Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): prāṇa etc.

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8665
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇa uvāca / (1.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (1.2) Par.?
nāradasya ca saṃvādam ṛṣer devamatasya ca // (1.3) Par.?
devamata uvāca / (2.1) Par.?
jantoḥ saṃjāyamānasya kiṃ nu pūrvaṃ pravartate / (2.2) Par.?
prāṇo 'pānaḥ samāno vā vyāno vodāna eva ca // (2.3) Par.?
nārada uvāca / (3.1) Par.?
yenāyaṃ sṛjyate jantustato 'nyaḥ pūrvam eti tam / (3.2) Par.?
prāṇadvaṃdvaṃ ca vijñeyaṃ tiryagaṃ cordhvagaṃ ca yat // (3.3) Par.?
devamata uvāca / (4.1) Par.?
kenāyaṃ sṛjyate jantuḥ kaścānyaḥ pūrvam eti tam / (4.2) Par.?
prāṇadvaṃdvaṃ ca me brūhi tiryag ūrdhvaṃ ca niścayāt // (4.3) Par.?
nārada uvāca / (5.1) Par.?
saṃkalpājjāyate harṣaḥ śabdād api ca jāyate / (5.2) Par.?
rasāt saṃjāyate cāpi rūpād api ca jāyate // (5.3) Par.?
sparśāt saṃjāyate cāpi gandhād api ca jāyate / (6.1) Par.?
etad rūpam udānasya harṣo mithunasaṃbhavaḥ // (6.2) Par.?
kāmāt saṃjāyate śukraṃ kāmāt saṃjāyate rasaḥ / (7.1) Par.?
samānavyānajanite sāmānye śukraśoṇite // (7.2) Par.?
śukrācchoṇitasaṃsṛṣṭāt pūrvaṃ prāṇaḥ pravartate / (8.1) Par.?
prāṇena vikṛte śukre tato 'pānaḥ pravartate // (8.2) Par.?
prāṇāpānāvidaṃ dvaṃdvam avāk cordhvaṃ ca gacchataḥ / (9.1) Par.?
vyānaḥ samānaścaivobhau tiryag dvaṃdvatvam ucyate // (9.2) Par.?
agnir vai devatāḥ sarvā iti vedasya śāsanam / (10.1) Par.?
saṃjāyate brāhmaṇeṣu jñānaṃ buddhisamanvitam // (10.2) Par.?
tasya dhūmastamorūpaṃ rajo bhasma suretasaḥ / (11.1) Par.?
sattvaṃ saṃjāyate tasya yatra prakṣipyate haviḥ // (11.2) Par.?
āghārau samāno vyānaśca iti yajñavido viduḥ / (12.1) Par.?
prāṇāpānāv ājyabhāgau tayor madhye hutāśanaḥ / (12.2) Par.?
etad rūpam udānasya paramaṃ brāhmaṇā viduḥ // (12.3) Par.?
nirdvaṃdvam iti yat tvetat tanme nigadataḥ śṛṇu // (13.1) Par.?
ahorātram idaṃ dvaṃdvaṃ tayor madhye hutāśanaḥ / (14.1) Par.?
etad rūpam udānasya paramaṃ brāhmaṇā viduḥ // (14.2) Par.?
ubhe caivāyane dvaṃdvaṃ tayor madhye hutāśanaḥ / (15.1) Par.?
etad rūpam udānasya paramaṃ brāhmaṇā viduḥ // (15.2) Par.?
ubhe satyānṛte dvaṃdvaṃ tayor madhye hutāśanaḥ / (16.1) Par.?
etad rūpam udānasya paramaṃ brāhmaṇā viduḥ // (16.2) Par.?
ubhe śubhāśubhe dvaṃdvaṃ tayor madhye hutāśanaḥ / (17.1) Par.?
etad rūpam udānasya paramaṃ brāhmaṇā viduḥ // (17.2) Par.?
saccāsaccaiva tad dvaṃdvaṃ tayor madhye hutāśanaḥ / (18.1) Par.?
etad rūpam udānasya paramaṃ brāhmaṇā viduḥ // (18.2) Par.?
prathamaṃ samāno vyāno vyasyate karma tena tat / (19.1) Par.?
tṛtīyaṃ tu samānena punar eva vyavasyate // (19.2) Par.?
śāntyarthaṃ vāmadevaṃ ca śāntir brahma sanātanam / (20.1) Par.?
etad rūpam udānasya paramaṃ brāhmaṇā viduḥ // (20.2) Par.?
Duration=0.12326693534851 secs.