Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Marutta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8648
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indra uvāca / (1.1) Par.?
kaccit sukhaṃ svapiṣi tvaṃ bṛhaspate kaccinmanojñāḥ paricārakāste / (1.2) Par.?
kaccid devānāṃ sukhakāmo 'si vipra kaccid devāstvāṃ paripālayanti // (1.3) Par.?
bṛhaspatir uvāca / (2.1) Par.?
sukhaṃ śaye 'haṃ śayane mahendra tathā manojñāḥ paricārakā me / (2.2) Par.?
tathā devānāṃ sukhakāmo 'smi śakra devāśca māṃ subhṛśaṃ pālayanti // (2.3) Par.?
indra uvāca / (3.1) Par.?
kuto duḥkhaṃ mānasaṃ dehajaṃ vā pāṇḍur vivarṇaśca kutastvam adya / (3.2) Par.?
ācakṣva me tad dvija yāvad etān nihanmi sarvāṃstava duḥkhakartṝn // (3.3) Par.?
bṛhaspatir uvāca / (4.1) Par.?
maruttam āhur maghavan yakṣyamāṇaṃ mahāyajñenottamadakṣiṇena / (4.2) Par.?
taṃ saṃvarto yājayiteti me śrutaṃ tad icchāmi na sa taṃ yājayeta // (4.3) Par.?
indra uvāca / (5.1) Par.?
sarvān kāmān anujāto 'si vipra yastvaṃ devānāṃ mantrayase purodhāḥ / (5.2) Par.?
ubhau ca te janmamṛtyū vyatītau kiṃ saṃvartastava kartādya vipra // (5.3) Par.?
bṛhaspatir uvāca / (6.1) Par.?
devaiḥ saha tvam asurān sampraṇudya jighāṃsase 'dyāpyuta sānubandhān / (6.2) Par.?
yaṃ yaṃ samṛddhaṃ paśyasi tatra tatra duḥkhaṃ sapatneṣu samṛddhabhāvaḥ // (6.3) Par.?
ato 'smi devendra vivarṇarūpaḥ sapatno me vardhate tanniśamya / (7.1) Par.?
sarvopāyair maghavan saṃniyaccha saṃvartaṃ vā pārthivaṃ vā maruttam // (7.2) Par.?
indra uvāca / (8.1) Par.?
ehi gaccha prahito jātavedo bṛhaspatiṃ paridātuṃ marutte / (8.2) Par.?
ayaṃ vai tvā yājayitā bṛhaspatis tathāmaraṃ caiva kariṣyatīti // (8.3) Par.?
agnir uvāca / (9.1) Par.?
ayaṃ gacchāmi tava śakrādya dūto bṛhaspatiṃ paridātuṃ marutte / (9.2) Par.?
vācaṃ satyāṃ puruhūtasya kartuṃ bṛhaspateścāpacitiṃ cikīrṣuḥ // (9.3) Par.?
vyāsa uvāca / (10.1) Par.?
tataḥ prāyād dhūmaketur mahātmā vanaspatīn vīrudhaścāvamṛdnan / (10.2) Par.?
kāmāddhimānte parivartamānaḥ kāṣṭhātigo mātariśveva nardan // (10.3) Par.?
marutta uvāca / (11.1) Par.?
āścaryam adya paśyāmi rūpiṇaṃ vahnim āgatam / (11.2) Par.?
āsanaṃ salilaṃ pādyaṃ gāṃ copānaya vai mune // (11.3) Par.?
agnir uvāca / (12.1) Par.?
āsanaṃ salilaṃ pādyaṃ pratinandāmi te 'nagha / (12.2) Par.?
indreṇa tu samādiṣṭaṃ viddhi māṃ dūtam āgatam // (12.3) Par.?
marutta uvāca / (13.1) Par.?
kaccicchrīmān devarājaḥ sukhī ca kacciccāsmān prīyate dhūmaketo / (13.2) Par.?
kaccid devāścāsya vaśe yathāvat tad brūhi tvaṃ mama kārtsnyena deva // (13.3) Par.?
agnir uvāca / (14.1) Par.?
śakro bhṛśaṃ susukhī pārthivendra prītiṃ cecchatyajarāṃ vai tvayā saḥ / (14.2) Par.?
devāśca sarve vaśagāstasya rājan saṃdeśaṃ tvaṃ śṛṇu me devarājñaḥ // (14.3) Par.?
yadarthaṃ māṃ prāhiṇot tvatsakāśaṃ bṛhaspatiṃ paridātuṃ marutte / (15.1) Par.?
ayaṃ gurur yājayitā nṛpa tvāṃ martyaṃ santam amaraṃ tvāṃ karotu // (15.2) Par.?
marutta uvāca / (16.1) Par.?
saṃvarto 'yaṃ yājayitā dvijo me bṛhaspater añjalir eṣa tasya / (16.2) Par.?
nāsau devaṃ yājayitvā mahendraṃ martyaṃ santaṃ yājayann adya śobhet // (16.3) Par.?
agnir uvāca / (17.1) Par.?
ye vai lokā devaloke mahāntaḥ samprāpsyase tān devarājaprasādāt / (17.2) Par.?
tvāṃ ced asau yājayed vai bṛhaspatir nūnaṃ svargaṃ tvaṃ jayeḥ kīrtiyuktaḥ // (17.3) Par.?
tathā lokā mānuṣā ye ca divyāḥ prajāpateścāpi ye vai mahāntaḥ / (18.1) Par.?
te te jitā devarājyaṃ ca kṛtsnaṃ bṛhaspatiśced yājayet tvāṃ narendra // (18.2) Par.?
saṃvarta uvāca / (19.1) Par.?
māsmān evaṃ tvaṃ punar āgāḥ kathaṃcid bṛhaspatiṃ paridātuṃ marutte / (19.2) Par.?
mā tvāṃ dhakṣye cakṣuṣā dāruṇena saṃkruddho 'haṃ pāvaka tannibodha // (19.3) Par.?
vyāsa uvāca / (20.1) Par.?
tato devān agamad dhūmaketur dāhād bhīto vyathito 'śvatthaparṇavat / (20.2) Par.?
taṃ vai dṛṣṭvā prāha śakro mahātmā bṛhaspateḥ saṃnidhau havyavāham // (20.3) Par.?
yat tvaṃ gataḥ prahito jātavedo bṛhaspatiṃ paridātuṃ marutte / (21.1) Par.?
tat kiṃ prāha sa nṛpo yakṣyamāṇaḥ kaccid vacaḥ pratigṛhṇāti tacca // (21.2) Par.?
agnir uvāca / (22.1) Par.?
na te vācaṃ rocayate marutto bṛhaspater añjaliṃ prāhiṇot saḥ / (22.2) Par.?
saṃvarto māṃ yājayitetyabhīkṣṇaṃ punaḥ punaḥ sa mayā procyamānaḥ // (22.3) Par.?
uvācedaṃ mānuṣā ye ca divyāḥ prajāpater ye ca lokā mahāntaḥ / (23.1) Par.?
tāṃścel labheyaṃ saṃvidaṃ tena kṛtvā tathāpi neccheyam iti pratītaḥ // (23.2) Par.?
indra uvāca / (24.1) Par.?
punar bhavān pārthivaṃ taṃ sametya vākyaṃ madīyaṃ prāpaya svārthayuktam / (24.2) Par.?
punar yadyukto na kariṣyate vacas tato vajraṃ samprahartāsmi tasmai // (24.3) Par.?
agnir uvāca / (25.1) Par.?
gandharvarāḍ yātvayaṃ tatra dūto bibhemyahaṃ vāsava tatra gantum / (25.2) Par.?
saṃrabdho mām abravīt tīkṣṇaroṣaḥ saṃvarto vākyaṃ caritabrahmacaryaḥ // (25.3) Par.?
yadyāgaccheḥ punar evaṃ kathaṃcid bṛhaspatiṃ paridātuṃ marutte / (26.1) Par.?
daheyaṃ tvāṃ cakṣuṣā dāruṇena saṃkruddha ityetad avaihi śakra // (26.2) Par.?
indra uvāca / (27.1) Par.?
tvam evānyān dahase jātavedo na hi tvad anyo vidyate bhasmakartā / (27.2) Par.?
tvatsaṃsparśāt sarvaloko bibhety aśraddheyaṃ vadase havyavāha // (27.3) Par.?
agnir uvāca / (28.1) Par.?
divaṃ devendra pṛthivīṃ caiva sarvāṃ saṃveṣṭayestvaṃ svabalenaiva śakra / (28.2) Par.?
evaṃvidhasyeha satastavāsau kathaṃ vṛtrastridivaṃ prāg jahāra // (28.3) Par.?
indra uvāca / (29.1) Par.?
na caṇḍikā jaṅgamā no kareṇur na vārisomaṃ prapibāmi vahne / (29.2) Par.?
na durbale vai visṛjāmi vajraṃ ko me 'sukhāya praharenmanuṣyaḥ // (29.3) Par.?
pravrājayeyaṃ kālakeyān pṛthivyām apākarṣaṃ dānavān antarikṣāt / (30.1) Par.?
divaḥ prahrādam avasānam ānayaṃ ko me 'sukhāya prahareta martyaḥ // (30.2) Par.?
agnir uvāca / (31.1) Par.?
yatra śaryātiṃ cyavano yājayiṣyan sahāśvibhyāṃ somam agṛhṇad ekaḥ / (31.2) Par.?
taṃ tvaṃ kruddhaḥ pratyaṣedhīḥ purastāccharyātiyajñaṃ smara taṃ mahendra // (31.3) Par.?
vajraṃ gṛhītvā ca puraṃdara tvaṃ samprāhārṣīścyavanasyātighoram / (32.1) Par.?
sa te vipraḥ saha vajreṇa bāhum apāgṛhṇāt tapasā jātamanyuḥ // (32.2) Par.?
tato roṣāt sarvato ghorarūpaṃ sapatnaṃ te janayāmāsa bhūyaḥ / (33.1) Par.?
madaṃ nāmāsuraṃ viśvarūpaṃ yaṃ tvaṃ dṛṣṭvā cakṣuṣī saṃnyamīlaḥ // (33.2) Par.?
hanur ekā jagatīsthā tathaikā divaṃ gatā mahato dānavasya / (34.1) Par.?
sahasraṃ dantānāṃ śatayojanānāṃ sutīkṣṇānāṃ ghorarūpaṃ babhūva // (34.2) Par.?
vṛttāḥ sthūlā rajatastambhavarṇā daṃṣṭrāścatasro dve śate yojanānām / (35.1) Par.?
sa tvāṃ dantān vidaśann abhyadhāvaj jighāṃsayā śūlam udyamya ghoram // (35.2) Par.?
apaśyastvaṃ taṃ tadā ghorarūpaṃ sarve tvanye dadṛśur darśanīyam / (36.1) Par.?
yasmād bhītaḥ prāñjalistvaṃ maharṣim āgacchethāḥ śaraṇaṃ dānavaghna // (36.2) Par.?
kṣatrād evaṃ brahmabalaṃ garīyo na brahmataḥ kiṃcid anyad garīyaḥ / (37.1) Par.?
so 'haṃ jānan brahmatejo yathāvan na saṃvartaṃ gantum icchāmi śakra // (37.2) Par.?
Duration=0.19149088859558 secs.