Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9443
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evam uktvā kurūn sarvān bhīṣmaḥ śāṃtanavas tadā / (1.2) Par.?
tūṣṇīṃ babhūva kauravyaḥ sa muhūrtam ariṃdama // (1.3) Par.?
dhārayāmāsa cātmānaṃ dhāraṇāsu yathākramam / (2.1) Par.?
tasyordhvam agaman prāṇāḥ saṃniruddhā mahātmanaḥ // (2.2) Par.?
idam āścaryam āsīcca madhye teṣāṃ mahātmanām / (3.1) Par.?
yad yan muñcati gātrāṇāṃ sa śaṃtanusutas tadā / (3.2) Par.?
tat tad viśalyaṃ bhavati yogayuktasya tasya vai // (3.3) Par.?
kṣaṇena prekṣatāṃ teṣāṃ viśalyaḥ so 'bhavat tadā / (4.1) Par.?
taṃ dṛṣṭvā vismitāḥ sarve vāsudevapurogamāḥ / (4.2) Par.?
saha tair munibhiḥ sarvais tadā vyāsādibhir nṛpa // (4.3) Par.?
saṃniruddhas tu tenātmā sarveṣv āyataneṣu vai / (5.1) Par.?
jagāma bhittvā mūrdhānaṃ divam abhyutpapāta ca // (5.2) Par.?
maholkeva ca bhīṣmasya mūrdhadeśājjanādhipa / (6.1) Par.?
niḥsṛtyākāśam āviśya kṣaṇenāntaradhīyata // (6.2) Par.?
evaṃ sa nṛpaśārdūla nṛpaḥ śāṃtanavas tadā / (7.1) Par.?
samayujyata lokaiḥ svair bharatānāṃ kulodvahaḥ // (7.2) Par.?
tatas tvādāya dārūṇi gandhāṃś ca vividhān bahūn / (8.1) Par.?
citāṃ cakrur mahātmānaḥ pāṇḍavā viduras tathā / (8.2) Par.?
yuyutsuś cāpi kauravyaḥ prekṣakās tv itare 'bhavan // (8.3) Par.?
yudhiṣṭhiras tu gāṅgeyaṃ viduraś ca mahāmatiḥ / (9.1) Par.?
chādayāmāsatur ubhau kṣaumair mālyaiś ca kauravam // (9.2) Par.?
dhārayāmāsa tasyātha yuyutsuś chatram uttamam / (10.1) Par.?
cāmaravyajane śubhre bhīmasenārjunāv ubhau / (10.2) Par.?
uṣṇīṣe paryagṛhṇītāṃ mādrīputrāv ubhau tadā // (10.3) Par.?
striyaḥ kauravanāthasya bhīṣmaṃ kurukulodbhavam / (11.1) Par.?
tālavṛntāny upādāya paryavījan samantataḥ // (11.2) Par.?
tato 'sya vidhivaccakruḥ pitṛmedhaṃ mahātmanaḥ / (12.1) Par.?
yājakā juhuvuś cāgniṃ jaguḥ sāmāni sāmagāḥ // (12.2) Par.?
tataś candanakāṣṭhaiś ca tathā kāleyakair api / (13.1) Par.?
kālāgaruprabhṛtibhir gandhaiś coccāvacais tathā // (13.2) Par.?
samavacchādya gāṅgeyaṃ prajvālya ca hutāśanam / (14.1) Par.?
apasavyam akurvanta dhṛtarāṣṭramukhā nṛpāḥ // (14.2) Par.?
saṃskṛtya ca kuruśreṣṭhaṃ gāṅgeyaṃ kurusattamāḥ / (15.1) Par.?
jagmur bhāgīrathītīram ṛṣijuṣṭaṃ kurūdvahāḥ // (15.2) Par.?
anugamyamānā vyāsena nāradenāsitena ca / (16.1) Par.?
kṛṣṇena bharatastrībhir ye ca paurāḥ samāgatāḥ // (16.2) Par.?
udakaṃ cakrire caiva gāṅgeyasya mahātmanaḥ / (17.1) Par.?
vidhivat kṣatriyaśreṣṭhāḥ sa ca sarvo janas tadā // (17.2) Par.?
tato bhāgīrathī devī tanayasyodake kṛte / (18.1) Par.?
utthāya salilāt tasmād rudatī śokalālasā // (18.2) Par.?
paridevayatī tatra kauravān abhyabhāṣata / (19.1) Par.?
nibodhata yathāvṛttam ucyamānaṃ mayānaghāḥ // (19.2) Par.?
rājavṛttena sampannaḥ prajñayābhijanena ca / (20.1) Par.?
satkartā kuruvṛddhānāṃ pitṛbhakto dṛḍhavrataḥ // (20.2) Par.?
jāmadagnyena rāmeṇa purā yo na parājitaḥ / (21.1) Par.?
divyair astrair mahāvīryaḥ sa hato 'dya śikhaṇḍinā // (21.2) Par.?
aśmasāramayaṃ nūnaṃ hṛdayaṃ mama pārthivāḥ / (22.1) Par.?
apaśyantyāḥ priyaṃ putraṃ yatra dīryati me 'dya vai // (22.2) Par.?
sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ svayaṃvare / (23.1) Par.?
vijityaikarathenājau kanyās tā yo jahāra ha // (23.2) Par.?
yasya nāsti bale tulyaḥ pṛthivyām api kaścana / (24.1) Par.?
hataṃ śikhaṇḍinā śrutvā yanna dīryati me manaḥ // (24.2) Par.?
jāmadagnyaḥ kurukṣetre yudhi yena mahātmanā / (25.1) Par.?
pīḍito nātiyatnena nihataḥ sa śikhaṇḍinā // (25.2) Par.?
evaṃvidhaṃ bahu tadā vilapantīṃ mahānadīm / (26.1) Par.?
āśvāsayāmāsa tadā sāmnā dāmodaro vibhuḥ // (26.2) Par.?
samāśvasihi bhadre tvaṃ mā śucaḥ śubhadarśane / (27.1) Par.?
gataḥ sa paramāṃ siddhiṃ tava putro na saṃśayaḥ // (27.2) Par.?
vasur eṣa mahātejāḥ śāpadoṣeṇa śobhane / (28.1) Par.?
manuṣyatām anuprāpto nainaṃ śocitum arhasi // (28.2) Par.?
sa eṣa kṣatradharmeṇa yudhyamāno raṇājire / (29.1) Par.?
dhanaṃjayena nihato naiṣa nunnaḥ śikhaṇḍinā // (29.2) Par.?
bhīṣmaṃ hi kuruśārdūlam udyateṣuṃ mahāraṇe / (30.1) Par.?
na śaktaḥ saṃyuge hantuṃ sākṣād api śatakratuḥ // (30.2) Par.?
svacchandena sutas tubhyaṃ gataḥ svargaṃ śubhānane / (31.1) Par.?
na śaktāḥ syur nihantuṃ hi raṇe taṃ sarvadevatāḥ // (31.2) Par.?
tasmānmā tvaṃ saricchreṣṭhe śocasva kurunandanam / (32.1) Par.?
vasūn eṣa gato devi putras te vijvarā bhava // (32.2) Par.?
ity uktā sā tu kṛṣṇena vyāsena ca saridvarā / (33.1) Par.?
tyaktvā śokaṃ mahārāja svaṃ vāry avatatāra ha // (33.2) Par.?
satkṛtya te tāṃ saritaṃ tataḥ kṛṣṇamukhā nṛpāḥ / (34.1) Par.?
anujñātās tayā sarve nyavartanta janādhipāḥ // (34.2) Par.?
Duration=0.16052293777466 secs.