UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 8674
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇa uvāca / (1.1)
Par.?
nāhaṃ tathā bhīru carāmi loke tathā tvaṃ māṃ tarkayase svabuddhyā / (1.2)
Par.?
vipro 'smi mukto 'smi vanecaro 'smi gṛhasthadharmā brahmacārī tathāsmi // (1.3)
Par.?
nāham asmi yathā māṃ tvaṃ paśyase cakṣuṣā śubhe / (2.1)
Par.?
mayā vyāptam idaṃ sarvaṃ yat kiṃcijjagatīgatam // (2.2) Par.?
ye kecijjantavo loke jaṅgamāḥ sthāvarāśca ha / (3.1)
Par.?
teṣāṃ mām antakaṃ viddhi dārūṇām iva pāvakam // (3.2)
Par.?
rājyaṃ pṛthivyāṃ sarvasyām atha vāpi triviṣṭape / (4.1)
Par.?
tathā buddhir iyaṃ vetti buddhir eva dhanaṃ mama // (4.2)
Par.?
ekaḥ panthā brāhmaṇānāṃ yena gacchanti tadvidaḥ / (5.1)
Par.?
gṛheṣu vanavāseṣu guruvāseṣu bhikṣuṣu / (5.2)
Par.?
liṅgair bahubhir avyagrair ekā buddhir upāsyate // (5.3)
Par.?
nānāliṅgāśramasthānāṃ yeṣāṃ buddhiḥ śamātmikā / (6.1)
Par.?
te bhāvam ekam āyānti saritaḥ sāgaraṃ yathā // (6.2)
Par.?
buddhyāyaṃ gamyate mārgaḥ śarīreṇa na gamyate / (7.1)
Par.?
ādyantavanti karmāṇi śarīraṃ karmabandhanam // (7.2)
Par.?
tasmāt te subhage nāsti paralokakṛtaṃ bhayam / (8.1)
Par.?
madbhāvabhāvaniratā mamaivātmānam eṣyasi // (8.2)
Par.?
Duration=0.12285113334656 secs.