Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release, Paraśurāma, Psychology, Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8671
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pitara ūcuḥ / (1.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (1.2) Par.?
śrutvā ca tat tathā kāryaṃ bhavatā dvijasattama // (1.3) Par.?
alarko nāma rājarṣir abhavat sumahātapāḥ / (2.1) Par.?
dharmajñaḥ satyasaṃdhaśca mahātmā sumahāvrataḥ // (2.2) Par.?
sa sāgarāntāṃ dhanuṣā vinirjitya mahīm imām / (3.1) Par.?
kṛtvā suduṣkaraṃ karma manaḥ sūkṣme samādadhe // (3.2) Par.?
sthitasya vṛkṣamūle 'tha tasya cintā babhūva ha / (4.1) Par.?
utsṛjya sumahad rājyaṃ sūkṣmaṃ prati mahāmate // (4.2) Par.?
alarka uvāca / (5.1) Par.?
manaso me balaṃ jātaṃ mano jitvā dhruvo jayaḥ / (5.2) Par.?
anyatra bāṇān asyāmi śatrubhiḥ parivāritaḥ // (5.3) Par.?
yad idaṃ cāpalānmūrteḥ sarvam etaccikīrṣati / (6.1) Par.?
manaḥ prati sutīkṣṇāgrān ahaṃ mokṣyāmi sāyakān // (6.2) Par.?
mana uvāca / (7.1) Par.?
neme bāṇāstariṣyanti mām alarka kathaṃcana / (7.2) Par.?
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi // (7.3) Par.?
anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi / (8.1) Par.?
tacchrutvā sa vicintyātha tato vacanam abravīt // (8.2) Par.?
alarka uvāca / (9.1) Par.?
āghrāya subahūn gandhāṃstān eva pratigṛdhyati / (9.2) Par.?
tasmād ghrāṇaṃ prati śarān pratimokṣyāmyahaṃ śitān // (9.3) Par.?
ghrāṇa uvāca / (10.1) Par.?
neme bāṇāstariṣyanti mām alarka kathaṃcana / (10.2) Par.?
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi // (10.3) Par.?
anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi / (11.1) Par.?
tacchrutvā sa vicintyātha tato vacanam abravīt // (11.2) Par.?
alarka uvāca / (12.1) Par.?
iyaṃ svādūn rasān bhuktvā tān eva pratigṛdhyati / (12.2) Par.?
tasmājjihvāṃ prati śarān pratimokṣyāmyahaṃ śitān // (12.3) Par.?
jihvovāca / (13.1) Par.?
neme bāṇāstariṣyanti mām alarka kathaṃcana / (13.2) Par.?
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi // (13.3) Par.?
anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi / (14.1) Par.?
tacchrutvā sa vicintyātha tato vacanam abravīt // (14.2) Par.?
alarka uvāca / (15.1) Par.?
spṛṣṭvā tvag vividhān sparśāṃstān eva pratigṛdhyati / (15.2) Par.?
tasmāt tvacaṃ pāṭayiṣye vividhaiḥ kaṅkapatribhiḥ // (15.3) Par.?
tvag uvāca / (16.1) Par.?
neme bāṇāstariṣyanti mām alarka kathaṃcana / (16.2) Par.?
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi // (16.3) Par.?
anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi / (17.1) Par.?
tacchrutvā sa vicintyātha tato vacanam abravīt // (17.2) Par.?
alarka uvāca / (18.1) Par.?
śrutvā vai vividhāñ śabdāṃstān eva pratigṛdhyati / (18.2) Par.?
tasmācchrotraṃ prati śarān pratimokṣyāmyahaṃ śitān // (18.3) Par.?
śrotra uvāca / (19.1) Par.?
neme bāṇāstariṣyanti mām alarka kathaṃcana / (19.2) Par.?
tavaiva marma bhetsyanti tato hāsyasi jīvitam // (19.3) Par.?
anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi / (20.1) Par.?
tacchrutvā sa vicintyātha tato vacanam abravīt // (20.2) Par.?
alarka uvāca / (21.1) Par.?
dṛṣṭvā vai vividhān bhāvāṃstān eva pratigṛdhyati / (21.2) Par.?
tasmāccakṣuḥ prati śarān pratimokṣyāmyahaṃ śitān // (21.3) Par.?
cakṣur uvāca / (22.1) Par.?
neme bāṇāstariṣyanti mām alarka kathaṃcana / (22.2) Par.?
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi // (22.3) Par.?
anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi / (23.1) Par.?
tacchrutvā sa vicintyātha tato vacanam abravīt // (23.2) Par.?
alarka uvāca / (24.1) Par.?
iyaṃ niṣṭhā bahuvidhā prajñayā tvadhyavasyati / (24.2) Par.?
tasmād buddhiṃ prati śarān pratimokṣyāmyahaṃ śitān // (24.3) Par.?
buddhir uvāca / (25.1) Par.?
neme bāṇāstariṣyanti mām alarka kathaṃcana / (25.2) Par.?
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi // (25.3) Par.?
pitara ūcuḥ / (26.1) Par.?
tato 'larkastapo ghoram āsthāyātha suduṣkaram / (26.2) Par.?
nādhyagacchat paraṃ śaktyā bāṇam eteṣu saptasu / (26.3) Par.?
susamāhitacetāstu tato 'cintayata prabhuḥ // (26.4) Par.?
sa vicintya ciraṃ kālam alarko dvijasattama / (27.1) Par.?
nādhyagacchat paraṃ śreyo yogānmatimatāṃ varaḥ // (27.2) Par.?
sa ekāgraṃ manaḥ kṛtvā niścalo yogam āsthitaḥ / (28.1) Par.?
indriyāṇi jaghānāśu bāṇenaikena vīryavān / (28.2) Par.?
yogenātmānam āviśya saṃsiddhiṃ paramāṃ yayau // (28.3) Par.?
vismitaścāpi rājarṣir imāṃ gāthāṃ jagāda ha / (29.1) Par.?
aho kaṣṭaṃ yad asmābhiḥ pūrvaṃ rājyam anuṣṭhitam / (29.2) Par.?
iti paścānmayā jñātaṃ yogānnāsti paraṃ sukham // (29.3) Par.?
iti tvam api jānīhi rāma mā kṣatriyāñ jahi / (30.1) Par.?
tapo ghoram upātiṣṭha tataḥ śreyo 'bhipatsyase // (30.2) Par.?
brāhmaṇa uvāca / (31.1) Par.?
ityuktaḥ sa tapo ghoraṃ jāmadagnyaḥ pitāmahaiḥ / (31.2) Par.?
āsthitaḥ sumahābhāgo yayau siddhiṃ ca durgamām // (31.3) Par.?
Duration=0.16920495033264 secs.