Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Structure of the world, jñāna, ajñāna, vidyā, śruta, knowledge

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8688
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
yad ādimadhyaparyantaṃ grahaṇopāyam eva ca / (1.2) Par.?
nāmalakṣaṇasaṃyuktaṃ sarvaṃ vakṣyāmi tattvataḥ // (1.3) Par.?
ahaḥ pūrvaṃ tato rātrir māsāḥ śuklādayaḥ smṛtāḥ / (2.1) Par.?
śraviṣṭhādīni ṛkṣāṇi ṛtavaḥ śiśirādayaḥ // (2.2) Par.?
bhūmir ādistu gandhānāṃ rasānām āpa eva ca / (3.1) Par.?
rūpāṇāṃ jyotir ādistu sparśādir vāyur ucyate / (3.2) Par.?
śabdasyādistathākāśam eṣa bhūtakṛto guṇaḥ // (3.3) Par.?
ataḥ paraṃ pravakṣyāmi bhūtānām ādim uttamam / (4.1) Par.?
ādityo jyotiṣām ādir agnir bhūtādir iṣyate // (4.2) Par.?
sāvitrī sarvavidyānāṃ devatānāṃ prajāpatiḥ / (5.1) Par.?
oṃkāraḥ sarvavedānāṃ vacasāṃ prāṇa eva ca / (5.2) Par.?
yadyasminniyataṃ loke sarvaṃ sāvitram ucyate // (5.3) Par.?
gāyatrī chandasām ādiḥ paśūnām aja ucyate / (6.1) Par.?
gāvaścatuṣpadām ādir manuṣyāṇāṃ dvijātayaḥ // (6.2) Par.?
śyenaḥ patatriṇām ādir yajñānāṃ hutam uttamam / (7.1) Par.?
parisarpiṇāṃ tu sarveṣāṃ jyeṣṭhaḥ sarpo dvijottamāḥ // (7.2) Par.?
kṛtam ādir yugānāṃ ca sarveṣāṃ nātra saṃśayaḥ / (8.1) Par.?
hiraṇyaṃ sarvaratnānām oṣadhīnāṃ yavāstathā // (8.2) Par.?
sarveṣāṃ bhakṣyabhojyānām annaṃ paramam ucyate / (9.1) Par.?
dravāṇāṃ caiva sarveṣāṃ peyānām āpa uttamāḥ // (9.2) Par.?
sthāvarāṇāṃ ca bhūtānāṃ sarveṣām aviśeṣataḥ / (10.1) Par.?
brahmakṣetraṃ sadā puṇyaṃ plakṣaḥ prathamajaḥ smṛtaḥ // (10.2) Par.?
ahaṃ prajāpatīnāṃ ca sarveṣāṃ nātra saṃśayaḥ / (11.1) Par.?
mama viṣṇur acintyātmā svayaṃbhūr iti sa smṛtaḥ // (11.2) Par.?
parvatānāṃ mahāmeruḥ sarveṣām agrajaḥ smṛtaḥ / (12.1) Par.?
diśāṃ ca pradiśāṃ cordhvā digjātā prathamaṃ tathā // (12.2) Par.?
tathā tripathagā gaṅgā nadīnām agrajā smṛtā / (13.1) Par.?
tathā sarodapānānāṃ sarveṣāṃ sāgaro 'grajaḥ // (13.2) Par.?
devadānavabhūtānāṃ piśācoragarakṣasām / (14.1) Par.?
narakiṃnarayakṣāṇāṃ sarveṣām īśvaraḥ prabhuḥ // (14.2) Par.?
ādir viśvasya jagato viṣṇur brahmamayo mahān / (15.1) Par.?
bhūtaṃ parataraṃ tasmāt trailokye neha vidyate // (15.2) Par.?
āśramāṇāṃ ca gārhasthyaṃ sarveṣāṃ nātra saṃśayaḥ / (16.1) Par.?
lokānām ādir avyaktaṃ sarvasyāntastad eva ca // (16.2) Par.?
ahānyastamayāntāni udayāntā ca śarvarī / (17.1) Par.?
sukhasyāntaḥ sadā duḥkhaṃ duḥkhasyāntaḥ sadā sukham // (17.2) Par.?
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ / (18.1) Par.?
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam // (18.2) Par.?
sarvaṃ kṛtaṃ vināśāntaṃ jātasya maraṇaṃ dhruvam / (19.1) Par.?
aśāśvataṃ hi loke 'smin sarvaṃ sthāvarajaṅgamam // (19.2) Par.?
iṣṭaṃ dattaṃ tapo 'dhītaṃ vratāni niyamāśca ye / (20.1) Par.?
sarvam etad vināśāntaṃ jñānasyānto na vidyate // (20.2) Par.?
tasmājjñānena śuddhena prasannātmā samāhitaḥ / (21.1) Par.?
nirmamo nirahaṃkāro mucyate sarvapāpmabhiḥ // (21.2) Par.?
Duration=0.088088989257812 secs.