Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8642
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
yudhiṣṭhira tava prajñā na samyag iti me matiḥ / (1.2) Par.?
na hi kaścit svayaṃ martyaḥ svavaśaḥ kurute kriyāḥ // (1.3) Par.?
īśvareṇa niyukto 'yaṃ sādhvasādhu ca mānavaḥ / (2.1) Par.?
karoti puruṣaḥ karma tatra kā paridevanā // (2.2) Par.?
ātmānaṃ manyase cātha pāpakarmāṇam antataḥ / (3.1) Par.?
śṛṇu tatra yathā pāpam apakṛṣyeta bhārata // (3.2) Par.?
tapobhiḥ kratubhiścaiva dānena ca yudhiṣṭhira / (4.1) Par.?
taranti nityaṃ puruṣā ye sma pāpāni kurvate // (4.2) Par.?
yajñena tapasā caiva dānena ca narādhipa / (5.1) Par.?
pūyante rājaśārdūla narā duṣkṛtakarmiṇaḥ // (5.2) Par.?
asurāśca surāścaiva puṇyahetor makhakriyām / (6.1) Par.?
prayatante mahātmānastasmād yajñāḥ parāyaṇam // (6.2) Par.?
yajñair eva mahātmāno babhūvur adhikāḥ surāḥ / (7.1) Par.?
tato devāḥ kriyāvanto dānavān abhyadharṣayan // (7.2) Par.?
rājasūyāśvamedhau ca sarvamedhaṃ ca bhārata / (8.1) Par.?
naramedhaṃ ca nṛpate tvam āhara yudhiṣṭhira // (8.2) Par.?
yajasva vājimedhena vidhivad dakṣiṇāvatā / (9.1) Par.?
bahukāmānnavittena rāmo dāśarathir yathā // (9.2) Par.?
yathā ca bharato rājā dauḥṣantiḥ pṛthivīpatiḥ / (10.1) Par.?
śākuntalo mahāvīryastava pūrvapitāmahaḥ // (10.2) Par.?
yudhiṣṭhira uvāca / (11.1) Par.?
asaṃśayaṃ vājimedhaḥ pāvayet pṛthivīm api / (11.2) Par.?
abhiprāyastu me kaścit taṃ tvaṃ śrotum ihārhasi // (11.3) Par.?
imaṃ jñātivadhaṃ kṛtvā sumahāntaṃ dvijottama / (12.1) Par.?
dānam alpaṃ na śakyāmi dātuṃ vittaṃ ca nāsti me // (12.2) Par.?
na ca bālān imān dīnān utsahe vasu yācitum / (13.1) Par.?
tathaivārdravraṇān kṛcchre vartamānānnṛpātmajān // (13.2) Par.?
svayaṃ vināśya pṛthivīṃ yajñārthe dvijasattama / (14.1) Par.?
karam āhārayiṣyāmi kathaṃ śokaparāyaṇān // (14.2) Par.?
duryodhanāparādhena vasudhā vasudhādhipāḥ / (15.1) Par.?
pranaṣṭā yojayitvāsmān akīrtyā munisattama // (15.2) Par.?
duryodhanena pṛthivī kṣayitā vittakāraṇāt / (16.1) Par.?
kośaścāpi viśīrṇo 'sau dhārtarāṣṭrasya durmateḥ // (16.2) Par.?
pṛthivī dakṣiṇā cātra vidhiḥ prathamakalpikaḥ / (17.1) Par.?
vidvadbhiḥ paridṛṣṭo 'yaṃ śiṣṭo vidhiviparyayaḥ // (17.2) Par.?
na ca pratinidhiṃ kartuṃ cikīrṣāmi tapodhana / (18.1) Par.?
atra me bhagavan samyak sācivyaṃ kartum arhasi // (18.2) Par.?
vaiśaṃpāyana uvāca / (19.1) Par.?
evam uktastu pārthena kṛṣṇadvaipāyanastadā / (19.2) Par.?
muhūrtam anusaṃcintya dharmarājānam abravīt // (19.3) Par.?
vidyate draviṇaṃ pārtha girau himavati sthitam / (20.1) Par.?
utsṛṣṭaṃ brāhmaṇair yajñe maruttasya mahīpateḥ / (20.2) Par.?
tad ānayasva kaunteya paryāptaṃ tad bhaviṣyati // (20.3) Par.?
yudhiṣṭhira uvāca / (21.1) Par.?
kathaṃ yajñe maruttasya draviṇaṃ tat samācitam / (21.2) Par.?
kasmiṃśca kāle sa nṛpo babhūva vadatāṃ vara // (21.3) Par.?
vyāsa uvāca / (22.1) Par.?
yadi śuśrūṣase pārtha śṛṇu kāraṃdhamaṃ nṛpam / (22.2) Par.?
yasmin kāle mahāvīryaḥ sa rājāsīnmahādhanaḥ // (22.3) Par.?
Duration=0.13178300857544 secs.