.1)
Par.?
apahṛtyātmano bhāraṃ viśaśrāmeva sātvataḥ // (10.2)
Par.?
tataḥ kathānte govindo guḍākeśam uvāca ha / (11.1)
Par.?
sāntvayañ ślakṣṇayā vācā hetuyuktam idaṃ vacaḥ // (11.2)
Par.?
vijiteyaṃ dharā kṛtsnā savyasācin paraṃtapa / (12.1)
Par.?
tvadbāhubalam āśritya rājñā dharmasutena ha // (12.2)
Par.?
asapatnāṃ mahīṃ bhuṅkte dharmarājo yudhiṣṭhiraḥ / (13.1)
Par.?
bhīmasenaprabhāvena yamayośca narottama // (13.2)
Par.?
dharmeṇa rājñā dharmajña prāptaṃ rājyam akaṇṭakam / (14.1)
Par.?
dharmeṇa nihataḥ saṃkhye sa ca rājā suyodhanaḥ // (14.2)
Par.?
adharmarucayo lubdhāḥ sadā cāpriyavādinaḥ / (15.1)
Par.?
dhārtarāṣṭrā durātmānaḥ sānubandhā nipātitāḥ // (15.2)
Par.?
praśāntām akhilāṃ pārtha pṛthivīṃ pṛthivīpatiḥ / (16.1)
Par.?
bhuṅkte dharmasuto rājā tvayā guptaḥ kurūdvaha // (16.2)
Par.?
rame cāhaṃ tvayā sārdham araṇyeṣvapi pāṇḍava / (17.1)
Par.?
kimu yatra jano 'yaṃ vai pṛthā cāmitrakarśana // (17.2)
Par.?
yatra dharmasuto rājā yatra bhīmo mahābalaḥ / (18.1)
Par.?
yatra mādravatīputrau ratistatra parā mama // (18.2)
Par.?
tathaiva svargakalpeṣu sabhoddeśeṣu bhārata / (19.1)
Par.?
ramaṇīyeṣu puṇyeṣu sahitasya tvayānagha // (19.2)
Par.?
kālo mahāṃstvatīto me śūraputram apaśyataḥ / (20.1)
Par.?
baladevaṃ ca kauravya tathānyān vṛṣṇipuṃgavān // (20.2)
Par.?
so 'haṃ gantum abhīpsāmi purīṃ dvāravatīṃ prati / (21.1)
Par.?
rocatāṃ gamanaṃ mahyaṃ tavāpi puruṣarṣabha // (21.2)
Par.?
ukto bahuvidhaṃ rājā tatra tatra yudhiṣṭhiraḥ / (22.1)
Par.?
sa ha bhīṣmeṇa yadyuktam asmābhiḥ śokakārite // (22.2)
Par.?
śiṣṭo yudhiṣṭhiro 'smābhiḥ śāstā sann api pāṇḍavaḥ / (23.1)
Par.?
tena tacca vacaḥ samyag gṛhītaṃ sumahātmanā // (23.2)
Par.?
dharmaputre hi dharmajñe kṛtajñe satyavādini / (24.1)
Par.?
satyaṃ dharmo matiścāgryā sthitiśca satataṃ sthirā // (24.2)
Par.?
tad gatvā taṃ mahātmānaṃ yadi te rocate 'rjuna / (25.1)
Par.?
asmadgamanasaṃyuktaṃ vaco brūhi janādhipam // (25.2)
Par.?
na hi tasyāpriyaṃ kuryāṃ prāṇatyāge 'pyupasthite / (26.1)
Par.?
kuto gantuṃ mahābāho purīṃ dvāravatīṃ prati // (26.2)
Par.?
sarvaṃ tvidam ahaṃ pārtha tvatprītihitakāmyayā / (27.1)
Par.?
bravīmi satyaṃ kauravya na mithyaitat kathaṃcana // (27.2)
Par.?
prayojanaṃ ca nirvṛttam iha vāse mamārjuna / (28.1)
Par.?
dhārtarāṣṭro hato rājā sabalaḥ sapadānugaḥ // (28.2)
Par.?
pṛthivī ca vaśe tāta dharmaputrasya dhīmataḥ / (29.1)
Par.?
sthitā samudravasanā saśailavanakānanā / (29.2)
Par.?
citā ratnair bahuvidhaiḥ kururājasya pāṇḍava // (29.3)
Par.?
dharmeṇa rājā dharmajñaḥ pātu sarvāṃ vasuṃdharām / (30.1)
Par.?
upāsyamāno bahubhiḥ siddhaiścāpi mahātmabhiḥ / (30.2)
Par.?
stūyamānaśca satataṃ bandibhir bharatarṣabha // (30.3)
Par.?
tanmayā saha gatvādya rājānaṃ kuruvardhanam / (31.1)
Par.?
āpṛccha kuruśārdūla gamanaṃ dvārakāṃ prati // (31.2)
Par.?
idaṃ śarīraṃ vasu yacca me gṛhe niveditaṃ pārtha sadā yudhiṣṭhire / (32.1)
Par.?
priyaśca mānyaśca hi me yudhiṣṭhiraḥ sadā kurūṇām adhipo mahāmatiḥ // (32.2)
Par.?
prayojanaṃ cāpi nivāsakāraṇe na vidyate me tvad ṛte mahābhuja / (33.1) Par.?
sthitā hi pṛthvī tava pārtha śāsane guroḥ suvṛttasya yudhiṣṭhirasya ha // (33.2)
Par.?
itīdam uktaṃ sa tadā mahātmanā janārdanenāmitavikramo 'rjunaḥ / (34.1)
Par.?
tatheti kṛcchrād iva vācam īrayaj janārdanaṃ sampratipūjya pārthiva // (34.2)
Par.?
Duration=0.20242500305176 secs.