UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8736
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
uttaṅka uvāca / (1.1)
Par.?
abhijānāmi jagataḥ kartāraṃ tvāṃ janārdana / (1.2)
Par.?
nūnaṃ bhavatprasādo 'yam iti me nāsti saṃśayaḥ // (1.3)
Par.?
cittaṃ ca suprasannaṃ me tvadbhāvagatam acyuta / (2.1)
Par.?
vinivṛttaśca me kopa iti viddhi paraṃtapa // (2.2)
Par.?
yadi tvanugrahaṃ kaṃcit tvatto 'rho 'haṃ janārdana / (3.1)
Par.?
draṣṭum icchāmi te rūpam aiśvaraṃ tannidarśaya // (3.2)
Par.?
vaiśaṃpāyana uvāca / (4.1)
Par.?
tataḥ sa tasmai prītātmā darśayāmāsa tad vapuḥ / (4.2)
Par.?
śāśvataṃ vaiṣṇavaṃ dhīmān dadṛśe yad dhanaṃjayaḥ // (4.3)
Par.?
sa dadarśa mahātmānaṃ viśvarūpaṃ mahābhujam / (5.1)
Par.?
vismayaṃ ca yayau viprastad dṛṣṭvā rūpam aiśvaram // (5.2)
Par.?
uttaṅka uvāca / (6.1)
Par.?
viśvakarmannamaste 'stu yasya te rūpam īdṛśam / (6.2)
Par.?
padbhyāṃ te pṛthivī vyāptā śirasā cāvṛtaṃ nabhaḥ // (6.3)
Par.?
dyāvāpṛthivyor yanmadhyaṃ jaṭhareṇa tad āvṛtam / (7.1)
Par.?
bhujābhyām āvṛtāścāśāstvam idaṃ sarvam acyuta // (7.2)
Par.?
saṃharasva punar deva rūpam akṣayyam uttamam / (8.1)
Par.?
punastvāṃ svena rūpeṇa draṣṭum icchāmi śāśvatam // (8.2)
Par.?
vaiśaṃpāyana uvāca / (9.1)
Par.?
tam uvāca prasannātmā govindo janamejaya / (9.2)
Par.?
varaṃ vṛṇīṣveti tadā tam uttaṅko 'bravīd idam // (9.3)
Par.?
paryāpta eṣa evādya varastvatto mahādyute / (10.1)
Par.?
yat te rūpam idaṃ kṛṣṇa paśyāmi prabhavāpyayam // (10.2)
Par.?
tam abravīt punaḥ kṛṣṇo mā tvam atra vicāraya / (11.1)
Par.?
avaśyam etat kartavyam amoghaṃ darśanaṃ mama // (11.2)
Par.?
uttaṅka uvāca / (12.1)
Par.?
avaśyakaraṇīyaṃ vai yadyetanmanyase vibho / (12.2)
Par.?
toyam icchāmi yatreṣṭaṃ maruṣvetaddhi durlabham // (12.3)
Par.?
vaiśaṃpāyana uvāca / (13.1)
Par.?
tataḥ saṃhṛtya tat tejaḥ provācottaṅkam īśvaraḥ / (13.2)
Par.?
eṣṭavye sati cintyo 'ham ityuktvā dvārakāṃ yayau // (13.3)
Par.?
tataḥ kadācid bhagavān uttaṅkastoyakāṅkṣayā / (14.1)
Par.?
tṛṣitaḥ paricakrāma marau sasmāra cācyutam // (14.2)
Par.?
tato digvāsasaṃ dhīmānmātaṅgaṃ malapaṅkinam / (15.1)
Par.?
apaśyata marau tasmiñ śvayūthaparivāritam // (15.2)
Par.?
bhīṣaṇaṃ baddhanistriṃśaṃ bāṇakārmukadhāriṇam / (16.1)
Par.?
tasyādhaḥ srotaso 'paśyad vāri bhūri dvijottamaḥ // (16.2)
Par.?
smarann eva ca taṃ prāha mātaṅgaḥ prahasann iva / (17.1)
Par.?
ehyuttaṅka pratīcchasva matto vāri bhṛgūdvaha / (17.2) Par.?
kṛpā hi me sumahatī tvāṃ dṛṣṭvā tṛṭsamāhatam // (17.3)
Par.?
ityuktastena sa munistat toyaṃ nābhyanandata / (18.1)
Par.?
cikṣepa ca sa taṃ dhīmān vāgbhir ugrābhir acyutam // (18.2)
Par.?
punaḥ punaśca mātaṅgaḥ pibasveti tam abravīt / (19.1)
Par.?
na cāpibat sa sakrodhaḥ kṣubhitenāntarātmanā // (19.2)
Par.?
sa tathā niścayāt tena pratyākhyāto mahātmanā / (20.1)
Par.?
śvabhiḥ saha mahārāja tatraivāntaradhīyata // (20.2)
Par.?
uttaṅkastaṃ tathā dṛṣṭvā tato vrīḍitamānasaḥ / (21.1)
Par.?
mene pralabdham ātmānaṃ kṛṣṇenāmitraghātinā // (21.2)
Par.?
atha tenaiva mārgeṇa śaṅkhacakragadādharaḥ / (22.1)
Par.?
ājagāma mahābāhur uttaṅkaścainam abravīt // (22.2)
Par.?
na yuktaṃ tādṛśaṃ dātuṃ tvayā puruṣasattama / (23.1)
Par.?
salilaṃ vipramukhyebhyo mātaṅgasrotasā vibho // (23.2)
Par.?
ityuktavacanaṃ dhīmānmahābuddhir janārdanaḥ / (24.1)
Par.?
uttaṅkaṃ ślakṣṇayā vācā sāntvayann idam abravīt // (24.2)
Par.?
yādṛśeneha rūpeṇa yogyaṃ dātuṃ vṛtena vai / (25.1)
Par.?
tādṛśaṃ khalu me dattaṃ tvaṃ tu tannāvabudhyase // (25.2)
Par.?
mayā tvadartham ukto hi vajrapāṇiḥ puraṃdaraḥ / (26.1)
Par.?
uttaṅkāyāmṛtaṃ dehi toyarūpam iti prabhuḥ // (26.2)
Par.?
sa mām uvāca devendro na martyo 'martyatāṃ vrajet / (27.1)
Par.?
anyam asmai varaṃ dehītyasakṛd bhṛgunandana // (27.2)
Par.?
amṛtaṃ deyam ityeva mayoktaḥ sa śacīpatiḥ / (28.1)
Par.?
sa māṃ prasādya devendraḥ punar evedam abravīt // (28.2)
Par.?
yadi deyam avaśyaṃ vai mātaṅgo 'haṃ mahādyute / (29.1)
Par.?
bhūtvāmṛtaṃ pradāsyāmi bhārgavāya mahātmane // (29.2)
Par.?
yadyevaṃ pratigṛhṇāti bhārgavo 'mṛtam adya vai / (30.1)
Par.?
pradātum eṣa gacchāmi bhārgavāyāmṛtaṃ prabho / (30.2)
Par.?
pratyākhyātastvahaṃ tena na dadyām iti bhārgava // (30.3)
Par.?
sa tathā samayaṃ kṛtvā tena rūpeṇa vāsavaḥ / (31.1)
Par.?
upasthitastvayā cāpi pratyākhyāto 'mṛtaṃ dadat / (31.2)
Par.?
caṇḍālarūpī bhagavān sumahāṃste vyatikramaḥ // (31.3)
Par.?
yat tu śakyaṃ mayā kartuṃ bhūya eva tavepsitam / (32.1)
Par.?
toyepsāṃ tava durdharṣa kariṣye saphalām aham // (32.2)
Par.?
yeṣvahaḥsu tava brahman salilecchā bhaviṣyati / (33.1)
Par.?
tadā marau bhaviṣyanti jalapūrṇāḥ payodharāḥ // (33.2)
Par.?
rasavacca pradāsyanti te toyaṃ bhṛgunandana / (34.1)
Par.?
uttaṅkameghā ityuktāḥ khyātiṃ yāsyanti cāpi te // (34.2)
Par.?
ityuktaḥ prītimān vipraḥ kṛṣṇena sa babhūva ha / (35.1)
Par.?
adyāpyuttaṅkameghāśca marau varṣanti bhārata // (35.2)
Par.?
Duration=0.12443900108337 secs.