Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release, karman doctrine, life, jīva, marman, rebirth, transmigration

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8658
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1) Par.?
tatastasyopasaṃgṛhya pādau praśnān sudurvacān / (1.2) Par.?
papraccha tāṃśca sarvān sa prāha dharmabhṛtāṃ varaḥ // (1.3) Par.?
kāśyapa uvāca / (2.1) Par.?
kathaṃ śarīraṃ cyavate kathaṃ caivopapadyate / (2.2) Par.?
kathaṃ kaṣṭācca saṃsārāt saṃsaran parimucyate // (2.3) Par.?
ātmānaṃ vā kathaṃ yuktvā taccharīraṃ vimuñcati / (3.1) Par.?
śarīrataśca nirmuktaḥ katham anyat prapadyate // (3.2) Par.?
kathaṃ śubhāśubhe cāyaṃ karmaṇī svakṛte naraḥ / (4.1) Par.?
upabhuṅkte kva vā karma videhasyopatiṣṭhati // (4.2) Par.?
brāhmaṇa uvāca / (5.1) Par.?
evaṃ saṃcoditaḥ siddhaḥ praśnāṃstān pratyabhāṣata / (5.2) Par.?
ānupūrvyeṇa vārṣṇeya yathā tanme vacaḥ śṛṇu // (5.3) Par.?
siddha uvāca / (6.1) Par.?
āyuḥkīrtikarāṇīha yāni karmāṇi sevate / (6.2) Par.?
śarīragrahaṇe 'nyasmiṃsteṣu kṣīṇeṣu sarvaśaḥ // (6.3) Par.?
āyuḥkṣayaparītātmā viparītāni sevate / (7.1) Par.?
buddhir vyāvartate cāsya vināśe pratyupasthite // (7.2) Par.?
sattvaṃ balaṃ ca kālaṃ cāpy aviditvātmanas tathā / (8.1) Par.?
ativelam upāśnāti tair viruddhānyanātmavān // (8.2) Par.?
yadāyam atikaṣṭāni sarvāṇyupaniṣevate / (9.1) Par.?
atyartham api vā bhuṅkte na vā bhuṅkte kadācana // (9.2) Par.?
duṣṭānnaṃ viṣamānnaṃ ca so 'nyonyena virodhi ca / (10.1) Par.?
guru vāpi samaṃ bhuṅkte nātijīrṇe 'pi vā punaḥ // (10.2) Par.?
vyāyāmam atimātraṃ vā vyavāyaṃ copasevate / (11.1) Par.?
satataṃ karmalobhād vā prāptaṃ vegavidhāraṇam // (11.2) Par.?
rasātiyuktam annaṃ vā divāsvapnaṃ niṣevate / (12.1) Par.?
apakvānāgate kāle svayaṃ doṣān prakopayan // (12.2) Par.?
svadoṣakopanād rogaṃ labhate maraṇāntikam / (13.1) Par.?
atha codbandhanādīni parītāni vyavasyati // (13.2) Par.?
tasya taiḥ kāraṇair jantoḥ śarīrāccyavate yathā / (14.1) Par.?
jīvitaṃ procyamānaṃ tad yathāvad upadhāraya // (14.2) Par.?
ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ / (15.1) Par.?
śarīram anuparyeti sarvān prāṇān ruṇaddhi vai // (15.2) Par.?
atyarthaṃ balavān ūṣmā śarīre parikopitaḥ / (16.1) Par.?
bhinatti jīvasthānāni tāni marmāṇi viddhi ca // (16.2) Par.?
tataḥ savedanaḥ sadyo jīvaḥ pracyavate kṣaran / (17.1) Par.?
śarīraṃ tyajate jantuśchidyamāneṣu marmasu / (17.2) Par.?
vedanābhiḥ parītātmā tad viddhi dvijasattama // (17.3) Par.?
jātīmaraṇasaṃvignāḥ satataṃ sarvajantavaḥ / (18.1) Par.?
dṛśyante saṃtyajantaśca śarīrāṇi dvijarṣabha // (18.2) Par.?
garbhasaṃkramaṇe cāpi marmaṇām atisarpaṇe / (19.1) Par.?
tādṛśīm eva labhate vedanāṃ mānavaḥ punaḥ // (19.2) Par.?
bhinnasaṃdhir atha kledam adbhiḥ sa labhate naraḥ / (20.1) Par.?
yathā pañcasu bhūteṣu saṃśritatvaṃ nigacchati / (20.2) Par.?
śaityāt prakupitaḥ kāye tīvravāyusamīritaḥ // (20.3) Par.?
yaḥ sa pañcasu bhūteṣu prāṇāpāne vyavasthitaḥ / (21.1) Par.?
sa gacchatyūrdhvago vāyuḥ kṛcchrānmuktvā śarīriṇam // (21.2) Par.?
śarīraṃ ca jahātyeva nirucchvāsaśca dṛśyate / (22.1) Par.?
nirūṣmā sa nirucchvāso niḥśrīko gatacetanaḥ // (22.2) Par.?
brahmaṇā samparityakto mṛta ityucyate naraḥ / (23.1) Par.?
srotobhir yair vijānāti indriyārthāñ śarīrabhṛt / (23.2) Par.?
tair eva na vijānāti prāṇam āhārasaṃbhavam // (23.3) Par.?
tatraiva kurute kāye yaḥ sa jīvaḥ sanātanaḥ / (24.1) Par.?
teṣāṃ yad yad bhaved yuktaṃ saṃnipāte kvacit kvacit / (24.2) Par.?
tat tanmarma vijānīhi śāstradṛṣṭaṃ hi tat tathā // (24.3) Par.?
teṣu marmasu bhinneṣu tataḥ sa samudīrayan / (25.1) Par.?
āviśya hṛdayaṃ jantoḥ sattvaṃ cāśu ruṇaddhi vai / (25.2) Par.?
tataḥ sa cetano jantur nābhijānāti kiṃcana // (25.3) Par.?
tamasā saṃvṛtajñānaḥ saṃvṛteṣvatha marmasu / (26.1) Par.?
sa jīvo niradhiṣṭhānaś cāvyate mātariśvanā // (26.2) Par.?
tataḥ sa taṃ mahocchvāsaṃ bhṛśam ucchvasya dāruṇam / (27.1) Par.?
niṣkrāman kampayatyāśu taccharīram acetanam // (27.2) Par.?
sa jīvaḥ pracyutaḥ kāyāt karmabhiḥ svaiḥ samāvṛtaḥ / (28.1) Par.?
aṅkitaḥ svaiḥ śubhaiḥ puṇyaiḥ pāpair vāpyupapadyate // (28.2) Par.?
brāhmaṇā jñānasampannā yathāvacchrutaniścayāḥ / (29.1) Par.?
itaraṃ kṛtapuṇyaṃ vā taṃ vijānanti lakṣaṇaiḥ // (29.2) Par.?
yathāndhakāre khadyotaṃ līyamānaṃ tatastataḥ / (30.1) Par.?
cakṣuṣmantaḥ prapaśyanti tathā taṃ jñānacakṣuṣaḥ // (30.2) Par.?
paśyantyevaṃvidhāḥ siddhā jīvaṃ divyena cakṣuṣā / (31.1) Par.?
cyavantaṃ jāyamānaṃ ca yoniṃ cānupraveśitam // (31.2) Par.?
tasya sthānāni dṛṣṭāni trividhānīha śāstrataḥ / (32.1) Par.?
karmabhūmir iyaṃ bhūmir yatra tiṣṭhanti jantavaḥ // (32.2) Par.?
tataḥ śubhāśubhaṃ kṛtvā labhante sarvadehinaḥ / (33.1) Par.?
ihaivoccāvacān bhogān prāpnuvanti svakarmabhiḥ // (33.2) Par.?
ihaivāśubhakarmā tu karmabhir nirayaṃ gataḥ / (34.1) Par.?
avāk sa niraye pāpo mānavaḥ pacyate bhṛśam / (34.2) Par.?
tasmāt sudurlabho mokṣa ātmā rakṣyo bhṛśaṃ tataḥ // (34.3) Par.?
ūrdhvaṃ tu jantavo gatvā yeṣu sthāneṣvavasthitāḥ / (35.1) Par.?
kīrtyamānāni tānīha tattvataḥ saṃnibodha me / (35.2) Par.?
tacchrutvā naiṣṭhikīṃ buddhiṃ budhyethāḥ karmaniścayāt // (35.3) Par.?
tārārūpāṇi sarvāṇi yaccaitaccandramaṇḍalam / (36.1) Par.?
yacca vibhrājate loke svabhāsā sūryamaṇḍalam / (36.2) Par.?
sthānānyetāni jānīhi narāṇāṃ puṇyakarmaṇām // (36.3) Par.?
karmakṣayācca te sarve cyavante vai punaḥ punaḥ / (37.1) Par.?
tatrāpi ca viśeṣo 'sti divi nīcoccamadhyamaḥ // (37.2) Par.?
na tatrāpyasti saṃtoṣo dṛṣṭvā dīptatarāṃ śriyam / (38.1) Par.?
ityetā gatayaḥ sarvāḥ pṛthaktve samudīritāḥ // (38.2) Par.?
upapattiṃ tu garbhasya vakṣyāmyaham ataḥ param / (39.1) Par.?
yathāvat tāṃ nigadataḥ śṛṇuṣvāvahito dvija // (39.2) Par.?
Duration=0.27658295631409 secs.