Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9437
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
nābhāgadheyaḥ prāpnoti dhanaṃ subalavān api / (1.2) Par.?
bhāgadheyānvitastvarthān kṛśo bālaśca vindati // (1.3) Par.?
nālābhakāle labhate prayatne 'pi kṛte sati / (2.1) Par.?
lābhakāle 'prayatnena labhate vipulaṃ dhanam / (2.2) Par.?
kṛtayatnāphalāścaiva dṛśyante śataśo narāḥ // (2.3) Par.?
yadi yatno bhavenmartyaḥ sa sarvaṃ phalam āpnuyāt / (3.1) Par.?
nālabhyaṃ copalabhyeta nṛṇāṃ bharatasattama // (3.2) Par.?
yadā prayatnaṃ kṛtavān dṛśyate hyaphalo naraḥ / (4.1) Par.?
mārgannayaśatair arthān amārgaṃścāparaḥ sukhī // (4.2) Par.?
akāryam asakṛt kṛtvā dṛśyante hyadhanā narāḥ / (5.1) Par.?
dhanayuktāstvadharmasthā dṛśyante cāpare janāḥ // (5.2) Par.?
adhītya nītiṃ yasmācca nītiyukto na dṛśyate / (6.1) Par.?
anabhijñaśca sācivyaṃ gamitaḥ kena hetunā / (6.2) Par.?
vidyāyukto hyavidyaśca dhanavān durgatastathā // (6.3) Par.?
yadi vidyām upāśritya naraḥ sukham avāpnuyāt / (7.1) Par.?
na vidvān vidyayā hīnaṃ vṛttyartham upasaṃśrayet // (7.2) Par.?
yathā pipāsāṃ jayati puruṣaḥ prāpya vai jalam / (8.1) Par.?
dṛṣṭārtho vidyayāpyevam avidyāṃ prajahennaraḥ // (8.2) Par.?
nāprāptakālo mriyate viddhaḥ śaraśatair api / (9.1) Par.?
tṛṇāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati // (9.2) Par.?
bhīṣma uvāca / (10.1) Par.?
īhamānaḥ samārambhān yadi nāsādayed dhanam / (10.2) Par.?
ugraṃ tapaḥ samārohenna hyanuptaṃ prarohati // (10.3) Par.?
dānena bhogī bhavati medhāvī vṛddhasevayā / (11.1) Par.?
ahiṃsayā ca dīrghāyur iti prāhur manīṣiṇaḥ // (11.2) Par.?
tasmād dadyānna yāceta pūjayed dhārmikān api / (12.1) Par.?
svābhāṣī priyakṛcchuddhaḥ sarvasattvāvihiṃsakaḥ // (12.2) Par.?
yadā pramāṇaprabhavaḥ svabhāvaśca sukhāsukhe / (13.1) Par.?
maśakīṭapipīlānāṃ sthiro bhava yudhiṣṭhira // (13.2) Par.?
Duration=0.055854082107544 secs.