Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Marutta, Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8645
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (1.2) Par.?
bṛhaspateśca saṃvādaṃ maruttasya ca bhārata // (1.3) Par.?
devarājasya samayaṃ kṛtam āṅgirasena ha / (2.1) Par.?
śrutvā marutto nṛpatir manyum āhārayat tadā // (2.2) Par.?
saṃkalpya manasā yajñaṃ karaṃdhamasutātmajaḥ / (3.1) Par.?
bṛhaspatim upāgamya vāgmī vacanam abravīt // (3.2) Par.?
bhagavan yanmayā pūrvam abhigamya tapodhana / (4.1) Par.?
kṛto 'bhisaṃdhir yajñāya bhavato vacanād guro // (4.2) Par.?
tam ahaṃ yaṣṭum icchāmi saṃbhārāḥ saṃbhṛtāśca me / (5.1) Par.?
yājyo 'smi bhavataḥ sādho tat prāpnuhi vidhatsva ca // (5.2) Par.?
bṛhaspatir uvāca / (6.1) Par.?
na kāmaye yājayituṃ tvām ahaṃ pṛthivīpate / (6.2) Par.?
vṛto 'smi devarājena pratijñātaṃ ca tasya me // (6.3) Par.?
marutta uvāca / (7.1) Par.?
pitryam asmi tava kṣetraṃ bahu manye ca te bhṛśam / (7.2) Par.?
na cāsmy ayājyatāṃ prāpto bhajamānaṃ bhajasva mām // (7.3) Par.?
bṛhaspatir uvāca / (8.1) Par.?
amartyaṃ yājayitvāhaṃ yājayiṣye na mānuṣam / (8.2) Par.?
marutta gaccha vā mā vā nivṛtto 'smyadya yājanāt // (8.3) Par.?
na tvāṃ yājayitāsmyadya vṛṇu tvaṃ yam ihecchasi / (9.1) Par.?
upādhyāyaṃ mahābāho yaste yajñaṃ kariṣyati // (9.2) Par.?
vyāsa uvāca / (10.1) Par.?
evam uktastu nṛpatir marutto vrīḍito 'bhavat / (10.2) Par.?
pratyāgacchacca saṃvigno dadarśa pathi nāradam // (10.3) Par.?
devarṣiṇā samāgamya nāradena sa pārthivaḥ / (11.1) Par.?
vidhivat prāñjalistasthāvathainaṃ nārado 'bravīt // (11.2) Par.?
rājarṣe nātihṛṣṭo 'si kaccit kṣemaṃ tavānagha / (12.1) Par.?
kva gato 'si kuto vedam aprītisthānam āgatam // (12.2) Par.?
śrotavyaṃ cenmayā rājan brūhi me pārthivarṣabha / (13.1) Par.?
vyapaneṣyāmi te manyuṃ sarvayatnair narādhipa // (13.2) Par.?
evam ukto maruttastu nāradena maharṣiṇā / (14.1) Par.?
vipralambham upādhyāyāt sarvam eva nyavedayat // (14.2) Par.?
gato 'smyaṅgirasaḥ putraṃ devācāryaṃ bṛhaspatim / (15.1) Par.?
yajñārtham ṛtvijaṃ draṣṭuṃ sa ca māṃ nābhyanandata // (15.2) Par.?
pratyākhyātaśca tenāhaṃ jīvituṃ nādya kāmaye / (16.1) Par.?
parityaktaśca guruṇā dūṣitaścāsmi nārada // (16.2) Par.?
evam uktastu rājñā sa nāradaḥ pratyuvāca ha / (17.1) Par.?
āvikṣitaṃ mahārāja vācā saṃjīvayann iva // (17.2) Par.?
rājann aṅgirasaḥ putraḥ saṃvarto nāma dhārmikaḥ / (18.1) Par.?
caṅkramīti diśaḥ sarvā digvāsā mohayan prajāḥ // (18.2) Par.?
taṃ gaccha yadi yājyaṃ tvāṃ na vāñchati bṛhaspatiḥ / (19.1) Par.?
prasannastvāṃ mahārāja saṃvarto yājayiṣyati // (19.2) Par.?
marutta uvāca / (20.1) Par.?
saṃjīvito 'haṃ bhavatā vākyenānena nārada / (20.2) Par.?
paśyeyaṃ kva nu saṃvartaṃ śaṃsa me vadatāṃ vara // (20.3) Par.?
kathaṃ ca tasmai varteyaṃ kathaṃ māṃ na parityajet / (21.1) Par.?
pratyākhyātaśca tenāpi nāhaṃ jīvitum utsahe // (21.2) Par.?
nārada uvāca / (22.1) Par.?
unmattaveṣaṃ bibhrat sa caṅkramīti yathāsukham / (22.2) Par.?
vārāṇasīṃ tu nagarīm abhīkṣṇam upasevate // (22.3) Par.?
tasyā dvāraṃ samāsādya nyasethāḥ kuṇapaṃ kvacit / (23.1) Par.?
taṃ dṛṣṭvā yo nivarteta sa saṃvarto mahīpate // (23.2) Par.?
taṃ pṛṣṭhato 'nugacchethā yatra gacchet sa vīryavān / (24.1) Par.?
tam ekānte samāsādya prāñjaliḥ śaraṇaṃ vrajeḥ // (24.2) Par.?
pṛcchet tvāṃ yadi kenāhaṃ tavākhyāta iti sma ha / (25.1) Par.?
brūyāstvaṃ nāradeneti saṃtapta iva śatruhan // (25.2) Par.?
sa cet tvām anuyuñjīta mamābhigamanepsayā / (26.1) Par.?
śaṃsethā vahnim ārūḍhaṃ mām api tvam aśaṅkayā // (26.2) Par.?
vyāsa uvāca / (27.1) Par.?
sa tatheti pratiśrutya pūjayitvā ca nāradam / (27.2) Par.?
abhyanujñāya rājarṣir yayau vārāṇasīṃ purīm // (27.3) Par.?
tatra gatvā yathoktaṃ sa puryā dvāre mahāyaśāḥ / (28.1) Par.?
kuṇapaṃ sthāpayāmāsa nāradasya vacaḥ smaran // (28.2) Par.?
yaugapadyena vipraśca sa purīdvāram āviśat / (29.1) Par.?
tataḥ sa kuṇapaṃ dṛṣṭvā sahasā sa nyavartata // (29.2) Par.?
sa taṃ nivṛttam ālakṣya prāñjaliḥ pṛṣṭhato 'nvagāt / (30.1) Par.?
āvikṣito mahīpālaḥ saṃvartam upaśikṣitum // (30.2) Par.?
sa enaṃ vijane dṛṣṭvā pāṃsubhiḥ kardamena ca / (31.1) Par.?
śleṣmaṇā cāpi rājānaṃ ṣṭhīvanaiśca samākirat // (31.2) Par.?
sa tathā bādhyamāno 'pi saṃvartena mahīpatiḥ / (32.1) Par.?
anvagād eva tam ṛṣiṃ prāñjaliḥ saṃprasādayan // (32.2) Par.?
tato nivṛtya saṃvartaḥ pariśrānta upāviśat / (33.1) Par.?
śītalacchāyam āsādya nyagrodhaṃ bahuśākhinam // (33.2) Par.?
Duration=0.11040210723877 secs.