UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9441
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
tūṣṇīṃbhūte tadā bhīṣme paṭe citram ivārpitam / (1.2)
Par.?
muhūrtam iva ca dhyātvā vyāsaḥ satyavatīsutaḥ / (1.3)
Par.?
nṛpaṃ śayānaṃ gāṅgeyam idam āha vacastadā // (1.4)
Par.?
rājan prakṛtim āpannaḥ kururājo yudhiṣṭhiraḥ / (2.1)
Par.?
sahito bhrātṛbhiḥ sarvaiḥ pārthivaiścānuyāyibhiḥ // (2.2)
Par.?
upāste tvāṃ naravyāghra saha kṛṣṇena dhīmatā / (3.1)
Par.?
tam imaṃ purayānāya tvam anujñātum arhasi // (3.2)
Par.?
evam ukto bhagavatā vyāsena pṛthivīpatiḥ / (4.1)
Par.?
yudhiṣṭhiraṃ sahāmātyam anujajñe nadīsutaḥ // (4.2)
Par.?
uvāca cainaṃ madhuraṃ tataḥ śāṃtanavo nṛpaḥ / (5.1)
Par.?
praviśasva puraṃ rājan vyetu te mānaso jvaraḥ // (5.2)
Par.?
yajasva vividhair yajñair bahvannaiḥ svāptadakṣiṇaiḥ / (6.1)
Par.?
yayātir iva rājendra śraddhādamapuraḥsaraḥ // (6.2)
Par.?
kṣatradharmarataḥ pārtha pitṝn devāṃśca tarpaya / (7.1)
Par.?
śreyasā yokṣyase caiva vyetu te mānaso jvaraḥ // (7.2)
Par.?
rañjayasva prajāḥ sarvāḥ prakṛtīḥ parisāntvaya / (8.1)
Par.?
suhṛdaḥ phalasatkārair abhyarcaya yathārhataḥ // (8.2)
Par.?
anu tvāṃ tāta jīvantu mitrāṇi suhṛdastathā / (9.1)
Par.?
caityasthāne sthitaṃ vṛkṣaṃ phalavantam iva dvijāḥ // (9.2)
Par.?
āgantavyaṃ ca bhavatā samaye mama pārthiva / (10.1)
Par.?
vinivṛtte dinakare pravṛtte cottarāyaṇe // (10.2) Par.?
tathetyuktvā tu kaunteyaḥ so 'bhivādya pitāmaham / (11.1)
Par.?
prayayau saparīvāro nagaraṃ nāgasāhvayam // (11.2)
Par.?
dhṛtarāṣṭraṃ puraskṛtya gāndhārīṃ ca pativratām / (12.1)
Par.?
saha tair ṛṣibhiḥ sarvair bhrātṛbhiḥ keśavena ca // (12.2)
Par.?
paurajānapadaiścaiva mantrivṛddhaiśca pārthivaḥ / (13.1)
Par.?
praviveśa kuruśreṣṭha puraṃ vāraṇasāhvayam // (13.2)
Par.?
Duration=0.047696828842163 secs.