Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kṣetrajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8677
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇyuvāca / (1.1) Par.?
nedam alpātmanā śakyaṃ vedituṃ nākṛtātmanā / (1.2) Par.?
bahu cālpaṃ ca saṃkṣiptaṃ viplutaṃ ca mataṃ mama // (1.3) Par.?
upāyaṃ tu mama brūhi yenaiṣā labhyate matiḥ / (2.1) Par.?
tanmanye kāraṇatamaṃ yata eṣā pravartate // (2.2) Par.?
brāhmaṇa uvāca / (3.1) Par.?
araṇīṃ brāhmaṇīṃ viddhi gurur asyottarāraṇiḥ / (3.2) Par.?
tapaḥśrute 'bhimathnīto jñānāgnir jāyate tataḥ // (3.3) Par.?
brāhmaṇyuvāca / (4.1) Par.?
yad idaṃ brahmaṇo liṅgaṃ kṣetrajñam iti saṃjñitam / (4.2) Par.?
grahītuṃ yena tacchakyaṃ lakṣaṇaṃ tasya tat kva nu // (4.3) Par.?
brāhmaṇa uvāca / (5.1) Par.?
aliṅgo nirguṇaścaiva kāraṇaṃ nāsya vidyate / (5.2) Par.?
upāyam eva vakṣyāmi yena gṛhyeta vā na vā // (5.3) Par.?
samyag apyupadiṣṭaśca bhramarair iva lakṣyate / (6.1) Par.?
karmabuddhir abuddhitvājjñānaliṅgair ivāśritam // (6.2) Par.?
idaṃ kāryam idaṃ neti na mokṣeṣūpadiśyate / (7.1) Par.?
paśyataḥ śṛṇvato buddhir ātmano yeṣu jāyate // (7.2) Par.?
yāvanta iha śakyeraṃstāvato 'ṃśān prakalpayet / (8.1) Par.?
vyaktān avyaktarūpāṃśca śataśo 'tha sahasraśaḥ // (8.2) Par.?
sarvānnānātvayuktāṃśca sarvān pratyakṣahetukān / (9.1) Par.?
yataḥ paraṃ na vidyeta tato 'bhyāse bhaviṣyati // (9.2) Par.?
vāsudeva uvāca / (10.1) Par.?
tatastu tasyā brāhmaṇyā matiḥ kṣetrajñasaṃkṣaye / (10.2) Par.?
kṣetrajñād eva parataḥ kṣetrajño 'nyaḥ pravartate // (10.3) Par.?
arjuna uvāca / (11.1) Par.?
kva nu sā brāhmaṇī kṛṣṇa kva cāsau brāhmaṇarṣabhaḥ / (11.2) Par.?
yābhyāṃ siddhir iyaṃ prāptā tāvubhau vada me 'cyuta // (11.3) Par.?
vāsudeva uvāca / (12.1) Par.?
mano me brāhmaṇaṃ viddhi buddhiṃ me viddhi brāhmaṇīm / (12.2) Par.?
kṣetrajña iti yaścoktaḥ so 'ham eva dhanaṃjaya // (12.3) Par.?
Duration=0.071695804595947 secs.