Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Psychology

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8666
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇa uvāca / (1.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (1.2) Par.?
cāturhotravidhānasya vidhānam iha yādṛśam // (1.3) Par.?
tasya sarvasya vidhivad vidhānam upadekṣyate / (2.1) Par.?
śṛṇu me gadato bhadre rahasyam idam uttamam // (2.2) Par.?
karaṇaṃ karma kartā ca mokṣa ityeva bhāmini / (3.1) Par.?
catvāra ete hotāro yair idaṃ jagad āvṛtam // (3.2) Par.?
hotṝṇāṃ sādhanaṃ caiva śṛṇu sarvam aśeṣataḥ / (4.1) Par.?
ghrāṇaṃ jihvā ca cakṣuśca tvak ca śrotraṃ ca pañcamam / (4.2) Par.?
mano buddhiśca saptaite vijñeyā guṇahetavaḥ // (4.3) Par.?
gandho rasaśca rūpaṃ ca śabdaḥ sparśaśca pañcamaḥ / (5.1) Par.?
mantavyam atha boddhavyaṃ saptaite karmahetavaḥ // (5.2) Par.?
ghrātā bhakṣayitā draṣṭā spraṣṭā śrotā ca pañcamaḥ / (6.1) Par.?
mantā boddhā ca saptaite vijñeyāḥ kartṛhetavaḥ // (6.2) Par.?
svaguṇaṃ bhakṣayantyete guṇavantaḥ śubhāśubham / (7.1) Par.?
ahaṃ ca nirguṇo 'treti saptaite mokṣahetavaḥ // (7.2) Par.?
viduṣāṃ budhyamānānāṃ svaṃ svaṃ sthānaṃ yathāvidhi / (8.1) Par.?
guṇāste devatābhūtāḥ satataṃ bhuñjate haviḥ // (8.2) Par.?
adan hyavidvān annāni mamatvenopapadyate / (9.1) Par.?
ātmārthaṃ pācayannityaṃ mamatvenopahanyate // (9.2) Par.?
abhakṣyabhakṣaṇaṃ caiva madyapānaṃ ca hanti tam / (10.1) Par.?
sa cānnaṃ hanti taccānnaṃ sa hatvā hanyate budhaḥ // (10.2) Par.?
attā hyannam idaṃ vidvān punar janayatīśvaraḥ / (11.1) Par.?
sa cānnājjāyate tasmin sūkṣmo nāma vyatikramaḥ // (11.2) Par.?
manasā gamyate yacca yacca vācā nirudyate / (12.1) Par.?
śrotreṇa śrūyate yacca cakṣuṣā yacca dṛśyate // (12.2) Par.?
sparśena spṛśyate yacca ghrāṇena ghrāyate ca yat / (13.1) Par.?
manaḥṣaṣṭhāni saṃyamya havīṃṣyetāni sarvaśaḥ // (13.2) Par.?
guṇavatpāvako mahyaṃ dīpyate havyavāhanaḥ / (14.1) Par.?
yogayajñaḥ pravṛtto me jñānabrahmamanodbhavaḥ / (14.2) Par.?
prāṇastotro 'pānaśastraḥ sarvatyāgasudakṣiṇaḥ // (14.3) Par.?
karmānumantā brahmā me kartādhvaryuḥ kṛtastutiḥ / (15.1) Par.?
kṛtapraśāstā tacchāstram apavargo 'sya dakṣiṇā // (15.2) Par.?
ṛcaścāpyatra śaṃsanti nārāyaṇavido janāḥ / (16.1) Par.?
nārāyaṇāya devāya yad abadhnan paśūn purā // (16.2) Par.?
tatra sāmāni gāyanti tāni cāhur nidarśanam / (17.1) Par.?
devaṃ nārāyaṇaṃ bhīru sarvātmānaṃ nibodha me // (17.2) Par.?
Duration=0.078147888183594 secs.