Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release, lobha, greed

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8672
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇa uvāca / (1.1) Par.?
trayo vai ripavo loke nava vai guṇataḥ smṛtāḥ / (1.2) Par.?
harṣaḥ stambho 'bhimānaśca trayaste sāttvikā guṇāḥ // (1.3) Par.?
śokaḥ krodho 'tisaṃrambho rājasāste guṇāḥ smṛtāḥ / (2.1) Par.?
svapnastandrī ca mohaśca trayaste tāmasā guṇāḥ // (2.2) Par.?
etānnikṛtya dhṛtimān bāṇasaṃghair atandritaḥ / (3.1) Par.?
jetuṃ parān utsahate praśāntātmā jitendriyaḥ // (3.2) Par.?
atra gāthāḥ kīrtayanti purākalpavido janāḥ / (4.1) Par.?
ambarīṣeṇa yā gītā rājñā rājyaṃ praśāsatā // (4.2) Par.?
samudīrṇeṣu doṣeṣu vadhyamāneṣu sādhuṣu / (5.1) Par.?
jagrāha tarasā rājyam ambarīṣa iti śrutiḥ // (5.2) Par.?
sa nigṛhya mahādoṣān sādhūn samabhipūjya ca / (6.1) Par.?
jagāma mahatīṃ siddhiṃ gāthāṃ cemāṃ jagāda ha // (6.2) Par.?
bhūyiṣṭhaṃ me jitā doṣā nihatāḥ sarvaśatravaḥ / (7.1) Par.?
eko doṣo 'vaśiṣṭastu vadhyaḥ sa na hato mayā // (7.2) Par.?
yena yukto jantur ayaṃ vaitṛṣṇyaṃ nādhigacchati / (8.1) Par.?
tṛṣṇārta iva nimnāni dhāvamāno na budhyate // (8.2) Par.?
akāryam api yeneha prayuktaḥ sevate naraḥ / (9.1) Par.?
taṃ lobham asibhistīkṣṇair nikṛntantaṃ nikṛntata // (9.2) Par.?
lobhāddhi jāyate tṛṣṇā tataścintā prasajyate / (10.1) Par.?
sa lipsamāno labhate bhūyiṣṭhaṃ rājasān guṇān // (10.2) Par.?
sa tair guṇaiḥ saṃhatadehabandhanaḥ punaḥ punar jāyati karma cehate / (11.1) Par.?
janmakṣaye bhinnavikīrṇadehaḥ punar mṛtyuṃ gacchati janmani sve // (11.2) Par.?
tasmād enaṃ samyag avekṣya lobhaṃ nigṛhya dhṛtyātmani rājyam icchet / (12.1) Par.?
etad rājyaṃ nānyad astīti vidyād yastvatra rājā vijito mamaikaḥ // (12.2) Par.?
iti rājñāmbarīṣeṇa gāthā gītā yaśasvinā / (13.1) Par.?
ādhirājyaṃ puraskṛtya lobham ekaṃ nikṛntatā // (13.2) Par.?
Duration=0.06368088722229 secs.