Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Psychology, prāṇa etc.

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8662
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇa uvāca / (1.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (1.2) Par.?
nibodha daśahotṝṇāṃ vidhānam iha yādṛśam // (1.3) Par.?
sarvam evātra vijñeyaṃ cittaṃ jñānam avekṣate / (2.1) Par.?
retaḥ śarīrabhṛtkāye vijñātā tu śarīrabhṛt // (2.2) Par.?
śarīrabhṛd gārhapatyastasmād anyaḥ praṇīyate / (3.1) Par.?
tataścāhavanīyastu tasmin saṃkṣipyate haviḥ // (3.2) Par.?
tato vācaspatir jajñe samānaḥ paryavekṣate / (4.1) Par.?
rūpaṃ bhavati vai vyaktaṃ tad anudravate manaḥ // (4.2) Par.?
brāhmaṇyuvāca / (5.1) Par.?
kasmād vāg abhavat pūrvaṃ kasmāt paścānmano 'bhavat / (5.2) Par.?
manasā cintitaṃ vākyaṃ yadā samabhipadyate // (5.3) Par.?
kena vijñānayogena matiścittaṃ samāsthitā / (6.1) Par.?
samunnītā nādhyagacchat ko vaināṃ pratiṣedhati // (6.2) Par.?
brāhmaṇa uvāca / (7.1) Par.?
tām apānaḥ patir bhūtvā tasmāt preṣyaty apānatām / (7.2) Par.?
tāṃ matiṃ manasaḥ prāhur manastasmād avekṣate // (7.3) Par.?
praśnaṃ tu vāṅmanasor māṃ yasmāt tvam anupṛcchasi / (8.1) Par.?
tasmāt te vartayiṣyāmi tayor eva samāhvayam // (8.2) Par.?
ubhe vāṅmanasī gatvā bhūtātmānam apṛcchatām / (9.1) Par.?
āvayoḥ śreṣṭham ācakṣva chinddhi nau saṃśayaṃ vibho // (9.2) Par.?
mana ityeva bhagavāṃstadā prāha sarasvatīm / (10.1) Par.?
ahaṃ vai kāmadhuk tubhyam iti taṃ prāha vāg atha // (10.2) Par.?
sthāvaraṃ jaṅgamaṃ caiva viddhyubhe manasī mama / (11.1) Par.?
sthāvaraṃ matsakāśe vai jaṅgamaṃ viṣaye tava // (11.2) Par.?
yastu te viṣayaṃ gacchenmantro varṇaḥ svaro 'pi vā / (12.1) Par.?
tanmano jaṅgamaṃ nāma tasmād asi garīyasī // (12.2) Par.?
yasmād asi ca mā vocaḥ svayam abhyetya śobhane / (13.1) Par.?
tasmād ucchvāsam āsādya na vakṣyasi sarasvati // (13.2) Par.?
prāṇāpānāntare devī vāg vai nityaṃ sma tiṣṭhati / (14.1) Par.?
preryamāṇā mahābhāge vinā prāṇam apānatī / (14.2) Par.?
prajāpatim upādhāvat prasīda bhagavann iti // (14.3) Par.?
tataḥ prāṇaḥ prādurabhūd vācam āpyāyayan punaḥ / (15.1) Par.?
tasmād ucchvāsam āsādya na vāg vadati karhicit // (15.2) Par.?
ghoṣiṇī jātanirghoṣā nityam eva pravartate / (16.1) Par.?
tayor api ca ghoṣiṇyor nirghoṣaiva garīyasī // (16.2) Par.?
gaur iva prasravatyeṣā rasam uttamaśālinī / (17.1) Par.?
satataṃ syandate hyeṣā śāśvataṃ brahmavādinī // (17.2) Par.?
divyādivyaprabhāvena bhāratī gauḥ śucismite / (18.1) Par.?
etayor antaraṃ paśya sūkṣmayoḥ syandamānayoḥ // (18.2) Par.?
anutpanneṣu vākyeṣu codyamānā sisṛkṣayā / (19.1) Par.?
kiṃ nu pūrvaṃ tato devī vyājahāra sarasvatī // (19.2) Par.?
prāṇena yā saṃbhavate śarīre prāṇād apānaṃ pratipadyate ca / (20.1) Par.?
udānabhūtā ca visṛjya dehaṃ vyānena sarvaṃ divam āvṛṇoti // (20.2) Par.?
tataḥ samāne pratitiṣṭhatīha ityeva pūrvaṃ prajajalpa cāpi / (21.1) Par.?
tasmānmanaḥ sthāvaratvād viśiṣṭaṃ tathā devī jaṅgamatvād viśiṣṭā // (21.2) Par.?
Duration=0.13917803764343 secs.