UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4107
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pramehanidānaṃ vyākhyāsyāmaḥ / (1.1)
Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2)
Par.?
pramehā viṃśatis tatra śleṣmato daśa pittataḥ / (1.3)
Par.?
ṣaṭ catvāro 'nilāt teṣāṃ medomūtrakaphāvaham // (1.4)
Par.?
prameha - Entstehung
annapānakriyājātaṃ yat prāyas tat pravartakam / (2.1)
Par.?
svādvamlalavaṇasnigdhagurupicchilaśītalam // (2.2)
Par.?
navadhānyasurānūpamāṃsekṣuguḍagorasam / (3.1)
Par.?
ekasthānāsanaratiḥ śayanaṃ vidhivarjitam // (3.2)
Par.?
vastim āśritya kurute pramehān dūṣitaḥ kaphaḥ / (4.1)
Par.?
dūṣayitvā vapuḥkledasvedamedorasāmiṣam // (4.2)
Par.?
pittaṃ raktam api kṣīṇe kaphādau mūtrasaṃśrayam / (5.1)
Par.?
dhātūn vastim upānīya tatkṣaye 'pi ca mārutaḥ // (5.2)
Par.?
sādhyayāpyaparityājyā mehās tenaiva tadbhavāḥ / (6.1)
Par.?
samāsamakriyatayā mahātyayatayāpi ca // (6.2)
Par.?
prameha - gemeinsame symptome
sāmānyaṃ lakṣaṇaṃ teṣāṃ prabhūtāvilamūtratā / (7.1)
Par.?
doṣadūṣyāviśeṣe 'pi tatsaṃyogaviśeṣataḥ // (7.2)
Par.?
mūtravarṇādibhedena bhedo meheṣu kalpyate / (8.1)
Par.?
acchaṃ bahu sitaṃ śītaṃ nirgandham udakopamam // (8.2)
Par.?
mehatyudakamehena kiṃciccāvilapicchilam / (9.1)
Par.?
ikṣo rasam ivātyarthaṃ madhuraṃ cekṣumehataḥ // (9.2)
Par.?
sāndrībhavet paryuṣitaṃ sāndramehena mehati / (10.1)
Par.?
surāmehī surātulyam uparyaccham adho ghanam // (10.2)
Par.?
saṃhṛṣṭaromā piṣṭena piṣṭavad bahalaṃ sitam / (11.1)
Par.?
śukrābhaṃ śukramiśraṃ vā śukramehī pramehati // (11.2)
Par.?
mūrtāṇūn sikatāmehī sikatārūpiṇo malān / (12.1)
Par.?
śītamehī subahuśo madhuraṃ bhṛśaśītalam // (12.2)
Par.?
śanaiḥ śanaiḥ śanairmehī mandaṃ mandaṃ pramehati / (13.1)
Par.?
lālātantuyutaṃ mūtraṃ lālāmehena picchilam // (13.2)
Par.?
gandhavarṇarasasparśaiḥ kṣāreṇa kṣāratoyavat / (14.1)
Par.?
nīlamehena nīlābhaṃ kālamehī maṣīnibham // (14.2)
Par.?
hāridramehī kaṭukaṃ haridrāsaṃnibhaṃ dahat / (15.1)
Par.?
visraṃ māñjiṣṭhamehena mañjiṣṭhāsalilopamam // (15.2)
Par.?
visram uṣṇaṃ salavaṇaṃ raktābhaṃ raktamehataḥ / (16.1)
Par.?
vasāmehī vasāmiśraṃ vasāṃ vā mūtrayen muhuḥ // (16.2)
Par.?
majjānaṃ majjamiśraṃ vā majjamehī muhur muhuḥ / (17.1)
Par.?
hastī matta ivājasraṃ mūtraṃ vegavivarjitam // (17.2)
Par.?
salasīkaṃ vibaddhaṃ ca hastimehī pramehati / (18.1)
Par.?
madhumehī madhusamaṃ jāyate sa kila dvidhā // (18.2)
Par.?
madhumeha
kruddhe dhātukṣayād vāyau doṣāvṛtapathe 'thavā / (19.1)
Par.?
āvṛto doṣaliṅgāni so 'nimittaṃ pradarśayet // (19.2)
Par.?
kṣīṇaḥ kṣaṇāt kṣaṇāt pūrṇo bhajate kṛcchrasādhyatām / (20.1)
Par.?
kālenopekṣitāḥ sarve yad yānti madhumehatām // (20.2)
Par.?
madhuraṃ yacca sarveṣu prāyo madhviva mehati / (21.1)
Par.?
sarve 'pi madhumehākhyā mādhuryācca tanorataḥ // (21.2)
Par.?
prameha - upadravas
avipāko 'ruciśchardir nidrā kāsaḥ sapīnasaḥ / (22.1)
Par.?
upadravāḥ prajāyante mehānāṃ kaphajanmanām // (22.2)
Par.?
vastimehanayos todo muṣkāvadaraṇaṃ jvaraḥ / (23.1)
Par.?
dāhas tṛṣṇāmlako mūrchā viḍbhedaḥ pittajanmanām // (23.2)
Par.?
vātikānām udāvartakampahṛdgrahalolatāḥ / (24.1)
Par.?
śūlam unnidratā śoṣaḥ kāsaḥ śvāsaśca jāyate // (24.2)
Par.?
śarāvikā kacchapikā jālinī vinatālajī / (25.1)
Par.?
masūrikā sarṣapikā putriṇī savidārikā // (25.2)
Par.?
vidradhiśceti piṭikāḥ pramehopekṣayā daśa / (26.1)
Par.?
saṃdhimarmasu jāyante māṃsaleṣu ca dhāmasu // (26.2)
Par.?
antonnatā madhyanimnā śyāvā kledarujānvitā / (27.1)
Par.?
śarāvamānasaṃsthānā piṭikā syāccharāvikā // (27.2)
Par.?
kacchapī
avagāḍhārtinistodā mahāvastuparigrahā / (28.1)
Par.?
ślakṣṇā kacchapapṛṣṭhābhā piṭikā kacchapī matā // (28.2)
Par.?
jālinī
stabdhā sirājālavatī snigdhasrāvā mahāśayā / (29.1) Par.?
rujānistodabahulā sūkṣmacchidrā ca jālinī // (29.2)
Par.?
avagāḍharujākledā pṛṣṭhe vā jaṭhare 'pi vā / (30.1)
Par.?
mahatī piṭikā nīlā vinatā vinatā smṛtā // (30.2)
Par.?
dahati tvacam utthāne bhṛśaṃ kaṣṭā visarpiṇī / (31.1)
Par.?
raktakṛṣṇātitṛṭsphoṭadāhamohajvarālajī // (31.2)
Par.?
mānasaṃsthānayos tulyā masūreṇa masūrikā / (32.1)
Par.?
sarṣapāmānasaṃsthānā kṣiprapākā mahārujā // (32.2)
Par.?
sarṣapī sarṣapātulyapiṭikāparivāritā / (33.1)
Par.?
putriṇī mahatī bhūrisusūkṣmapiṭikācitā // (33.2)
Par.?
vidārīkandavad vṛttā kaṭhinā ca vidārikā / (34.1)
Par.?
vidradhir vakṣyate 'nyatra tatrādyaṃ piṭikātrayam // (34.2)
Par.?
putriṇī ca vidārī ca duḥsahā bahumedasaḥ / (35.1)
Par.?
sahyāḥ pittolbaṇās tvanyāḥ sambhavantyalpamedasaḥ // (35.2)
Par.?
tāsu mehavaśācca syād doṣodreko yathāyatham / (36.1)
Par.?
prameheṇa vināpyetā jāyante duṣṭamedasaḥ / (36.2)
Par.?
tāvacca nopalakṣyante yāvad vastuparigrahaḥ // (36.3)
Par.?
verwechslung mit raktapitta
hāridravarṇaṃ raktaṃ vā mehaprāgrūpavarjitam / (37.1)
Par.?
yo mūtrayen na taṃ mehaṃ raktapittaṃ tu tad viduḥ // (37.2)
Par.?
prameha - Prodrome
svedo 'ṅgagandhaḥ śithilatvam aṅge śayyāsanasvapnasukhābhiṣaṅgaḥ / (38.1)
Par.?
hṛnnetrajihvāśravaṇopadeho ghanāṅgatā keśanakhātivṛddhiḥ // (38.2)
Par.?
śītapriyatvaṃ galatāluśoṣo mādhuryam āsye karapādadāhaḥ / (39.1)
Par.?
bhaviṣyato mehagaṇasya rūpaṃ mūtre 'bhidhāvanti pipīlikāśca // (39.2)
Par.?
dṛṣṭvā pramehaṃ madhuraṃ sapicchaṃ madhūpamaṃ syād dvividho vicāraḥ / (40.1)
Par.?
saṃpūraṇād vā kaphasaṃbhavaḥ syāt kṣīṇeṣu doṣeṣvanilātmako vā // (40.2)
Par.?
Prognose
sapūrvarūpāḥ kaphapittamehāḥ krameṇa ye vātakṛtāśca mehāḥ / (41.1)
Par.?
sādhyā na te pittakṛtās tu yāpyāḥ sādhyās tu medo yadi nātiduṣṭam // (41.2)
Par.?
Duration=0.6081440448761 secs.