Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9442
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ kuntīsuto rājā paurajānapadaṃ janam / (1.2) Par.?
pūjayitvā yathānyāyam anujajñe gṛhān prati // (1.3) Par.?
sāntvayāmāsa nārīśca hatavīrā hateśvarāḥ / (2.1) Par.?
vipulair arthadānaiśca tadā pāṇḍusuto nṛpaḥ // (2.2) Par.?
so 'bhiṣikto mahāprājñaḥ prāpya rājyaṃ yudhiṣṭhiraḥ / (3.1) Par.?
avasthāpya naraśreṣṭhaḥ sarvāḥ svaprakṛtīstadā // (3.2) Par.?
dvijebhyo balamukhyebhyo naigamebhyaśca sarvaśaḥ / (4.1) Par.?
pratigṛhyāśiṣo mukhyāstadā dharmabhṛtāṃ varaḥ // (4.2) Par.?
uṣitvā śarvarīḥ śrīmān pañcāśannagarottame / (5.1) Par.?
samayaṃ kauravāgryasya sasmāra puruṣarṣabhaḥ // (5.2) Par.?
sa niryayau gajapurād yājakaiḥ parivāritaḥ / (6.1) Par.?
dṛṣṭvā nivṛttam ādityaṃ pravṛttaṃ cottarāyaṇam // (6.2) Par.?
ghṛtaṃ mālyaṃ ca gandhāṃśca kṣaumāṇi ca yudhiṣṭhiraḥ / (7.1) Par.?
candanāgarumukhyāni tathā kālāgarūṇi ca // (7.2) Par.?
prasthāpya pūrvaṃ kaunteyo bhīṣmasaṃsādhanāya vai / (8.1) Par.?
mālyāni ca mahārhāṇi ratnāni vividhāni ca // (8.2) Par.?
dhṛtarāṣṭraṃ puraskṛtya gāndhārīṃ ca yaśasvinīm / (9.1) Par.?
mātaraṃ ca pṛthāṃ dhīmān bhrātṝṃśca puruṣarṣabhaḥ // (9.2) Par.?
janārdanenānugato vidureṇa ca dhīmatā / (10.1) Par.?
yuyutsunā ca kauravyo yuyudhānena cābhibho // (10.2) Par.?
mahatā rājabhogyena paribarheṇa saṃvṛtaḥ / (11.1) Par.?
stūyamāno mahārāja bhīṣmasyāgnīn anuvrajan // (11.2) Par.?
niścakrāma purāt tasmād yathā devapatistathā / (12.1) Par.?
āsasāda kurukṣetre tataḥ śāṃtanavaṃ nṛpam // (12.2) Par.?
upāsyamānaṃ vyāsena pārāśaryeṇa dhīmatā / (13.1) Par.?
nāradena ca rājarṣe devalenāsitena ca // (13.2) Par.?
hataśiṣṭair nṛpaiścānyair nānādeśasamāgataiḥ / (14.1) Par.?
rakṣibhiśca mahātmānaṃ rakṣyamāṇaṃ samantataḥ // (14.2) Par.?
śayānaṃ vīraśayane dadarśa nṛpatistataḥ / (15.1) Par.?
tato rathād avārohad bhrātṛbhiḥ saha dharmarāṭ // (15.2) Par.?
abhivādyātha kaunteyaḥ pitāmaham ariṃdamam / (16.1) Par.?
dvaipāyanādīn viprāṃśca taiśca pratyabhinanditaḥ // (16.2) Par.?
ṛtvigbhir brahmakalpaiśca bhrātṛbhiśca sahācyutaḥ / (17.1) Par.?
āsādya śaratalpastham ṛṣibhiḥ parivāritam // (17.2) Par.?
abravīd bharataśreṣṭhaṃ dharmarājo yudhiṣṭhiraḥ / (18.1) Par.?
bhrātṛbhiḥ saha kauravya śayānaṃ nimnagāsutam // (18.2) Par.?
yudhiṣṭhiro 'haṃ nṛpate namaste jāhnavīsuta / (19.1) Par.?
śṛṇoṣi cenmahābāho brūhi kiṃ karavāṇi te // (19.2) Par.?
prāpto 'smi samaye rājann agnīn ādāya te vibho / (20.1) Par.?
ācāryā brāhmaṇāścaiva ṛtvijo bhrātaraśca me // (20.2) Par.?
putraśca te mahātejā dhṛtarāṣṭro janeśvaraḥ / (21.1) Par.?
upasthitaḥ sahāmātyo vāsudevaśca vīryavān // (21.2) Par.?
hataśiṣṭāśca rājānaḥ sarve ca kurujāṅgalāḥ / (22.1) Par.?
tān paśya kuruśārdūla samunmīlaya locane // (22.2) Par.?
yacceha kiṃcit kartavyaṃ tat sarvaṃ prāpitaṃ mayā / (23.1) Par.?
yathoktaṃ bhavatā kāle sarvam eva ca tat kṛtam // (23.2) Par.?
evam uktastu gāṅgeyaḥ kuntīputreṇa dhīmatā / (24.1) Par.?
dadarśa bhāratān sarvān sthitān saṃparivārya tam // (24.2) Par.?
tataścalavalir bhīṣmaḥ pragṛhya vipulaṃ bhujam / (25.1) Par.?
oghameghasvano vāgmī kāle vacanam abravīt // (25.2) Par.?
diṣṭyā prāpto 'si kaunteya sahāmātyo yudhiṣṭhira / (26.1) Par.?
parivṛtto hi bhagavān sahasrāṃśur divākaraḥ // (26.2) Par.?
aṣṭapañcāśataṃ rātryaḥ śayānasyādya me gatāḥ / (27.1) Par.?
śareṣu niśitāgreṣu yathā varṣaśataṃ tathā // (27.2) Par.?
māgho 'yaṃ samanuprāpto māsaḥ puṇyo yudhiṣṭhira / (28.1) Par.?
tribhāgaśeṣaḥ pakṣo 'yaṃ śuklo bhavitum arhati // (28.2) Par.?
evam uktvā tu gāṅgeyo dharmaputraṃ yudhiṣṭhiram / (29.1) Par.?
dhṛtarāṣṭram athāmantrya kāle vacanam abravīt // (29.2) Par.?
rājan viditadharmo 'si sunirṇītārthasaṃśayaḥ / (30.1) Par.?
bahuśrutā hi te viprā bahavaḥ paryupāsitāḥ // (30.2) Par.?
vedaśāstrāṇi sarvāṇi dharmāṃśca manujeśvara / (31.1) Par.?
vedāṃśca caturaḥ sāṅgānnikhilenāvabudhyase // (31.2) Par.?
na śocitavyaṃ kauravya bhavitavyaṃ hi tat tathā / (32.1) Par.?
śrutaṃ devarahasyaṃ te kṛṣṇadvaipāyanād api // (32.2) Par.?
yathā pāṇḍoḥ sutā rājaṃstathaiva tava dharmataḥ / (33.1) Par.?
tān pālaya sthito dharme guruśuśrūṣaṇe ratān // (33.2) Par.?
dharmarājo hi śuddhātmā nideśe sthāsyate tava / (34.1) Par.?
ānṛśaṃsyaparaṃ hyenaṃ jānāmi guruvatsalam // (34.2) Par.?
tava putrā durātmānaḥ krodhalobhaparāyaṇāḥ / (35.1) Par.?
īrṣyābhibhūtā durvṛttāstānna śocitum arhasi // (35.2) Par.?
vaiśaṃpāyana uvāca / (36.1) Par.?
etāvad uktvā vacanaṃ dhṛtarāṣṭraṃ manīṣiṇam / (36.2) Par.?
vāsudevaṃ mahābāhum abhyabhāṣata kauravaḥ // (36.3) Par.?
bhagavan devadeveśa surāsuranamaskṛta / (37.1) Par.?
trivikrama namaste 'stu śaṅkhacakragadādhara // (37.2) Par.?
anujānīhi māṃ kṛṣṇa vaikuṇṭha puruṣottama / (38.1) Par.?
rakṣyāśca te pāṇḍaveyā bhavān hyeṣāṃ parāyaṇam // (38.2) Par.?
uktavān asmi durbuddhiṃ mandaṃ duryodhanaṃ purā / (39.1) Par.?
yataḥ kṛṣṇastato dharmo yato dharmastato jayaḥ // (39.2) Par.?
vāsudevena tīrthena putra saṃśāmya pāṇḍavaiḥ / (40.1) Par.?
saṃdhānasya paraḥ kālastaveti ca punaḥ punaḥ // (40.2) Par.?
na ca me tad vaco mūḍhaḥ kṛtavān sa sumandadhīḥ / (41.1) Par.?
ghātayitveha pṛthivīṃ tataḥ sa nidhanaṃ gataḥ // (41.2) Par.?
tvāṃ ca jānāmyahaṃ vīra purāṇam ṛṣisattamam / (42.1) Par.?
nareṇa sahitaṃ devaṃ badaryāṃ suciroṣitam // (42.2) Par.?
tathā me nāradaḥ prāha vyāsaśca sumahātapāḥ / (43.1) Par.?
naranārāyaṇāvetau sambhūtau manujeṣviti // (43.2) Par.?
vāsudeva uvāca / (44.1) Par.?
anujānāmi bhīṣma tvāṃ vasūn āpnuhi pārthiva / (44.2) Par.?
na te 'sti vṛjinaṃ kiṃcinmayā dṛṣṭaṃ mahādyute // (44.3) Par.?
pitṛbhakto 'si rājarṣe mārkaṇḍeya ivāparaḥ / (45.1) Par.?
tena mṛtyustava vaśe sthito bhṛtya ivānataḥ // (45.2) Par.?
vaiśaṃpāyana uvāca / (46.1) Par.?
evam uktastu gāṅgeyaḥ pāṇḍavān idam abravīt / (46.2) Par.?
dhṛtarāṣṭramukhāṃścāpi sarvān sasuhṛdastathā // (46.3) Par.?
prāṇān utsraṣṭum icchāmi tanmānujñātum arhatha / (47.1) Par.?
satye prayatitavyaṃ vaḥ satyaṃ hi paramaṃ balam // (47.2) Par.?
ānṛśaṃsyaparair bhāvyaṃ sadaiva niyatātmabhiḥ / (48.1) Par.?
brahmaṇyair dharmaśīlaiśca taponītyaiśca bhārata // (48.2) Par.?
ityuktvā suhṛdaḥ sarvān sampariṣvajya caiva ha / (49.1) Par.?
punar evābravīd dhīmān yudhiṣṭhiram idaṃ vacaḥ // (49.2) Par.?
brāhmaṇāścaiva te nityaṃ prājñāścaiva viśeṣataḥ / (50.1) Par.?
ācāryā ṛtvijaścaiva pūjanīyā narādhipa // (50.2) Par.?
Duration=0.18303680419922 secs.