Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release, Senses and world, senses, indriya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8686
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
ahaṃkārāt prasūtāni mahābhūtāni pañca vai / (1.2) Par.?
pṛthivī vāyur ākāśam āpo jyotiśca pañcamam // (1.3) Par.?
teṣu bhūtāni muhyante mahābhūteṣu pañcasu / (2.1) Par.?
śabdasparśanarūpeṣu rasagandhakriyāsu ca // (2.2) Par.?
mahābhūtavināśānte pralaye pratyupasthite / (3.1) Par.?
sarvaprāṇabhṛtāṃ dhīrā mahad utpadyate bhayam // (3.2) Par.?
yadyasmājjāyate bhūtaṃ tatra tat pravilīyate / (4.1) Par.?
līyante pratilomāni jāyante cottarottaram // (4.2) Par.?
tataḥ pralīne sarvasmin bhūte sthāvarajaṅgame / (5.1) Par.?
smṛtimantastadā dhīrā na līyante kadācana // (5.2) Par.?
śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ / (6.1) Par.?
kriyākāraṇayuktāḥ syur anityā mohasaṃjñitāḥ // (6.2) Par.?
lobhaprajanasaṃyuktā nirviśeṣā hyakiṃcanāḥ / (7.1) Par.?
māṃsaśoṇitasaṃghātā anyonyasyopajīvinaḥ // (7.2) Par.?
bahir ātmāna ityete dīnāḥ kṛpaṇavṛttayaḥ / (8.1) Par.?
prāṇāpānāvudānaśca samāno vyāna eva ca // (8.2) Par.?
antarātmeti cāpyete niyatāḥ pañca vāyavaḥ / (9.1) Par.?
vāṅmanobuddhir ityebhiḥ sārdham aṣṭātmakaṃ jagat // (9.2) Par.?
tvagghrāṇaśrotracakṣūṃṣi rasanaṃ vāk ca saṃyatā / (10.1) Par.?
viśuddhaṃ ca mano yasya buddhiścāvyabhicāriṇī // (10.2) Par.?
aṣṭau yasyāgnayo hyete na dahante manaḥ sadā / (11.1) Par.?
sa tad brahma śubhaṃ yāti yasmād bhūyo na vidyate // (11.2) Par.?
ekādaśa ca yānyāhur indriyāṇi viśeṣataḥ / (12.1) Par.?
ahaṃkāraprasūtāni tāni vakṣyāmyahaṃ dvijāḥ // (12.2) Par.?
śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī / (13.1) Par.?
pādau pāyur upasthaṃ ca hastau vāg daśamī bhavet // (13.2) Par.?
indriyagrāma ityeṣa mana ekādaśaṃ bhavet / (14.1) Par.?
etaṃ grāmaṃ jayet pūrvaṃ tato brahma prakāśate // (14.2) Par.?
buddhīndriyāṇi pañcāhuḥ pañca karmendriyāṇi ca / (15.1) Par.?
śrotrādīnyapi pañcāhur buddhiyuktāni tattvataḥ // (15.2) Par.?
aviśeṣāṇi cānyāni karmayuktāni tāni tu / (16.1) Par.?
ubhayatra mano jñeyaṃ buddhir dvādaśamī bhavet // (16.2) Par.?
ityuktānīndriyāṇīmānyekādaśa mayā kramāt / (17.1) Par.?
manyante kṛtam ityeva viditvaitāni paṇḍitāḥ // (17.2) Par.?
trīṇi sthānāni bhūtānāṃ caturthaṃ nopapadyate / (18.1) Par.?
sthalam āpastathākāśaṃ janma cāpi caturvidham // (18.2) Par.?
aṇḍajodbhijjasaṃsvedajarāyujam athāpi ca / (19.1) Par.?
caturdhā janma ityetad bhūtagrāmasya lakṣyate // (19.2) Par.?
acarāṇyapi bhūtāni khecarāṇi tathaiva ca / (20.1) Par.?
aṇḍajāni vijānīyāt sarvāṃścaiva sarīsṛpān // (20.2) Par.?
saṃsvedāḥ kṛmayaḥ proktā jantavaśca tathāvidhāḥ / (21.1) Par.?
janma dvitīyam ityetajjaghanyataram ucyate // (21.2) Par.?
bhittvā tu pṛthivīṃ yāni jāyante kālaparyayāt / (22.1) Par.?
udbhijjānīti tānyāhur bhūtāni dvijasattamāḥ // (22.2) Par.?
dvipādabahupādāni tiryaggatimatīni ca / (23.1) Par.?
jarāyujāni bhūtāni vitta tānyapi sattamāḥ // (23.2) Par.?
dvividhāpīha vijñeyā brahmayoniḥ sanātanā / (24.1) Par.?
tapaḥ karma ca yat puṇyam ityeṣa viduṣāṃ nayaḥ // (24.2) Par.?
dvividhaṃ karma vijñeyam ijyā dānaṃ ca yanmakhe / (25.1) Par.?
jātasyādhyayanaṃ puṇyam iti vṛddhānuśāsanam // (25.2) Par.?
etad yo veda vidhivat sa muktaḥ syād dvijarṣabhāḥ / (26.1) Par.?
vimuktaḥ sarvapāpebhya iti caiva nibodhata // (26.2) Par.?
ākāśaṃ prathamaṃ bhūtaṃ śrotram adhyātmam ucyate / (27.1) Par.?
adhibhūtaṃ tathā śabdo diśastatrādhidaivatam // (27.2) Par.?
dvitīyaṃ māruto bhūtaṃ tvag adhyātmaṃ ca viśrutam / (28.1) Par.?
spraṣṭavyam adhibhūtaṃ ca vidyut tatrādhidaivatam // (28.2) Par.?
tṛtīyaṃ jyotir ityāhuścakṣur adhyātmam ucyate / (29.1) Par.?
adhibhūtaṃ tato rūpaṃ sūryastatrādhidaivatam // (29.2) Par.?
caturtham āpo vijñeyaṃ jihvā cādhyātmam iṣyate / (30.1) Par.?
adhibhūtaṃ rasaścātra somastatrādhidaivatam // (30.2) Par.?
pṛthivī pañcamaṃ bhūtaṃ ghrāṇaścādhyātmam iṣyate / (31.1) Par.?
adhibhūtaṃ tathā gandho vāyustatrādhidaivatam // (31.2) Par.?
eṣa pañcasu bhūteṣu catuṣṭayavidhiḥ smṛtaḥ / (32.1) Par.?
ataḥ paraṃ pravakṣyāmi sarvaṃ trividham indriyam // (32.2) Par.?
pādāvadhyātmam ityāhur brāhmaṇāstattvadarśinaḥ / (33.1) Par.?
adhibhūtaṃ tu gantavyaṃ viṣṇustatrādhidaivatam // (33.2) Par.?
avāggatir apānaśca pāyur adhyātmam iṣyate / (34.1) Par.?
adhibhūtaṃ visargaśca mitrastatrādhidaivatam // (34.2) Par.?
prajanaḥ sarvabhūtānām upastho 'dhyātmam ucyate / (35.1) Par.?
adhibhūtaṃ tathā śukraṃ daivataṃ ca prajāpatiḥ // (35.2) Par.?
hastāvadhyātmam ityāhur adhyātmaviduṣo janāḥ / (36.1) Par.?
adhibhūtaṃ tu karmāṇi śakrastatrādhidaivatam // (36.2) Par.?
vaiśvadevī manaḥpūrvā vāg adhyātmam ihocyate / (37.1) Par.?
vaktavyam adhibhūtaṃ ca vahnistatrādhidaivatam // (37.2) Par.?
adhyātmaṃ mana ityāhuḥ pañcabhūtānucārakam / (38.1) Par.?
adhibhūtaṃ ca mantavyaṃ candramāścādhidaivatam // (38.2) Par.?
adhyātmaṃ buddhir ityāhuḥ ṣaḍindriyavicāriṇī / (39.1) Par.?
adhibhūtaṃ tu vijñeyaṃ brahmā tatrādhidaivatam // (39.2) Par.?
yathāvad adhyātmavidhir eṣa vaḥ kīrtito mayā / (40.1) Par.?
jñānam asya hi dharmajñāḥ prāptaṃ buddhimatām iha // (40.2) Par.?
indriyāṇīndriyārthāśca mahābhūtāni pañca ca / (41.1) Par.?
sarvāṇyetāni saṃdhāya manasā sampradhārayet // (41.2) Par.?
kṣīṇe manasi sarvasminna janmasukham iṣyate / (42.1) Par.?
jñānasampannasattvānāṃ tat sukhaṃ viduṣāṃ matam // (42.2) Par.?
ataḥ paraṃ pravakṣyāmi sūkṣmabhāvakarīṃ śivām / (43.1) Par.?
nivṛttiṃ sarvabhūteṣu mṛdunā dāruṇena vā // (43.2) Par.?
guṇāguṇam anāsaṅgam ekacaryam anantaram / (44.1) Par.?
etad brāhmaṇato vṛttam āhur ekapadaṃ sukham // (44.2) Par.?
vidvān kūrma ivāṅgāni kāmān saṃhṛtya sarvaśaḥ / (45.1) Par.?
virajāḥ sarvato mukto yo naraḥ sa sukhī sadā // (45.2) Par.?
kāmān ātmani saṃyamya kṣīṇatṛṣṇaḥ samāhitaḥ / (46.1) Par.?
sarvabhūtasuhṛnmaitro brahmabhūyaṃ sa gacchati // (46.2) Par.?
indriyāṇāṃ nirodhena sarveṣāṃ viṣayaiṣiṇām / (47.1) Par.?
muner janapadatyāgād adhyātmāgniḥ samidhyate // (47.2) Par.?
yathāgnir indhanair iddho mahājyotiḥ prakāśate / (48.1) Par.?
tathendriyanirodhena mahān ātmā prakāśate // (48.2) Par.?
yadā paśyati bhūtāni prasannātmātmano hṛdi / (49.1) Par.?
svayaṃyonistadā sūkṣmāt sūkṣmam āpnotyanuttamam // (49.2) Par.?
agnī rūpaṃ payaḥ sroto vāyuḥ sparśanam eva ca / (50.1) Par.?
mahī paṅkadharaṃ ghoram ākāśaṃ śravaṇaṃ tathā // (50.2) Par.?
rāgaśokasamāviṣṭaṃ pañcasrotaḥsamāvṛtam / (51.1) Par.?
pañcabhūtasamāyuktaṃ navadvāraṃ dvidaivatam // (51.2) Par.?
rajasvalam athādṛśyaṃ triguṇaṃ ca tridhātukam / (52.1) Par.?
saṃsargābhirataṃ mūḍhaṃ śarīram iti dhāraṇā // (52.2) Par.?
duścaraṃ jīvaloke 'smin sattvaṃ prati samāśritam / (53.1) Par.?
etad eva hi loke 'smin kālacakraṃ pravartate // (53.2) Par.?
etanmahārṇavaṃ ghoram agādhaṃ mohasaṃjñitam / (54.1) Par.?
visṛjet saṃkṣipeccaiva bodhayet sāmaraṃ jagat // (54.2) Par.?
kāmakrodhau bhayaṃ moham abhidroham athānṛtam / (55.1) Par.?
indriyāṇāṃ nirodhena sa tāṃstyajati dustyajān // (55.2) Par.?
yasyaite nirjitā loke triguṇāḥ pañca dhātavaḥ / (56.1) Par.?
vyomni tasya paraṃ sthānam anantam atha lakṣyate // (56.2) Par.?
kāmakūlām apārāntāṃ manaḥsrotobhayāvahām / (57.1) Par.?
nadīṃ durgahradāṃ tīrṇaḥ kāmakrodhāvubhau jayet // (57.2) Par.?
sa sarvadoṣanirmuktastataḥ paśyati yat param / (58.1) Par.?
mano manasi saṃdhāya paśyatyātmānam ātmani // (58.2) Par.?
sarvavit sarvabhūteṣu vīkṣatyātmānam ātmani / (59.1) Par.?
ekadhā bahudhā caiva vikurvāṇastatastataḥ // (59.2) Par.?
dhruvaṃ paśyati rūpāṇi dīpād dīpaśataṃ yathā / (60.1) Par.?
sa vai viṣṇuśca mitraśca varuṇo 'gniḥ prajāpatiḥ // (60.2) Par.?
sa hi dhātā vidhātā ca sa prabhuḥ sarvatomukhaḥ / (61.1) Par.?
hṛdayaṃ sarvabhūtānāṃ mahān ātmā prakāśate // (61.2) Par.?
taṃ viprasaṃghāśca surāsurāśca yakṣāḥ piśācāḥ pitaro vayāṃsi / (62.1) Par.?
rakṣogaṇā bhūtagaṇāśca sarve maharṣayaścaiva sadā stuvanti // (62.2) Par.?
Duration=0.26827096939087 secs.