Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Marutta, Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8646
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃvarta uvāca / (1.1) Par.?
katham asmi tvayā jñātaḥ kena vā kathito 'smi te / (1.2) Par.?
etad ācakṣva me tattvam icchase cet priyaṃ mama // (1.3) Par.?
satyaṃ te bruvataḥ sarve sampatsyante manorathāḥ / (2.1) Par.?
mithyā tu bruvato mūrdhā saptadhā te phaliṣyati // (2.2) Par.?
marutta uvāca / (3.1) Par.?
nāradena bhavānmahyam ākhyāto hyaṭatā pathi / (3.2) Par.?
guruputro mameti tvaṃ tato me prītir uttamā // (3.3) Par.?
saṃvarta uvāca / (4.1) Par.?
satyam etad bhavān āha sa māṃ jānāti satriṇam / (4.2) Par.?
kathayasvaitad ekaṃ me kva nu saṃprati nāradaḥ // (4.3) Par.?
marutta uvāca / (5.1) Par.?
bhavantaṃ kathayitvā tu mama devarṣisattamaḥ / (5.2) Par.?
tato mām abhyanujñāya praviṣṭo havyavāhanam // (5.3) Par.?
vyāsa uvāca / (6.1) Par.?
śrutvā tu pārthivasyaitat saṃvartaḥ parayā mudā / (6.2) Par.?
etāvad aham apyenaṃ kuryām iti tadābravīt // (6.3) Par.?
tato maruttam unmatto vācā nirbhartsayann iva / (7.1) Par.?
rūkṣayā brāhmaṇo rājan punaḥ punar athābravīt // (7.2) Par.?
vātapradhānena mayā svacittavaśavartinā / (8.1) Par.?
evaṃ vikṛtarūpeṇa kathaṃ yājitum icchasi // (8.2) Par.?
bhrātā mama samarthaśca vāsavena ca satkṛtaḥ / (9.1) Par.?
vartate yājane caiva tena karmāṇi kāraya // (9.2) Par.?
gṛhaṃ svaṃ caiva yājyāśca sarvā gṛhyāśca devatāḥ / (10.1) Par.?
pūrvajena mamākṣiptaṃ śarīraṃ varjitaṃ tvidam // (10.2) Par.?
nāhaṃ tenānanujñātastvām āvikṣita karhicit / (11.1) Par.?
yājayeyaṃ kathaṃcid vai sa hi pūjyatamo mama // (11.2) Par.?
sa tvaṃ bṛhaspatiṃ gaccha tam anujñāpya cāvraja / (12.1) Par.?
tato 'haṃ yājayiṣye tvāṃ yadi yaṣṭum ihecchasi // (12.2) Par.?
marutta uvāca / (13.1) Par.?
bṛhaspatiṃ gataḥ pūrvam ahaṃ saṃvarta tacchṛṇu / (13.2) Par.?
na māṃ kāmayate yājyam asau vāsavavāritaḥ // (13.3) Par.?
amaraṃ yājyam āsādya mām ṛṣe mā sma mānuṣam / (14.1) Par.?
yājayethā maruttaṃ tvaṃ martyadharmāṇam āturam // (14.2) Par.?
spardhate ca mayā vipra sadā vai sa hi pārthivaḥ / (15.1) Par.?
evam astviti cāpyukto bhrātrā te balavṛtrahā // (15.2) Par.?
sa mām abhigataṃ premṇā yājyavanna bubhūṣati / (16.1) Par.?
devarājam upāśritya tad viddhi munipuṃgava // (16.2) Par.?
so 'ham icchāmi bhavatā sarvasvenāpi yājitum / (17.1) Par.?
kāmaye samatikrāntuṃ vāsavaṃ tvatkṛtair guṇaiḥ // (17.2) Par.?
na hi me vartate buddhir gantuṃ brahman bṛhaspatim / (18.1) Par.?
pratyākhyāto hi tenāsmi tathānapakṛte sati // (18.2) Par.?
saṃvarta uvāca / (19.1) Par.?
cikīrṣasi yathākāmaṃ sarvam etat tvayi dhruvam / (19.2) Par.?
yadi sarvān abhiprāyān kartāsi mama pārthiva // (19.3) Par.?
yājyamānaṃ mayā hi tvāṃ bṛhaspatipuraṃdarau / (20.1) Par.?
dviṣetāṃ samabhikruddhāvetad ekaṃ samarthaya // (20.2) Par.?
sthairyam atra kathaṃ te syāt sa tvaṃ niḥsaṃśayaṃ kuru / (21.1) Par.?
kupitastvāṃ na hīdānīṃ bhasma kuryāṃ sabāndhavam // (21.2) Par.?
marutta uvāca / (22.1) Par.?
yāvat tapet sahasrāṃśustiṣṭheraṃścāpi parvatāḥ / (22.2) Par.?
tāval lokānna labheyaṃ tyajeyaṃ saṃgataṃ yadi // (22.3) Par.?
mā cāpi śubhabuddhitvaṃ labheyam iha karhicit / (23.1) Par.?
samyag jñāne vaiṣaye vā tyajeyaṃ saṃgataṃ yadi // (23.2) Par.?
saṃvarta uvāca / (24.1) Par.?
āvikṣita śubhā buddhir dhīyatāṃ tava karmasu / (24.2) Par.?
yājanaṃ hi mamāpyevaṃ vartate tvayi pārthiva // (24.3) Par.?
saṃvidhāsye ca te rājann akṣayaṃ dravyam uttamam / (25.1) Par.?
yena devān sagandharvāñ śakraṃ cābhibhaviṣyasi // (25.2) Par.?
na tu me vartate buddhir dhane yājyeṣu vā punaḥ / (26.1) Par.?
vipriyaṃ tu cikīrṣāmi bhrātuścendrasya cobhayoḥ // (26.2) Par.?
gamayiṣyāmi cendreṇa samatām api te dhruvam / (27.1) Par.?
priyaṃ ca te kariṣyāmi satyam etad bravīmi te // (27.2) Par.?
Duration=0.1347382068634 secs.