Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): karman doctrine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8659
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇa uvāca / (1.1) Par.?
śubhānām aśubhānāṃ ca neha nāśo 'sti karmaṇām / (1.2) Par.?
prāpya prāpya tu pacyante kṣetraṃ kṣetraṃ tathā tathā // (1.3) Par.?
yathā prasūyamānastu phalī dadyāt phalaṃ bahu / (2.1) Par.?
tathā syād vipulaṃ puṇyaṃ śuddhena manasā kṛtam // (2.2) Par.?
pāpaṃ cāpi tathaiva syāt pāpena manasā kṛtam / (3.1) Par.?
purodhāya mano hīha karmaṇyātmā pravartate // (3.2) Par.?
yathā karmasamādiṣṭaṃ kāmamanyusamāvṛtaḥ / (4.1) Par.?
naro garbhaṃ praviśati taccāpi śṛṇu cottaram // (4.2) Par.?
śukraṃ śoṇitasaṃsṛṣṭaṃ striyā garbhāśayaṃ gatam / (5.1) Par.?
kṣetraṃ karmajam āpnoti śubhaṃ vā yadi vāśubham // (5.2) Par.?
saukṣmyād avyaktabhāvācca na sa kvacana sajjate / (6.1) Par.?
samprāpya brahmaṇaḥ kāyaṃ tasmāt tad brahma śāśvatam / (6.2) Par.?
tad bījaṃ sarvabhūtānāṃ tena jīvanti jantavaḥ // (6.3) Par.?
sa jīvaḥ sarvagātrāṇi garbhasyāviśya bhāgaśaḥ / (7.1) Par.?
dadhāti cetasā sadyaḥ prāṇasthāneṣvavasthitaḥ / (7.2) Par.?
tataḥ spandayate 'ṅgāni sa garbhaścetanānvitaḥ // (7.3) Par.?
yathā hi lohaniṣyando niṣikto bimbavigraham / (8.1) Par.?
upaiti tadvajjānīhi garbhe jīvapraveśanam // (8.2) Par.?
lohapiṇḍaṃ yathā vahniḥ praviśatyabhitāpayan / (9.1) Par.?
tathā tvam api jānīhi garbhe jīvopapādanam // (9.2) Par.?
yathā ca dīpaḥ śaraṇaṃ dīpyamānaḥ prakāśayet / (10.1) Par.?
evam eva śarīrāṇi prakāśayati cetanā // (10.2) Par.?
yad yacca kurute karma śubhaṃ vā yadi vāśubham / (11.1) Par.?
pūrvadehakṛtaṃ sarvam avaśyam upabhujyate // (11.2) Par.?
tatastat kṣīyate caiva punaścānyat pracīyate / (12.1) Par.?
yāvat tanmokṣayogasthaṃ dharmaṃ naivāvabudhyate // (12.2) Par.?
tatra dharmaṃ pravakṣyāmi sukhī bhavati yena vai / (13.1) Par.?
āvartamāno jātīṣu tathānyonyāsu sattama // (13.2) Par.?
dānaṃ vrataṃ brahmacaryaṃ yathoktavratadhāraṇam / (14.1) Par.?
damaḥ praśāntatā caiva bhūtānāṃ cānukampanam // (14.2) Par.?
saṃyamaścānṛśaṃsyaṃ ca parasvādānavarjanam / (15.1) Par.?
vyalīkānām akaraṇaṃ bhūtānāṃ yatra sā bhuvi // (15.2) Par.?
mātāpitrośca śuśrūṣā devatātithipūjanam / (16.1) Par.?
gurupūjā ghṛṇā śaucaṃ nityam indriyasaṃyamaḥ // (16.2) Par.?
pravartanaṃ śubhānāṃ ca tat satāṃ vṛttam ucyate / (17.1) Par.?
tato dharmaḥ prabhavati yaḥ prajāḥ pāti śāśvatīḥ // (17.2) Par.?
evaṃ satsu sadā paśyet tatra hyeṣā dhruvā sthitiḥ / (18.1) Par.?
ācāro dharmam ācaṣṭe yasmin santo vyavasthitāḥ // (18.2) Par.?
teṣu tad dharmanikṣiptaṃ yaḥ sa dharmaḥ sanātanaḥ / (19.1) Par.?
yastaṃ samabhipadyeta na sa durgatim āpnuyāt // (19.2) Par.?
ato niyamyate lokaḥ pramuhya dharmavartmasu / (20.1) Par.?
yastu yogī ca muktaśca sa etebhyo viśiṣyate // (20.2) Par.?
vartamānasya dharmeṇa puruṣasya yathā tathā / (21.1) Par.?
saṃsāratāraṇaṃ hyasya kālena mahatā bhavet // (21.2) Par.?
evaṃ pūrvakṛtaṃ karma sarvo jantur niṣevate / (22.1) Par.?
sarvaṃ tat kāraṇaṃ yena nikṛto 'yam ihāgataḥ // (22.2) Par.?
śarīragrahaṇaṃ cāsya kena pūrvaṃ prakalpitam / (23.1) Par.?
ityevaṃ saṃśayo loke tacca vakṣyāmyataḥ param // (23.2) Par.?
śarīram ātmanaḥ kṛtvā sarvabhūtapitāmahaḥ / (24.1) Par.?
trailokyam asṛjad brahmā kṛtsnaṃ sthāvarajaṅgamam // (24.2) Par.?
tataḥ pradhānam asṛjaccetanā sā śarīriṇām / (25.1) Par.?
yayā sarvam idaṃ vyāptaṃ yāṃ loke paramāṃ viduḥ // (25.2) Par.?
iha tat kṣaram ityuktaṃ paraṃ tvamṛtam akṣaram / (26.1) Par.?
trayāṇāṃ mithunaṃ sarvam ekaikasya pṛthak pṛthak // (26.2) Par.?
asṛjat sarvabhūtāni pūrvasṛṣṭaḥ prajāpatiḥ / (27.1) Par.?
sthāvarāṇi ca bhūtāni ityeṣā paurvikī śrutiḥ // (27.2) Par.?
tasya kālaparīmāṇam akarot sa pitāmahaḥ / (28.1) Par.?
bhūteṣu parivṛttiṃ ca punarāvṛttim eva ca // (28.2) Par.?
yathātra kaścinmedhāvī dṛṣṭātmā pūrvajanmani / (29.1) Par.?
yat pravakṣyāmi tat sarvaṃ yathāvad upapadyate // (29.2) Par.?
sukhaduḥkhe sadā samyag anitye yaḥ prapaśyati / (30.1) Par.?
kāyaṃ cāmedhyasaṃghātaṃ vināśaṃ karmasaṃhitam // (30.2) Par.?
yacca kiṃcit sukhaṃ tacca sarvaṃ duḥkham iti smaran / (31.1) Par.?
saṃsārasāgaraṃ ghoraṃ tariṣyati sudustaram // (31.2) Par.?
jātīmaraṇarogaiśca samāviṣṭaḥ pradhānavit / (32.1) Par.?
cetanāvatsu caitanyaṃ samaṃ bhūteṣu paśyati // (32.2) Par.?
nirvidyate tataḥ kṛtsnaṃ mārgamāṇaḥ paraṃ padam / (33.1) Par.?
tasyopadeśaṃ vakṣyāmi yāthātathyena sattama // (33.2) Par.?
śāśvatasyāvyayasyātha padasya jñānam uttamam / (34.1) Par.?
procyamānaṃ mayā vipra nibodhedam aśeṣataḥ // (34.2) Par.?
Duration=0.12103891372681 secs.