Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Marutta, Names of Śiva, sahasranāman, Shivaism, Śiva, sahasranāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8647
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃvarta uvāca / (1.1) Par.?
girer himavataḥ pṛṣṭhe muñjavānnāma parvataḥ / (1.2) Par.?
tapyate yatra bhagavāṃstapo nityam umāpatiḥ // (1.3) Par.?
vanaspatīnāṃ mūleṣu ṭaṅkeṣu śikhareṣu ca / (2.1) Par.?
guhāsu śailarājasya yathākāmaṃ yathāsukham // (2.2) Par.?
umāsahāyo bhagavān yatra nityaṃ maheśvaraḥ / (3.1) Par.?
āste śūlī mahātejā nānābhūtagaṇāvṛtaḥ // (3.2) Par.?
tatra rudrāśca sādhyāśca viśve 'tha vasavastathā / (4.1) Par.?
yamaśca varuṇaścaiva kuberaśca sahānugaḥ // (4.2) Par.?
bhūtāni ca piśācāśca nāsatyāvaśvināvapi / (5.1) Par.?
gandharvāpsarasaścaiva yakṣā devarṣayastathā // (5.2) Par.?
ādityā marutaścaiva yātudhānāśca sarvaśaḥ / (6.1) Par.?
upāsante mahātmānaṃ bahurūpam umāpatim // (6.2) Par.?
ramate bhagavāṃstatra kuberānucaraiḥ saha / (7.1) Par.?
vikṛtair vikṛtākāraiḥ krīḍadbhiḥ pṛthivīpate / (7.2) Par.?
śriyā jvalan dṛśyate vai bālādityasamadyutiḥ // (7.3) Par.?
na rūpaṃ dṛśyate tasya saṃsthānaṃ vā kathaṃcana / (8.1) Par.?
nirdeṣṭuṃ prāṇibhiḥ kaiścit prākṛtair māṃsalocanaiḥ // (8.2) Par.?
noṣṇaṃ na śiśiraṃ tatra na vāyur na ca bhāskaraḥ / (9.1) Par.?
na jarā kṣutpipāse vā na mṛtyur na bhayaṃ nṛpa // (9.2) Par.?
tasya śailasya pārśveṣu sarveṣu jayatāṃ vara / (10.1) Par.?
dhātavo jātarūpasya raśmayaḥ savitur yathā // (10.2) Par.?
rakṣyante te kuberasya sahāyair udyatāyudhaiḥ / (11.1) Par.?
cikīrṣadbhiḥ priyaṃ rājan kuberasya mahātmanaḥ // (11.2) Par.?
tasmai bhagavate kṛtvā namaḥ śarvāya vedhase / (12.1) Par.?
rudrāya śitikaṇṭhāya surūpāya suvarcase // (12.2) Par.?
kapardine karālāya haryakṣṇe varadāya ca / (13.1) Par.?
tryakṣṇe pūṣṇo dantabhide vāmanāya śivāya ca // (13.2) Par.?
yāmyāyāvyaktakeśāya sadvṛtte śaṃkarāya ca / (14.1) Par.?
kṣemyāya harinetrāya sthāṇave puruṣāya ca // (14.2) Par.?
harikeśāya muṇḍāya kṛśāyottāraṇāya ca / (15.1) Par.?
bhāskarāya sutīrthāya devadevāya raṃhase // (15.2) Par.?
uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe / (16.1) Par.?
giriśāya praśāntāya yataye cīravāsase // (16.2) Par.?
bilvadaṇḍāya siddhāya sarvadaṇḍadharāya ca / (17.1) Par.?
mṛgavyādhāya mahate dhanvine 'tha bhavāya ca // (17.2) Par.?
varāya saumyavaktrāya paśuhastāya varṣiṇe / (18.1) Par.?
hiraṇyabāhave rājann ugrāya pataye diśām // (18.2) Par.?
paśūnāṃ pataye caiva bhūtānāṃ pataye tathā / (19.1) Par.?
vṛṣāya mātṛbhaktāya senānye madhyamāya ca // (19.2) Par.?
sruvahastāya pataye dhanvine bhārgavāya ca / (20.1) Par.?
ajāya kṛṣṇanetrāya virūpākṣāya caiva ha // (20.2) Par.?
tīkṣṇadaṃṣṭrāya tīkṣṇāya vaiśvānaramukhāya ca / (21.1) Par.?
mahādyutaye 'naṅgāya sarvāṅgāya prajāvate // (21.2) Par.?
tathā śukrādhipataye pṛthave kṛttivāsase / (22.1) Par.?
kapālamāline nityaṃ suvarṇamukuṭāya ca // (22.2) Par.?
mahādevāya kṛṣṇāya tryambakāyānaghāya ca / (23.1) Par.?
krodhanāya nṛśaṃsāya mṛdave bāhuśāline // (23.2) Par.?
daṇḍine taptatapase tathaiva krūrakarmaṇe / (24.1) Par.?
sahasraśirase caiva sahasracaraṇāya ca / (24.2) Par.?
namaḥ svadhāsvarūpāya bahurūpāya daṃṣṭriṇe // (24.3) Par.?
pinākinaṃ mahādevaṃ mahāyoginam avyayam / (25.1) Par.?
triśūlapāṇiṃ varadaṃ tryambakaṃ bhuvaneśvaram // (25.2) Par.?
tripuraghnaṃ trinayanaṃ trilokeśaṃ mahaujasam / (26.1) Par.?
prabhavaṃ sarvabhūtānāṃ dhāraṇaṃ dharaṇīdharam // (26.2) Par.?
īśānaṃ śaṃkaraṃ sarvaṃ śivaṃ viśveśvaraṃ bhavam / (27.1) Par.?
umāpatiṃ paśupatiṃ viśvarūpaṃ maheśvaram // (27.2) Par.?
virūpākṣaṃ daśabhujaṃ tiṣyagovṛṣabhadhvajam / (28.1) Par.?
ugraṃ sthāṇuṃ śivaṃ ghoraṃ śarvaṃ gaurīśam īśvaram // (28.2) Par.?
śitikaṇṭham ajaṃ śukraṃ pṛthuṃ pṛthuharaṃ haram / (29.1) Par.?
viśvarūpaṃ virūpākṣaṃ bahurūpam umāpatim // (29.2) Par.?
praṇamya śirasā devam anaṅgāṅgaharaṃ haram / (30.1) Par.?
śaraṇyaṃ śaraṇaṃ yāhi mahādevaṃ caturmukham // (30.2) Par.?
evaṃ kṛtvā namastasmai mahādevāya raṃhase / (31.1) Par.?
mahātmane kṣitipate tat suvarṇam avāpsyasi / (31.2) Par.?
suvarṇam āhariṣyantastatra gacchantu te narāḥ // (31.3) Par.?
vyāsa uvāca / (32.1) Par.?
ityuktaḥ sa vacastasya cakre kāraṃdhamātmajaḥ / (32.2) Par.?
tato 'timānuṣaṃ sarvaṃ cakre yajñasya saṃvidhim / (32.3) Par.?
sauvarṇāni ca bhāṇḍāni saṃcakrustatra śilpinaḥ // (32.4) Par.?
bṛhaspatistu tāṃ śrutvā maruttasya mahīpateḥ / (33.1) Par.?
samṛddhim ati devebhyaḥ saṃtāpam akarod bhṛśam // (33.2) Par.?
sa tapyamāno vaivarṇyaṃ kṛśatvaṃ cāgamat param / (34.1) Par.?
bhaviṣyati hi me śatruḥ saṃvarto vasumān iti // (34.2) Par.?
taṃ śrutvā bhṛśasaṃtaptaṃ devarājo bṛhaspatim / (35.1) Par.?
abhigamyāmaravṛtaḥ provācedaṃ vacastadā // (35.2) Par.?
Duration=0.18052196502686 secs.