Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): prāṇa etc.

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8664
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇa uvāca / (1.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (1.2) Par.?
subhage pañcahotṝṇāṃ vidhānam iha yādṛśam // (1.3) Par.?
prāṇāpānāvudānaśca samāno vyāna eva ca / (2.1) Par.?
pañcahotṝn athaitān vai paraṃ bhāvaṃ vidur budhāḥ // (2.2) Par.?
brāhmaṇyuvāca / (3.1) Par.?
svabhāvāt sapta hotāra iti te pūrvikā matiḥ / (3.2) Par.?
yathā vai pañca hotāraḥ paro bhāvastathocyatām // (3.3) Par.?
brāhmaṇa uvāca / (4.1) Par.?
prāṇena saṃbhṛto vāyur apāno jāyate tataḥ / (4.2) Par.?
apāne saṃbhṛto vāyustato vyānaḥ pravartate // (4.3) Par.?
vyānena saṃbhṛto vāyus tatodānaḥ pravartate / (5.1) Par.?
udāne saṃbhṛto vāyuḥ samānaḥ sampravartate // (5.2) Par.?
te 'pṛcchanta purā gatvā pūrvajātaṃ prajāpatim / (6.1) Par.?
yo no jyeṣṭhastam ācakṣva sa naḥ śreṣṭho bhaviṣyati // (6.2) Par.?
brahmovāca / (7.1) Par.?
yasmin pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre / (7.2) Par.?
yasmin pracīrṇe ca punaścaranti sa vai śreṣṭho gacchata yatra kāmaḥ // (7.3) Par.?
prāṇa uvāca / (8.1) Par.?
mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre / (8.2) Par.?
mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam // (8.3) Par.?
brāhmaṇa uvāca / (9.1) Par.?
prāṇaḥ pralīyata tataḥ punaśca pracacāra ha / (9.2) Par.?
samānaścāpyudānaśca vaco 'brūtāṃ tataḥ śubhe // (9.3) Par.?
na tvaṃ sarvam idaṃ vyāpya tiṣṭhasīha yathā vayam / (10.1) Par.?
na tvaṃ śreṣṭho 'si naḥ prāṇa apāno hi vaśe tava / (10.2) Par.?
pracacāra punaḥ prāṇastam apāno 'bhyabhāṣata // (10.3) Par.?
mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre / (11.1) Par.?
mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam // (11.2) Par.?
vyānaśca tam udānaśca bhāṣamāṇam athocatuḥ / (12.1) Par.?
apāna na tvaṃ śreṣṭho 'si prāṇo hi vaśagastava // (12.2) Par.?
apānaḥ pracacārātha vyānastaṃ punar abravīt / (13.1) Par.?
śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā // (13.2) Par.?
mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre / (14.1) Par.?
mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam // (14.2) Par.?
prālīyata tato vyānaḥ punaśca pracacāra ha / (15.1) Par.?
prāṇāpānāvudānaśca samānaśca tam abruvan / (15.2) Par.?
na tvaṃ śreṣṭho 'si no vyāna samāno hi vaśe tava // (15.3) Par.?
pracacāra punar vyānaḥ samānaḥ punar abravīt / (16.1) Par.?
śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā // (16.2) Par.?
mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre / (17.1) Par.?
mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam // (17.2) Par.?
tataḥ samānaḥ prālilye punaśca pracacāra ha / (18.1) Par.?
prāṇāpānāvudānaśca vyānaścaiva tam abruvan / (18.2) Par.?
samāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava // (18.3) Par.?
samānaḥ pracacārātha udānastam uvāca ha / (19.1) Par.?
śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā // (19.2) Par.?
mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre / (20.1) Par.?
mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam // (20.2) Par.?
tataḥ prālīyatodānaḥ punaśca pracacāra ha / (21.1) Par.?
prāṇāpānau samānaśca vyānaścaiva tam abruvan / (21.2) Par.?
udāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava // (21.3) Par.?
tatastān abravīd brahmā samavetān prajāpatiḥ / (22.1) Par.?
sarve śreṣṭhā na vā śreṣṭhāḥ sarve cānyonyadharmiṇaḥ / (22.2) Par.?
sarve svaviṣaye śreṣṭhāḥ sarve cānyonyarakṣiṇaḥ // (22.3) Par.?
ekaḥ sthiraścāsthiraśca viśeṣāt pañca vāyavaḥ / (23.1) Par.?
eka eva mamaivātmā bahudhāpyupacīyate // (23.2) Par.?
parasparasya suhṛdo bhāvayantaḥ parasparam / (24.1) Par.?
svasti vrajata bhadraṃ vo dhārayadhvaṃ parasparam // (24.2) Par.?
Duration=0.14089608192444 secs.