Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release, senses, indriya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8661
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (1.2) Par.?
daṃpatyoḥ pārtha saṃvādam abhayaṃ nāma nāmataḥ // (1.3) Par.?
brāhmaṇī brāhmaṇaṃ kaṃcijjñānavijñānapāragam / (2.1) Par.?
dṛṣṭvā vivikta āsīnaṃ bhāryā bhartāram abravīt // (2.2) Par.?
kaṃ nu lokaṃ gamiṣyāmi tvām ahaṃ patim āśritā / (3.1) Par.?
nyastakarmāṇam āsīnaṃ kīnāśam avicakṣaṇam // (3.2) Par.?
bhāryāḥ patikṛtāṃl lokān āpnuvantīti naḥ śrutam / (4.1) Par.?
tvām ahaṃ patim āsādya kāṃ gamiṣyāmi vai gatim // (4.2) Par.?
evam uktaḥ sa śāntātmā tām uvāca hasann iva / (5.1) Par.?
subhage nābhyasūyāmi vākyasyāsya tavānaghe // (5.2) Par.?
grāhyaṃ dṛśyaṃ ca śrāvyaṃ ca yad idaṃ karma vidyate / (6.1) Par.?
etad eva vyavasyanti karma karmeti karmiṇaḥ // (6.2) Par.?
moham eva niyacchanti karmaṇā jñānavarjitāḥ / (7.1) Par.?
naiṣkarmyaṃ na ca loke 'smin maurtam ityupalabhyate // (7.2) Par.?
karmaṇā manasā vācā śubhaṃ vā yadi vāśubham / (8.1) Par.?
janmādimūrtibhedānāṃ karma bhūteṣu vartate // (8.2) Par.?
rakṣobhir vadhyamāneṣu dṛśyadravyeṣu karmasu / (9.1) Par.?
ātmastham ātmanā tena dṛṣṭam āyatanaṃ mayā // (9.2) Par.?
yatra tad brahma nirdvaṃdvaṃ yatra somaḥ sahāgninā / (10.1) Par.?
vyavāyaṃ kurute nityaṃ dhīro bhūtāni dhārayan // (10.2) Par.?
yatra brahmādayo yuktāstad akṣaram upāsate / (11.1) Par.?
vidvāṃsaḥ suvratā yatra śāntātmāno jitendriyāḥ // (11.2) Par.?
ghrāṇena na tad āghreyaṃ na tad ādyaṃ ca jihvayā / (12.1) Par.?
sparśena ca na tat spṛśyaṃ manasā tveva gamyate // (12.2) Par.?
cakṣuṣā na viṣahyaṃ ca yat kiṃcicchravaṇāt param / (13.1) Par.?
agandham arasasparśam arūpāśabdam avyayam // (13.2) Par.?
yataḥ pravartate tantraṃ yatra ca pratitiṣṭhati / (14.1) Par.?
prāṇo 'pānaḥ samānaśca vyānaścodāna eva ca // (14.2) Par.?
tata eva pravartante tam eva praviśanti ca / (15.1) Par.?
samānavyānayor madhye prāṇāpānau viceratuḥ // (15.2) Par.?
tasmin supte pralīyete samāno vyāna eva ca / (16.1) Par.?
apānaprāṇayor madhye udāno vyāpya tiṣṭhati / (16.2) Par.?
tasmācchayānaṃ puruṣaṃ prāṇāpānau na muñcataḥ // (16.3) Par.?
prāṇān āyamyate yena tam udānaṃ pracakṣate / (17.1) Par.?
tasmāt tapo vyavasyanti tadbhavaṃ brahmavādinaḥ // (17.2) Par.?
teṣām anyonyabhakṣāṇāṃ sarveṣāṃ dehacāriṇām / (18.1) Par.?
agnir vaiśvānaro madhye saptadhā vihito 'ntarā // (18.2) Par.?
ghrāṇaṃ jihvā ca cakṣuśca tvak ca śrotraṃ ca pañcamam / (19.1) Par.?
mano buddhiśca saptaitā jihvā vaiśvānarārciṣaḥ // (19.2) Par.?
ghreyaṃ peyaṃ ca dṛśyaṃ ca spṛśyaṃ śravyaṃ tathaiva ca / (20.1) Par.?
mantavyam atha boddhavyaṃ tāḥ sapta samidho mama // (20.2) Par.?
ghrātā bhakṣayitā draṣṭā spraṣṭā śrotā ca pañcamaḥ / (21.1) Par.?
mantā boddhā ca saptaite bhavanti paramartvijaḥ // (21.2) Par.?
ghreye peye ca dṛśye ca spṛśye śravye tathaiva ca / (22.1) Par.?
havīṃṣyagniṣu hotāraḥ saptadhā sapta saptasu / (22.2) Par.?
samyak prakṣipya vidvāṃso janayanti svayoniṣu // (22.3) Par.?
pṛthivī vāyur ākāśam āpo jyotiśca pañcamam / (23.1) Par.?
mano buddhiśca saptaite yonir ityeva śabditāḥ // (23.2) Par.?
havirbhūtā guṇāḥ sarve praviśantyagnijaṃ mukham / (24.1) Par.?
antarvāsam uṣitvā ca jāyante svāsu yoniṣu / (24.2) Par.?
tatraiva ca nirudhyante pralaye bhūtabhāvane // (24.3) Par.?
tataḥ saṃjāyate gandhas tataḥ saṃjāyate rasaḥ / (25.1) Par.?
tataḥ saṃjāyate rūpaṃ tataḥ sparśo 'bhijāyate // (25.2) Par.?
tataḥ saṃjāyate śabdaḥ saṃśayastatra jāyate / (26.1) Par.?
tataḥ saṃjāyate niṣṭhā janmaitat saptadhā viduḥ // (26.2) Par.?
anenaiva prakāreṇa pragṛhītaṃ purātanaiḥ / (27.1) Par.?
pūrṇāhutibhir āpūrṇāste 'bhipūryanti tejasā // (27.2) Par.?
Duration=0.14096188545227 secs.