Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Psychology, senses, indriya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8663
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇa uvāca / (1.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (1.2) Par.?
subhage saptahotṝṇāṃ vidhānam iha yādṛśam // (1.3) Par.?
ghrāṇaṃ cakṣuśca jihvā ca tvak śrotraṃ caiva pañcamam / (2.1) Par.?
mano buddhiśca saptaite hotāraḥ pṛthag āśritāḥ // (2.2) Par.?
sūkṣme 'vakāśe santaste na paśyantītaretaram / (3.1) Par.?
etān vai saptahotṝṃstvaṃ svabhāvād viddhi śobhane // (3.2) Par.?
brāhmaṇyuvāca / (4.1) Par.?
sūkṣme 'vakāśe santaste kathaṃ nānyonyadarśinaḥ / (4.2) Par.?
kathaṃsvabhāvā bhagavann etad ācakṣva me vibho // (4.3) Par.?
brāhmaṇa uvāca / (5.1) Par.?
guṇājñānam avijñānaṃ guṇijñānam abhijñatā / (5.2) Par.?
parasparaguṇān ete na vijānanti karhicit // (5.3) Par.?
jihvā cakṣustathā śrotraṃ tvaṅ mano buddhir eva ca / (6.1) Par.?
na gandhān adhigacchanti ghrāṇastān adhigacchati // (6.2) Par.?
ghrāṇaṃ cakṣustathā śrotraṃ tvaṅ mano buddhir eva ca / (7.1) Par.?
na rasān adhigacchanti jihvā tān adhigacchati // (7.2) Par.?
ghrāṇaṃ jihvā tathā śrotraṃ tvaṅ mano buddhir eva ca / (8.1) Par.?
na rūpāṇyadhigacchanti cakṣustānyadhigacchati // (8.2) Par.?
ghrāṇaṃ jihvā ca cakṣuśca śrotraṃ buddhir manastathā / (9.1) Par.?
na sparśān adhigacchanti tvak ca tān adhigacchati // (9.2) Par.?
ghrāṇaṃ jihvā ca cakṣuśca tvaṅ mano buddhir eva ca / (10.1) Par.?
na śabdān adhigacchanti śrotraṃ tān adhigacchati // (10.2) Par.?
ghrāṇaṃ jihvā ca cakṣuśca tvak śrotraṃ buddhir eva ca / (11.1) Par.?
saṃśayānnādhigacchanti manastān adhigacchati // (11.2) Par.?
ghrāṇaṃ jihvā ca cakṣuśca tvak śrotraṃ mana eva ca / (12.1) Par.?
na niṣṭhām adhigacchanti buddhistām adhigacchati // (12.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (13.1) Par.?
indriyāṇāṃ ca saṃvādaṃ manasaścaiva bhāmini // (13.2) Par.?
mana uvāca / (14.1) Par.?
na ghrāti mām ṛte ghrāṇaṃ rasaṃ jihvā na budhyate / (14.2) Par.?
rūpaṃ cakṣur na gṛhṇāti tvak sparśaṃ nāvabudhyate // (14.3) Par.?
na śrotraṃ budhyate śabdaṃ mayā hīnaṃ kathaṃcana / (15.1) Par.?
pravaraṃ sarvabhūtānām aham asmi sanātanam // (15.2) Par.?
agārāṇīva śūnyāni śāntārciṣa ivāgnayaḥ / (16.1) Par.?
indriyāṇi na bhāsante mayā hīnāni nityaśaḥ // (16.2) Par.?
kāṣṭhānīvārdraśuṣkāṇi yatamānair apīndriyaiḥ / (17.1) Par.?
guṇārthānnādhigacchanti mām ṛte sarvajantavaḥ // (17.2) Par.?
indriyāṇyūcuḥ / (18.1) Par.?
evam etad bhavet satyaṃ yathaitanmanyate bhavān / (18.2) Par.?
ṛte 'smān asmadarthāṃstu bhogān bhuṅkte bhavān yadi // (18.3) Par.?
yadyasmāsu pralīneṣu tarpaṇaṃ prāṇadhāraṇam / (19.1) Par.?
bhogān bhuṅkṣe rasān bhuṅkṣe yathaitanmanyate tathā // (19.2) Par.?
atha vāsmāsu līneṣu tiṣṭhatsu viṣayeṣu ca / (20.1) Par.?
yadi saṃkalpamātreṇa bhuṅkte bhogān yathārthavat // (20.2) Par.?
atha cenmanyase siddhim asmadartheṣu nityadā / (21.1) Par.?
ghrāṇena rūpam ādatsva rasam ādatsva cakṣuṣā // (21.2) Par.?
śrotreṇa gandham ādatsva niṣṭhām ādatsva jihvayā / (22.1) Par.?
tvacā ca śabdam ādatsva buddhyā sparśam athāpi ca // (22.2) Par.?
balavanto hyaniyamā niyamā durbalīyasām / (23.1) Par.?
bhogān apūrvān ādatsva nocchiṣṭaṃ bhoktum arhasi // (23.2) Par.?
yathā hi śiṣyaḥ śāstāraṃ śrutyartham abhidhāvati / (24.1) Par.?
tataḥ śrutam upādāya śrutārtham upatiṣṭhati // (24.2) Par.?
viṣayān evam asmābhir darśitān abhimanyase / (25.1) Par.?
anāgatān atītāṃśca svapne jāgaraṇe tathā // (25.2) Par.?
vaimanasyaṃ gatānāṃ ca jantūnām alpacetasām / (26.1) Par.?
asmadarthe kṛte kārye dṛśyate prāṇadhāraṇam // (26.2) Par.?
bahūn api hi saṃkalpānmatvā svapnān upāsya ca / (27.1) Par.?
bubhukṣayā pīḍyamāno viṣayān eva dhāvasi // (27.2) Par.?
agāram advāram iva praviśya saṃkalpabhogo viṣayān avindan / (28.1) Par.?
prāṇakṣaye śāntim upaiti nityaṃ dārukṣaye 'gnir jvalito yathaiva // (28.2) Par.?
kāmaṃ tu naḥ sveṣu guṇeṣu saṅgaḥ kāmaṃ ca nānyonyaguṇopalabdhiḥ / (29.1) Par.?
asmān ṛte nāsti tavopalabdhis tvām apy ṛte 'smānna bhajeta harṣaḥ // (29.2) Par.?
Duration=0.10842990875244 secs.