Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release, Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8660
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇa uvāca / (1.1) Par.?
yaḥ syād ekāyane līnastūṣṇīṃ kiṃcid acintayan / (1.2) Par.?
pūrvaṃ pūrvaṃ parityajya sa nirārambhako bhavet // (1.3) Par.?
sarvamitraḥ sarvasahaḥ samarakto jitendriyaḥ / (2.1) Par.?
vyapetabhayamanyuśca kāmahā mucyate naraḥ // (2.2) Par.?
ātmavat sarvabhūteṣu yaścarenniyataḥ śuciḥ / (3.1) Par.?
amānī nirabhīmānaḥ sarvato mukta eva saḥ // (3.2) Par.?
jīvitaṃ maraṇaṃ cobhe sukhaduḥkhe tathaiva ca / (4.1) Par.?
lābhālābhe priyadveṣye yaḥ samaḥ sa ca mucyate // (4.2) Par.?
na kasyacit spṛhayate nāvajānāti kiṃcana / (5.1) Par.?
nirdvaṃdvo vītarāgātmā sarvato mukta eva saḥ // (5.2) Par.?
anamitro 'tha nirbandhur anapatyaśca yaḥ kvacit / (6.1) Par.?
tyaktadharmārthakāmaśca nirākāṅkṣī sa mucyate // (6.2) Par.?
naiva dharmī na cādharmī pūrvopacitahā ca yaḥ / (7.1) Par.?
dhātukṣayapraśāntātmā nirdvaṃdvaḥ sa vimucyate // (7.2) Par.?
akarmā cāvikāṅkṣaśca paśyañ jagad aśāśvatam / (8.1) Par.?
asvastham avaśaṃ nityaṃ janmasaṃsāramohitam // (8.2) Par.?
vairāgyabuddhiḥ satataṃ tāpadoṣavyapekṣakaḥ / (9.1) Par.?
ātmabandhavinirmokṣaṃ sa karotyacirād iva // (9.2) Par.?
agandharasam asparśam aśabdam aparigraham / (10.1) Par.?
arūpam anabhijñeyaṃ dṛṣṭvātmānaṃ vimucyate // (10.2) Par.?
pañcabhūtaguṇair hīnam amūrtimad alepakam / (11.1) Par.?
aguṇaṃ guṇabhoktāraṃ yaḥ paśyati sa mucyate // (11.2) Par.?
vihāya sarvasaṃkalpān buddhyā śārīramānasān / (12.1) Par.?
śanair nirvāṇam āpnoti nirindhana ivānalaḥ // (12.2) Par.?
vimuktaḥ sarvasaṃskāraistato brahma sanātanam / (13.1) Par.?
param āpnoti saṃśāntam acalaṃ divyam akṣaram // (13.2) Par.?
ataḥ paraṃ pravakṣyāmi yogaśāstram anuttamam / (14.1) Par.?
yajjñātvā siddham ātmānaṃ loke paśyanti yoginaḥ // (14.2) Par.?
tasyopadeśaṃ paśyāmi yathāvat tannibodha me / (15.1) Par.?
yair dvāraiścārayannityaṃ paśyatyātmānam ātmani // (15.2) Par.?
indriyāṇi tu saṃhṛtya mana ātmani dhārayet / (16.1) Par.?
tīvraṃ taptvā tapaḥ pūrvaṃ tato yoktum upakramet // (16.2) Par.?
tapasvī tyaktasaṃkalpo dambhāhaṃkāravarjitaḥ / (17.1) Par.?
manīṣī manasā vipraḥ paśyatyātmānam ātmani // (17.2) Par.?
sa cecchaknotyayaṃ sādhur yoktum ātmānam ātmani / (18.1) Par.?
tata ekāntaśīlaḥ sa paśyatyātmānam ātmani // (18.2) Par.?
saṃyataḥ satataṃ yukta ātmavān vijitendriyaḥ / (19.1) Par.?
tathāyam ātmanātmānaṃ sādhu yuktaḥ prapaśyati // (19.2) Par.?
yathā hi puruṣaḥ svapne dṛṣṭvā paśyatyasāviti / (20.1) Par.?
tathārūpam ivātmānaṃ sādhu yuktaḥ prapaśyati // (20.2) Par.?
iṣīkāṃ vā yathā muñjāt kaścinnirhṛtya darśayet / (21.1) Par.?
yogī niṣkṛṣṭam ātmānaṃ tathā saṃpaśyate tanau // (21.2) Par.?
muñjaṃ śarīraṃ tasyāhur iṣīkām ātmani śritām / (22.1) Par.?
etannidarśanaṃ proktaṃ yogavidbhir anuttamam // (22.2) Par.?
yadā hi yuktam ātmānaṃ samyak paśyati dehabhṛt / (23.1) Par.?
tadāsya neśate kaścit trailokyasyāpi yaḥ prabhuḥ // (23.2) Par.?
anyonyāścaiva tanavo yatheṣṭaṃ pratipadyate / (24.1) Par.?
vinivṛtya jarāmṛtyū na hṛṣyati na śocati // (24.2) Par.?
devānām api devatvaṃ yuktaḥ kārayate vaśī / (25.1) Par.?
brahma cāvyayam āpnoti hitvā deham aśāśvatam // (25.2) Par.?
vinaśyatsvapi lokeṣu na bhayaṃ tasya jāyate / (26.1) Par.?
kliśyamāneṣu bhūteṣu na sa kliśyati kenacit // (26.2) Par.?
duḥkhaśokamayair ghoraiḥ saṅgasnehasamudbhavaiḥ / (27.1) Par.?
na vicālyeta yuktātmā niḥspṛhaḥ śāntamānasaḥ // (27.2) Par.?
nainaṃ śastrāṇi vidhyante na mṛtyuścāsya vidyate / (28.1) Par.?
nātaḥ sukhataraṃ kiṃcil loke kvacana vidyate // (28.2) Par.?
samyag yuktvā yadātmānam ātmanyeva prapaśyati / (29.1) Par.?
tadaiva na spṛhayate sākṣād api śatakratoḥ // (29.2) Par.?
nirvedastu na gantavyo yuñjānena kathaṃcana / (30.1) Par.?
yogam ekāntaśīlastu yathā yuñjīta tacchṛṇu // (30.2) Par.?
dṛṣṭapūrvāṃ diśaṃ cintya yasmin saṃnivaset pure / (31.1) Par.?
purasyābhyantare tasya manaścāryaṃ na bāhyataḥ // (31.2) Par.?
purasyābhyantare tiṣṭhan yasminn āvasathe vaset / (32.1) Par.?
tasminn āvasathe dhāryaṃ sabāhyābhyantaraṃ manaḥ // (32.2) Par.?
pracintyāvasathaṃ kṛtsnaṃ yasmin kāye 'vatiṣṭhate / (33.1) Par.?
tasmin kāye manaścāryaṃ na kathaṃcana bāhyataḥ // (33.2) Par.?
saṃniyamyendriyagrāmaṃ nirghoṣe nirjane vane / (34.1) Par.?
kāyam abhyantaraṃ kṛtsnam ekāgraḥ paricintayet // (34.2) Par.?
dantāṃstālu ca jihvāṃ ca galaṃ grīvāṃ tathaiva ca / (35.1) Par.?
hṛdayaṃ cintayeccāpi tathā hṛdayabandhanam // (35.2) Par.?
ityuktaḥ sa mayā śiṣyo medhāvī madhusūdana / (36.1) Par.?
papraccha punar evemaṃ mokṣadharmaṃ sudurvacam // (36.2) Par.?
bhuktaṃ bhuktaṃ katham idam annaṃ koṣṭhe vipacyate / (37.1) Par.?
kathaṃ rasatvaṃ vrajati śoṇitaṃ jāyate katham / (37.2) Par.?
tathā māṃsaṃ ca medaśca snāyvasthīni ca poṣati // (37.3) Par.?
katham etāni sarvāṇi śarīrāṇi śarīriṇām / (38.1) Par.?
vardhante vardhamānasya vardhate ca kathaṃ balam / (38.2) Par.?
nirojasāṃ niṣkramaṇaṃ malānāṃ ca pṛthak pṛthak // (38.3) Par.?
kuto vāyaṃ praśvasiti ucchvasityapi vā punaḥ / (39.1) Par.?
kaṃ ca deśam adhiṣṭhāya tiṣṭhatyātmāyam ātmani // (39.2) Par.?
jīvaḥ kāyaṃ vahati cecceṣṭayānaḥ kalevaram / (40.1) Par.?
kiṃvarṇaṃ kīdṛśaṃ caiva niveśayati vai manaḥ / (40.2) Par.?
yāthātathyena bhagavan vaktum arhasi me 'nagha // (40.3) Par.?
iti saṃparipṛṣṭo 'haṃ tena vipreṇa mādhava / (41.1) Par.?
pratyabruvaṃ mahābāho yathāśrutam ariṃdama // (41.2) Par.?
yathā svakoṣṭhe prakṣipya koṣṭhaṃ bhāṇḍamanā bhavet / (42.1) Par.?
tathā svakāye prakṣipya mano dvārair aniścalaiḥ / (42.2) Par.?
ātmānaṃ tatra mārgeta pramādaṃ parivarjayet // (42.3) Par.?
evaṃ satatam udyuktaḥ prītātmā nacirād iva / (43.1) Par.?
āsādayati tad brahma yad dṛṣṭvā syāt pradhānavit // (43.2) Par.?
na tvasau cakṣuṣā grāhyo na ca sarvair apīndriyaiḥ / (44.1) Par.?
manasaiva pradīpena mahān ātmani dṛśyate // (44.2) Par.?
sarvataḥpāṇipādaṃ taṃ sarvato'kṣiśiromukham / (45.1) Par.?
jīvo niṣkrāntam ātmānaṃ śarīrāt samprapaśyati // (45.2) Par.?
sa tad utsṛjya dehaṃ svaṃ dhārayan brahma kevalam / (46.1) Par.?
ātmānam ālokayati manasā prahasann iva // (46.2) Par.?
idaṃ sarvarahasyaṃ te mayoktaṃ dvijasattama / (47.1) Par.?
āpṛcche sādhayiṣyāmi gaccha śiṣya yathāsukham // (47.2) Par.?
ityuktaḥ sa tadā kṛṣṇa mayā śiṣyo mahātapāḥ / (48.1) Par.?
agacchata yathākāmaṃ brāhmaṇaśchinnasaṃśayaḥ // (48.2) Par.?
vāsudeva uvāca / (49.1) Par.?
ityuktvā sa tadā vākyaṃ māṃ pārtha dvijapuṃgavaḥ / (49.2) Par.?
mokṣadharmāśritaḥ samyak tatraivāntaradhīyata // (49.3) Par.?
kaccid etat tvayā pārtha śrutam ekāgracetasā / (50.1) Par.?
tadāpi hi rathasthastvaṃ śrutavān etad eva hi // (50.2) Par.?
naitat pārtha suvijñeyaṃ vyāmiśreṇeti me matiḥ / (51.1) Par.?
nareṇākṛtasaṃjñena vidagdhenākṛtātmanā // (51.2) Par.?
surahasyam idaṃ proktaṃ devānāṃ bharatarṣabha / (52.1) Par.?
kaccinnedaṃ śrutaṃ pārtha martyenānyena kenacit // (52.2) Par.?
na hyetacchrotum arho 'nyo manuṣyastvām ṛte 'nagha / (53.1) Par.?
naitad adya suvijñeyaṃ vyāmiśreṇāntarātmanā // (53.2) Par.?
kriyāvadbhir hi kaunteya devalokaḥ samāvṛtaḥ / (54.1) Par.?
na caitad iṣṭaṃ devānāṃ martyai rūpanivartanam // (54.2) Par.?
parā hi sā gatiḥ pārtha yat tad brahma sanātanam / (55.1) Par.?
yatrāmṛtatvaṃ prāpnoti tyaktvā duḥkhaṃ sadā sukhī // (55.2) Par.?
evaṃ hi dharmam āsthāya ye 'pi syuḥ pāpayonayaḥ / (56.1) Par.?
striyo vaiśyāstathā śūdrāste 'pi yānti parāṃ gatim // (56.2) Par.?
kiṃ punar brāhmaṇāḥ pārtha kṣatriyā vā bahuśrutāḥ / (57.1) Par.?
svadharmaratayo nityaṃ brahmalokaparāyaṇāḥ // (57.2) Par.?
hetumaccaitad uddiṣṭam upāyāścāsya sādhane / (58.1) Par.?
siddheḥ phalaṃ ca mokṣaśca duḥkhasya ca vinirṇayaḥ / (58.2) Par.?
ataḥ paraṃ sukhaṃ tvanyat kiṃ nu syād bharatarṣabha // (58.3) Par.?
śrutavāñ śraddadhānaśca parākrāntaśca pāṇḍava / (59.1) Par.?
yaḥ parityajate martyo lokatantram asāravat / (59.2) Par.?
etair upāyaiḥ sa kṣipraṃ parāṃ gatim avāpnuyāt // (59.3) Par.?
etāvad eva vaktavyaṃ nāto bhūyo 'sti kiṃcana / (60.1) Par.?
ṣaṇmāsānnityayuktasya yogaḥ pārtha pravartate // (60.2) Par.?
Duration=0.2040319442749 secs.