Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release, karman doctrine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8656
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
sabhāyāṃ vasatostasyāṃ nihatyārīnmahātmanoḥ / (1.2) Par.?
keśavārjunayoḥ kā nu kathā samabhavad dvija // (1.3) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
kṛṣṇena sahitaḥ pārthaḥ svarājyaṃ prāpya kevalam / (2.2) Par.?
tasyāṃ sabhāyāṃ ramyāyāṃ vijahāra mudā yutaḥ // (2.3) Par.?
tataḥ kaṃcit sabhoddeśaṃ svargoddeśasamaṃ nṛpa / (3.1) Par.?
yadṛcchayā tau muditau jagmatuḥ svajanāvṛtau // (3.2) Par.?
tataḥ pratītaḥ kṛṣṇena sahitaḥ pāṇḍavo 'rjunaḥ / (4.1) Par.?
nirīkṣya tāṃ sabhāṃ ramyām idaṃ vacanam abravīt // (4.2) Par.?
viditaṃ te mahābāho saṃgrāme samupasthite / (5.1) Par.?
māhātmyaṃ devakīmātastacca te rūpam aiśvaram // (5.2) Par.?
yat tu tad bhavatā proktaṃ tadā keśava sauhṛdāt / (6.1) Par.?
tat sarvaṃ puruṣavyāghra naṣṭaṃ me naṣṭacetasaḥ // (6.2) Par.?
mama kautūhalaṃ tvasti teṣvartheṣu punaḥ prabho / (7.1) Par.?
bhavāṃśca dvārakāṃ gantā nacirād iva mādhava // (7.2) Par.?
evam uktastataḥ kṛṣṇaḥ phalgunaṃ pratyabhāṣata / (8.1) Par.?
pariṣvajya mahātejā vacanaṃ vadatāṃ varaḥ // (8.2) Par.?
śrāvitastvaṃ mayā guhyaṃ jñāpitaśca sanātanam / (9.1) Par.?
dharmaṃ svarūpiṇaṃ pārtha sarvalokāṃśca śāśvatān // (9.2) Par.?
abuddhvā yanna gṛhṇīthāstanme sumahad apriyam / (10.1) Par.?
nūnam aśraddadhāno 'si durmedhāścāsi pāṇḍava // (10.2) Par.?
sa hi dharmaḥ suparyāpto brahmaṇaḥ padavedane / (11.1) Par.?
na śakyaṃ tanmayā bhūyastathā vaktum aśeṣataḥ // (11.2) Par.?
paraṃ hi brahma kathitaṃ yogayuktena tanmayā / (12.1) Par.?
itihāsaṃ tu vakṣyāmi tasminn arthe purātanam // (12.2) Par.?
yathā tāṃ buddhim āsthāya gatim agryāṃ gamiṣyasi / (13.1) Par.?
śṛṇu dharmabhṛtāṃ śreṣṭha gadataḥ sarvam eva me // (13.2) Par.?
āgacchad brāhmaṇaḥ kaścit svargalokād ariṃdama / (14.1) Par.?
brahmalokācca durdharṣaḥ so 'smābhiḥ pūjito 'bhavat // (14.2) Par.?
asmābhiḥ paripṛṣṭaśca yad āha bharatarṣabha / (15.1) Par.?
divyena vidhinā pārtha tacchṛṇuṣvāvicārayan // (15.2) Par.?
brāhmaṇa uvāca / (16.1) Par.?
mokṣadharmaṃ samāśritya kṛṣṇa yanmānupṛcchasi / (16.2) Par.?
bhūtānām anukampārthaṃ yanmohacchedanaṃ prabho // (16.3) Par.?
tat te 'haṃ sampravakṣyāmi yathāvanmadhusūdana / (17.1) Par.?
śṛṇuṣvāvahito bhūtvā gadato mama mādhava // (17.2) Par.?
kaścid viprastapoyuktaḥ kāśyapo dharmavittamaḥ / (18.1) Par.?
āsasāda dvijaṃ kaṃcid dharmāṇām āgatāgamam // (18.2) Par.?
gatāgate subahuśo jñānavijñānapāragam / (19.1) Par.?
lokatattvārthakuśalaṃ jñātāraṃ sukhaduḥkhayoḥ // (19.2) Par.?
jātīmaraṇatattvajñaṃ kovidaṃ puṇyapāpayoḥ / (20.1) Par.?
draṣṭāram uccanīcānāṃ karmabhir dehināṃ gatim // (20.2) Par.?
carantaṃ muktavat siddhaṃ praśāntaṃ saṃyatendriyam / (21.1) Par.?
dīpyamānaṃ śriyā brāhmyā kramamāṇaṃ ca sarvaśaḥ // (21.2) Par.?
antardhānagatijñaṃ ca śrutvā tattvena kāśyapaḥ / (22.1) Par.?
tathaivāntarhitaiḥ siddhair yāntaṃ cakradharaiḥ saha // (22.2) Par.?
sambhāṣamāṇam ekānte samāsīnaṃ ca taiḥ saha / (23.1) Par.?
yadṛcchayā ca gacchantam asaktaṃ pavanaṃ yathā // (23.2) Par.?
taṃ samāsādya medhāvī sa tadā dvijasattamaḥ / (24.1) Par.?
caraṇau dharmakāmo vai tapasvī susamāhitaḥ / (24.2) Par.?
pratipede yathānyāyaṃ bhaktyā paramayā yutaḥ // (24.3) Par.?
vismitaścādbhutaṃ dṛṣṭvā kāśyapastaṃ dvijottamam / (25.1) Par.?
paricāreṇa mahatā guruṃ vaidyam atoṣayat // (25.2) Par.?
prītātmā copapannaśca śrutacāritrasaṃyutaḥ / (26.1) Par.?
bhāvena toṣayaccainaṃ guruvṛttyā paraṃtapaḥ // (26.2) Par.?
tasmai tuṣṭaḥ sa śiṣyāya prasanno 'thābravīd guruḥ / (27.1) Par.?
siddhiṃ parām abhiprekṣya śṛṇu tanme janārdana // (27.2) Par.?
vividhaiḥ karmabhistāta puṇyayogaiśca kevalaiḥ / (28.1) Par.?
gacchantīha gatiṃ martyā devaloke 'pi ca sthitim // (28.2) Par.?
na kvacit sukham atyantaṃ na kvacicchāśvatī sthitiḥ / (29.1) Par.?
sthānācca mahato bhraṃśo duḥkhalabdhāt punaḥ punaḥ // (29.2) Par.?
aśubhā gatayaḥ prāptāḥ kaṣṭā me pāpasevanāt / (30.1) Par.?
kāmamanyuparītena tṛṣṇayā mohitena ca // (30.2) Par.?
punaḥ punaśca maraṇaṃ janma caiva punaḥ punaḥ / (31.1) Par.?
āhārā vividhā bhuktāḥ pītā nānāvidhāḥ stanāḥ // (31.2) Par.?
mātaro vividhā dṛṣṭāḥ pitaraśca pṛthagvidhāḥ / (32.1) Par.?
sukhāni ca vicitrāṇi duḥkhāni ca mayānagha // (32.2) Par.?
priyair vivāso bahuśaḥ saṃvāsaścāpriyaiḥ saha / (33.1) Par.?
dhananāśaśca samprāpto labdhvā duḥkhena tad dhanam // (33.2) Par.?
avamānāḥ sukaṣṭāśca parataḥ svajanāt tathā / (34.1) Par.?
śārīrā mānasāścāpi vedanā bhṛśadāruṇāḥ // (34.2) Par.?
prāptā vimānanāścogrā vadhabandhāśca dāruṇāḥ / (35.1) Par.?
patanaṃ niraye caiva yātanāśca yamakṣaye // (35.2) Par.?
jarā rogāśca satataṃ vāsanāni ca bhūriśaḥ / (36.1) Par.?
loke 'sminn anubhūtāni dvaṃdvajāni bhṛśaṃ mayā // (36.2) Par.?
tataḥ kadācin nirvedānnikārānnikṛtena ca / (37.1) Par.?
lokatantraṃ parityaktaṃ duḥkhārtena bhṛśaṃ mayā / (37.2) Par.?
tataḥ siddhir iyaṃ prāptā prasādād ātmano mayā // (37.3) Par.?
nāhaṃ punar ihāgantā lokān ālokayāmyaham / (38.1) Par.?
ā siddher ā prajāsargād ātmano me gatiḥ śubhā // (38.2) Par.?
upalabdhā dvijaśreṣṭha tatheyaṃ siddhir uttamā / (39.1) Par.?
itaḥ paraṃ gamiṣyāmi tataḥ parataraṃ punaḥ / (39.2) Par.?
brahmaṇaḥ padam avyagraṃ mā te bhūd atra saṃśayaḥ // (39.3) Par.?
nāhaṃ punar ihāgantā martyalokaṃ paraṃtapa / (40.1) Par.?
prīto 'smi te mahāprājña brūhi kiṃ karavāṇi te // (40.2) Par.?
yadīpsur upapannastvaṃ tasya kālo 'yam āgataḥ / (41.1) Par.?
abhijāne ca tad ahaṃ yadarthaṃ mā tvam āgataḥ / (41.2) Par.?
acirāt tu gamiṣyāmi yenāhaṃ tvām acūcudam // (41.3) Par.?
bhṛśaṃ prīto 'smi bhavataścāritreṇa vicakṣaṇa / (42.1) Par.?
paripṛccha yāvad bhavate bhāṣeyaṃ yat tavepsitam // (42.2) Par.?
bahu manye ca te buddhiṃ bhṛśaṃ sampūjayāmi ca / (43.1) Par.?
yenāhaṃ bhavatā buddho medhāvī hyasi kāśyapa // (43.2) Par.?
Duration=0.27597403526306 secs.