UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8742
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1)
Par.?
uttaṅkaḥ kena tapasā saṃyuktaḥ sumahātapāḥ / (1.2)
Par.?
yaḥ śāpaṃ dātukāmo 'bhūd viṣṇave prabhaviṣṇave // (1.3)
Par.?
vaiśaṃpāyana uvāca / (2.1)
Par.?
uttaṅko mahatā yuktastapasā janamejaya / (2.2)
Par.?
gurubhaktaḥ sa tejasvī nānyaṃ kaṃcid apūjayat // (2.3)
Par.?
sarveṣām ṛṣiputrāṇām eṣa cāsīnmanorathaḥ / (3.1)
Par.?
auttaṅkīṃ guruvṛttiṃ vai prāpnuyām iti bhārata // (3.2)
Par.?
gautamasya tu śiṣyāṇāṃ bahūnāṃ janamejaya / (4.1)
Par.?
uttaṅke 'bhyadhikā prītiḥ snehaścaivābhavat tadā // (4.2) Par.?
sa tasya damaśaucābhyāṃ vikrāntena ca karmaṇā / (5.1)
Par.?
samyak caivopacāreṇa gautamaḥ prītimān abhūt // (5.2)
Par.?
atha śiṣyasahasrāṇi samanujñāya gautamaḥ / (6.1)
Par.?
uttaṅkaṃ parayā prītyā nābhyanujñātum aicchata // (6.2)
Par.?
taṃ krameṇa jarā tāta pratipede mahāmunim / (7.1)
Par.?
na cānvabudhyata tadā sa munir guruvatsalaḥ // (7.2)
Par.?
tataḥ kadācid rājendra kāṣṭhānyānayituṃ yayau / (8.1)
Par.?
uttaṅkaḥ kāṣṭhabhāraṃ ca mahāntaṃ samupānayat // (8.2)
Par.?
sa tu bhārābhibhūtātmā kāṣṭhabhāram ariṃdama / (9.1)
Par.?
niṣpipeṣa kṣitau rājan pariśrānto bubhukṣitaḥ // (9.2)
Par.?
tasya kāṣṭhe vilagnābhūjjaṭā rūpyasamaprabhā / (10.1)
Par.?
tataḥ kāṣṭhaiḥ saha tadā papāta dharaṇītale // (10.2)
Par.?
tataḥ sa bhāraniṣpiṣṭaḥ kṣudhāviṣṭaśca bhārgavaḥ / (11.1)
Par.?
dṛṣṭvā tāṃ vayaso 'vasthāṃ rurodārtasvaraṃ tadā // (11.2)
Par.?
tato gurusutā tasya padmapatranibhekṣaṇā / (12.1)
Par.?
jagrāhāśrūṇi suśroṇī kareṇa pṛthulocanā / (12.2)
Par.?
pitur niyogād dharmajñā śirasāvanatā tadā // (12.3)
Par.?
tasyā nipetatur dagdhau karau tair aśrubindubhiḥ / (13.1)
Par.?
na hi tān aśrupātān vai śaktā dhārayituṃ mahī // (13.2)
Par.?
gautamastvabravīd vipram uttaṅkaṃ prītamānasaḥ / (14.1)
Par.?
kasmāt tāta tavādyeha śokottaram idaṃ manaḥ / (14.2)
Par.?
sa svairaṃ brūhi viprarṣe śrotum icchāmi te vacaḥ // (14.3)
Par.?
uttaṅka uvāca / (15.1)
Par.?
bhavadgatena manasā bhavatpriyacikīrṣayā / (15.2)
Par.?
bhavadbhaktigateneha bhavadbhāvānugena ca // (15.3)
Par.?
jareyaṃ nāvabuddhā me nābhijñātaṃ sukhaṃ ca me / (16.1)
Par.?
śatavarṣoṣitaṃ hi tvaṃ na mām
abhyanujānathāḥ // (16.2)
Par.?
bhavatā hyabhyanujñātāḥ śiṣyāḥ pratyavarā mayā / (17.1)
Par.?
upapannā dvijaśreṣṭha śataśo 'tha sahasraśaḥ // (17.2)
Par.?
gautama uvāca / (18.1)
Par.?
tvatprītiyuktena mayā guruśuśrūṣayā tava / (18.2)
Par.?
vyatikrāmanmahān kālo nāvabuddho dvijarṣabha // (18.3)
Par.?
kiṃ tvadya yadi te śraddhā gamanaṃ prati bhārgava / (19.1)
Par.?
anujñāṃ gṛhya mattastvaṃ gṛhān gacchasva māciram // (19.2)
Par.?
uttaṅka uvāca / (20.1)
Par.?
gurvarthaṃ kaṃ prayacchāmi brūhi tvaṃ dvijasattama / (20.2)
Par.?
tam upākṛtya gaccheyam anujñātastvayā vibho // (20.3)
Par.?
gautama uvāca / (21.1)
Par.?
dakṣiṇā paritoṣo vai gurūṇāṃ sadbhir ucyate / (21.2)
Par.?
tava hyācarato brahmaṃstuṣṭo 'haṃ vai na saṃśayaḥ // (21.3)
Par.?
itthaṃ ca parituṣṭaṃ māṃ vijānīhi bhṛgūdvaha / (22.1)
Par.?
yuvā ṣoḍaśavarṣo hi yad adya bhavitā bhavān // (22.2)
Par.?
dadāmi patnīṃ kanyāṃ ca svāṃ te duhitaraṃ dvija / (23.1)
Par.?
etām ṛte hi nānyā vai tvattejo 'rhati sevitum // (23.2)
Par.?
tatastāṃ pratijagrāha yuvā bhūtvā yaśasvinīm / (24.1)
Par.?
guruṇā cābhyanujñāto gurupatnīm athābravīt // (24.2)
Par.?
kiṃ bhavatyai prayacchāmi gurvarthaṃ viniyuṅkṣva mām / (25.1)
Par.?
priyaṃ hi tava kāṅkṣāmi prāṇair api dhanair api // (25.2)
Par.?
yad durlabhaṃ hi loke 'smin ratnam atyadbhutaṃ bhavet / (26.1)
Par.?
tad ānayeyaṃ tapasā na hi me 'trāsti saṃśayaḥ // (26.2)
Par.?
ahalyovāca / (27.1)
Par.?
parituṣṭāsmi te putra nityaṃ bhagavatā saha / (27.2)
Par.?
paryāptaye tad bhadraṃ te gaccha tāta yathecchakam // (27.3)
Par.?
vaiśaṃpāyana uvāca / (28.1)
Par.?
uttaṅkastu mahārāja punar evābravīd vacaḥ / (28.2)
Par.?
ājñāpayasva māṃ mātaḥ kartavyaṃ hi priyaṃ tava // (28.3)
Par.?
ahalyovāca / (29.1)
Par.?
saudāsapatnyā vidite divye vai maṇikuṇḍale / (29.2)
Par.?
te samānaya bhadraṃ te gurvarthaḥ sukṛto bhavet // (29.3)
Par.?
sa tatheti pratiśrutya jagāma janamejaya / (30.1)
Par.?
gurupatnīpriyārthaṃ vai te samānayituṃ tadā // (30.2)
Par.?
sa jagāma tataḥ śīghram uttaṅko brāhmaṇarṣabhaḥ / (31.1)
Par.?
saudāsaṃ puruṣādaṃ vai bhikṣituṃ maṇikuṇḍale // (31.2)
Par.?
gautamastvabravīt patnīm uttaṅko nādya dṛśyate / (32.1)
Par.?
iti pṛṣṭā tam ācaṣṭa kuṇḍalārthaṃ gataṃ tu vai // (32.2)
Par.?
tataḥ provāca patnīṃ sa na te samyag idaṃ kṛtam / (33.1)
Par.?
śaptaḥ sa pārthivo nūnaṃ brāhmaṇaṃ taṃ vadhiṣyati // (33.2)
Par.?
ahalyovāca / (34.1)
Par.?
ajānantyā niyuktaḥ sa bhagavan brāhmaṇo 'dya me / (34.2)
Par.?
bhavatprasādānna bhayaṃ kiṃcit tasya bhaviṣyati // (34.3)
Par.?
ityuktaḥ prāha tāṃ patnīm evam astviti gautamaḥ / (35.1)
Par.?
uttaṅko 'pi vane śūnye rājānaṃ taṃ dadarśa ha // (35.2)
Par.?
Duration=0.13135600090027 secs.