Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahant

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8684
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
avyaktāt pūrvam utpanno mahān ātmā mahāmatiḥ / (1.2) Par.?
ādir guṇānāṃ sarveṣāṃ prathamaḥ sarga ucyate // (1.3) Par.?
mahān ātmā matir viṣṇur viśvaḥ śaṃbhuśca vīryavān / (2.1) Par.?
buddhiḥ prajñopalabdhiśca tathā khyātir dhṛtiḥ smṛtiḥ // (2.2) Par.?
paryāyavācakaiḥ śabdair mahān ātmā vibhāvyate / (3.1) Par.?
taṃ jānan brāhmaṇo vidvānna pramohaṃ nigacchati // (3.2) Par.?
sarvataḥpāṇipādaśca sarvato'kṣiśiromukhaḥ / (4.1) Par.?
sarvataḥśrutimāṃl loke sarvaṃ vyāpya sa tiṣṭhati // (4.2) Par.?
mahāprabhārciḥ puruṣaḥ sarvasya hṛdi niśritaḥ / (5.1) Par.?
aṇimā laghimā prāptir īśāno jyotir avyayaḥ // (5.2) Par.?
tatra buddhimatāṃ lokāḥ saṃnyāsaniratāśca ye / (6.1) Par.?
dhyānino nityayogāśca satyasaṃdhā jitendriyāḥ // (6.2) Par.?
jñānavantaśca ye kecid alubdhā jitamanyavaḥ / (7.1) Par.?
prasannamanaso dhīrā nirmamā nirahaṃkṛtāḥ / (7.2) Par.?
vimuktāḥ sarva evaite mahattvam upayānti vai // (7.3) Par.?
ātmano mahato veda yaḥ puṇyāṃ gatim uttamām / (8.1) Par.?
sa dhīraḥ sarvalokeṣu na moham adhigacchati / (8.2) Par.?
viṣṇur evādisargeṣu svayaṃbhūr bhavati prabhuḥ // (8.3) Par.?
evaṃ hi yo veda guhāśayaṃ prabhuṃ naraḥ purāṇaṃ puruṣaṃ viśvarūpam / (9.1) Par.?
hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ sa buddhimān buddhim atītya tiṣṭhati // (9.2) Par.?
Duration=0.033246994018555 secs.