Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release, Sāṃkhya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8678
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
brahma yat paramaṃ vedyaṃ tanme vyākhyātum arhasi / (1.2) Par.?
bhavato hi prasādena sūkṣme me ramate matiḥ // (1.3) Par.?
vāsudeva uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
saṃvādaṃ mokṣasaṃyuktaṃ śiṣyasya guruṇā saha // (2.3) Par.?
kaścid brāhmaṇam āsīnam ācāryaṃ saṃśitavratam / (3.1) Par.?
śiṣyaḥ papraccha medhāvī kiṃ svicchreyaḥ paraṃtapa // (3.2) Par.?
bhagavantaṃ prapanno 'haṃ niḥśreyasaparāyaṇaḥ / (4.1) Par.?
yāce tvāṃ śirasā vipra yad brūyāṃ tad vicakṣva me // (4.2) Par.?
tam evaṃvādinaṃ pārtha śiṣyaṃ gurur uvāca ha / (5.1) Par.?
kathayasva pravakṣyāmi yatra te saṃśayo dvija // (5.2) Par.?
ityuktaḥ sa kuruśreṣṭha guruṇā guruvatsalaḥ / (6.1) Par.?
prāñjaliḥ paripapraccha yat tacchṛṇu mahāmate // (6.2) Par.?
śiṣya uvāca / (7.1) Par.?
kutaścāhaṃ kutaśca tvaṃ tat satyaṃ brūhi yat param / (7.2) Par.?
kuto jātāni bhūtāni sthāvarāṇi carāṇi ca // (7.3) Par.?
kena jīvanti bhūtāni teṣām āyuḥ kimātmakam / (8.1) Par.?
kiṃ satyaṃ kiṃ tapo vipra ke guṇāḥ sadbhir īritāḥ / (8.2) Par.?
ke panthānaḥ śivāḥ santi kiṃ sukhaṃ kiṃ ca duṣkṛtam // (8.3) Par.?
etānme bhagavan praśnān yāthātathyena sattama / (9.1) Par.?
vaktum arhasi viprarṣe yathāvad iha tattvataḥ // (9.2) Par.?
vāsudeva uvāca / (10.1) Par.?
tasmai sampratipannāya yathāvat paripṛcchate / (10.2) Par.?
śiṣyāya guṇayuktāya śāntāya guruvartine / (10.3) Par.?
chāyābhūtāya dāntāya yataye brahmacāriṇe // (10.4) Par.?
tān praśnān abravīt pārtha medhāvī sa dhṛtavrataḥ / (11.1) Par.?
guruḥ kurukulaśreṣṭha samyak sarvān ariṃdama // (11.2) Par.?
brahmaproktam idaṃ dharmam ṛṣipravarasevitam / (12.1) Par.?
vedavidyāsamāvāpyaṃ tattvabhūtārthabhāvanam // (12.2) Par.?
bhūtabhavyabhaviṣyādidharmakāmārthaniścayam / (13.1) Par.?
siddhasaṃghaparijñātaṃ purākalpaṃ sanātanam // (13.2) Par.?
pravakṣye 'haṃ mahāprājña padam uttamam adya te / (14.1) Par.?
buddhvā yad iha saṃsiddhā bhavantīha manīṣiṇaḥ // (14.2) Par.?
upagamyarṣayaḥ pūrvaṃ jijñāsantaḥ parasparam / (15.1) Par.?
bṛhaspatibharadvājau gautamo bhārgavastathā // (15.2) Par.?
vasiṣṭhaḥ kāśyapaścaiva viśvāmitro 'trir eva ca / (16.1) Par.?
mārgān sarvān parikramya pariśrāntāḥ svakarmabhiḥ // (16.2) Par.?
ṛṣim āṅgirasaṃ vṛddhaṃ puraskṛtya tu te dvijāḥ / (17.1) Par.?
dadṛśur brahmabhavane brahmāṇaṃ vītakalmaṣam // (17.2) Par.?
taṃ praṇamya mahātmānaṃ sukhāsīnaṃ maharṣayaḥ / (18.1) Par.?
papracchur vinayopetā niḥśreyasam idaṃ param // (18.2) Par.?
kathaṃ karma kriyāt sādhu kathaṃ mucyeta kilbiṣāt / (19.1) Par.?
ke no mārgāḥ śivāśca syuḥ kiṃ satyaṃ kiṃ ca duṣkṛtam // (19.2) Par.?
kenobhau karmapanthānau mahattvaṃ kena vindati / (20.1) Par.?
pralayaṃ cāpavargaṃ ca bhūtānāṃ prabhavāpyayau // (20.2) Par.?
ityuktaḥ sa muniśreṣṭhair yad āha prapitāmahaḥ / (21.1) Par.?
tat te 'haṃ sampravakṣyāmi śṛṇu śiṣya yathāgamam // (21.2) Par.?
brahmovāca / (22.1) Par.?
satyād bhūtāni jātāni sthāvarāṇi carāṇi ca / (22.2) Par.?
tapasā tāni jīvanti iti tad vitta suvratāḥ // (22.3) Par.?
svāṃ yoniṃ punar āgamya vartante svena karmaṇā / (23.1) Par.?
satyaṃ hi guṇasaṃyuktaṃ niyataṃ pañcalakṣaṇam // (23.2) Par.?
brahma satyaṃ tapaḥ satyaṃ satyaṃ caiva prajāpatiḥ / (24.1) Par.?
satyād bhūtāni jātāni bhūtaṃ satyamayaṃ mahat // (24.2) Par.?
tasmāt satyāśrayā viprā nityaṃ yogaparāyaṇāḥ / (25.1) Par.?
atītakrodhasaṃtāpā niyatā dharmasetavaḥ // (25.2) Par.?
anyonyaniyatān vaidyān dharmasetupravartakān / (26.1) Par.?
tān ahaṃ sampravakṣyāmi śāśvatān lokabhāvanān // (26.2) Par.?
cāturvidyaṃ tathā varṇāṃścaturaścāśramān pṛthak / (27.1) Par.?
dharmam ekaṃ catuṣpādaṃ nityam āhur manīṣiṇaḥ // (27.2) Par.?
panthānaṃ vaḥ pravakṣyāmi śivaṃ kṣemakaraṃ dvijāḥ / (28.1) Par.?
niyataṃ brahmabhāvāya yātaṃ pūrvaṃ manīṣibhiḥ // (28.2) Par.?
gadatastaṃ mamādyeha panthānaṃ durvidaṃ param / (29.1) Par.?
nibodhata mahābhāgā nikhilena paraṃ padam // (29.2) Par.?
brahmacārikam evāhur āśramaṃ prathamaṃ padam / (30.1) Par.?
gārhasthyaṃ tu dvitīyaṃ syād vānaprastham ataḥ param / (30.2) Par.?
tataḥ paraṃ tu vijñeyam adhyātmaṃ paramaṃ padam // (30.3) Par.?
jyotir ākāśam ādityo vāyur indraḥ prajāpatiḥ / (31.1) Par.?
nopaiti yāvad adhyātmaṃ tāvad etānna paśyati / (31.2) Par.?
tasyopāyaṃ pravakṣyāmi purastāt taṃ nibodhata // (31.3) Par.?
phalamūlānilabhujāṃ munīnāṃ vasatāṃ vane / (32.1) Par.?
vānaprasthaṃ dvijātīnāṃ trayāṇām upadiśyate // (32.2) Par.?
sarveṣām eva varṇānāṃ gārhasthyaṃ tad vidhīyate / (33.1) Par.?
śraddhālakṣaṇam ityevaṃ dharmaṃ dhīrāḥ pracakṣate // (33.2) Par.?
ityete devayānā vaḥ panthānaḥ parikīrtitāḥ / (34.1) Par.?
sadbhir adhyāsitā dhīraiḥ karmabhir dharmasetavaḥ // (34.2) Par.?
eteṣāṃ pṛthag adhyāste yo dharmaṃ saṃśitavrataḥ / (35.1) Par.?
kālāt paśyati bhūtānāṃ sadaiva prabhavāpyayau // (35.2) Par.?
atastattvāni vakṣyāmi yāthātathyena hetunā / (36.1) Par.?
viṣayasthāni sarvāṇi vartamānāni bhāgaśaḥ // (36.2) Par.?
mahān ātmā tathāvyaktam ahaṃkārastathaiva ca / (37.1) Par.?
indriyāṇi daśaikaṃ ca mahābhūtāni pañca ca // (37.2) Par.?
viśeṣāḥ pañcabhūtānām ityeṣā vaidikī śrutiḥ / (38.1) Par.?
caturviṃśatir eṣā vastattvānāṃ saṃprakīrtitā // (38.2) Par.?
tattvānām atha yo veda sarveṣāṃ prabhavāpyayau / (39.1) Par.?
sa dhīraḥ sarvabhūteṣu na moham adhigacchati // (39.2) Par.?
tattvāni yo vedayate yathātathaṃ guṇāṃśca sarvān akhilāśca devatāḥ / (40.1) Par.?
vidhūtapāpmā pravimucya bandhanaṃ sa sarvalokān amalān samaśnute // (40.2) Par.?
Duration=0.15449404716492 secs.