Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release, begging, bhikṣu, bhikṣā, saṃnyāsa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8690
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
evam etena mārgeṇa pūrvoktena yathāvidhi / (1.2) Par.?
adhītavān yathāśakti tathaiva brahmacaryavān // (1.3) Par.?
svadharmanirato vidvān sarvendriyayato muniḥ / (2.1) Par.?
guroḥ priyahite yuktaḥ satyadharmaparaḥ śuciḥ // (2.2) Par.?
guruṇā samanujñāto bhuñjītānnam akutsayan / (3.1) Par.?
haviṣyabhaikṣyabhuk cāpi sthānāsanavihāravān // (3.2) Par.?
dvikālam agniṃ juhvānaḥ śucir bhūtvā samāhitaḥ / (4.1) Par.?
dhārayīta sadā daṇḍaṃ bailvaṃ pālāśam eva vā // (4.2) Par.?
kṣaumaṃ kārpāsikaṃ vāpi mṛgājinam athāpi vā / (5.1) Par.?
sarvaṃ kāṣāyaraktaṃ syād vāso vāpi dvijasya ha // (5.2) Par.?
mekhalā ca bhavenmauñjī jaṭī nityodakastathā / (6.1) Par.?
yajñopavītī svādhyāyī aluptaniyatavrataḥ // (6.2) Par.?
pūtābhiśca tathaivādbhiḥ sadā daivatatarpaṇam / (7.1) Par.?
bhāvena niyataḥ kurvan brahmacārī praśasyate // (7.2) Par.?
evaṃ yukto jayet svargam ūrdhvaretāḥ samāhitaḥ / (8.1) Par.?
na saṃsarati jātīṣu paramaṃ sthānam āśritaḥ // (8.2) Par.?
saṃskṛtaḥ sarvasaṃskāraistathaiva brahmacaryavān / (9.1) Par.?
grāmānniṣkramya cāraṇyaṃ muniḥ pravrajito vaset // (9.2) Par.?
carmavalkalasaṃvītaḥ svayaṃ prātar upaspṛśet / (10.1) Par.?
araṇyagocaro nityaṃ na grāmaṃ praviśet punaḥ // (10.2) Par.?
arcayann atithīn kāle dadyāccāpi pratiśrayam / (11.1) Par.?
phalapatrāvarair mūlaiḥ śyāmākena ca vartayan // (11.2) Par.?
pravṛttam udakaṃ vāyuṃ sarvaṃ vāneyam ā tṛṇāt / (12.1) Par.?
prāśnīyād ānupūrvyeṇa yathādīkṣam atandritaḥ // (12.2) Par.?
ā mūlaphalabhikṣābhir arced atithim āgatam / (13.1) Par.?
yadbhakṣaḥ syāt tato dadyād bhikṣāṃ nityam atandritaḥ // (13.2) Par.?
devatātithipūrvaṃ ca sadā bhuñjīta vāgyataḥ / (14.1) Par.?
askanditamanāścaiva laghvāśī devatāśrayaḥ // (14.2) Par.?
dānto maitraḥ kṣamāyuktaḥ keśaśmaśru ca dhārayan / (15.1) Par.?
juhvan svādhyāyaśīlaśca satyadharmaparāyaṇaḥ // (15.2) Par.?
tyaktadehaḥ sadā dakṣo vananityaḥ samāhitaḥ / (16.1) Par.?
evaṃ yukto jayet svargaṃ vānaprastho jitendriyaḥ // (16.2) Par.?
gṛhastho brahmacārī ca vānaprastho 'thavā punaḥ / (17.1) Par.?
ya icchenmokṣam āsthātum uttamāṃ vṛttim āśrayet // (17.2) Par.?
abhayaṃ sarvabhūtebhyo dattvā naiṣkarmyam ācaret / (18.1) Par.?
sarvabhūtahito maitraḥ sarvendriyayato muniḥ // (18.2) Par.?
ayācitam asaṃkᄆptam upapannaṃ yadṛcchayā / (19.1) Par.?
joṣayeta sadā bhojyaṃ grāsam āgatam aspṛhaḥ // (19.2) Par.?
yātrāmātraṃ ca bhuñjīta kevalaṃ prāṇayātrikam / (20.1) Par.?
dharmalabdhaṃ tathāśnīyānna kāmam anuvartayet // (20.2) Par.?
grāsād ācchādanāccānyanna gṛhṇīyāt kathaṃcana / (21.1) Par.?
yāvad āhārayet tāvat pratigṛhṇīta nānyathā // (21.2) Par.?
parebhyo na pratigrāhyaṃ na ca deyaṃ kadācana / (22.1) Par.?
dainyabhāvācca bhūtānāṃ saṃvibhajya sadā budhaḥ // (22.2) Par.?
nādadīta parasvāni na gṛhṇīyād ayācitam / (23.1) Par.?
na kiṃcid viṣayaṃ bhuktvā spṛhayet tasya vai punaḥ // (23.2) Par.?
mṛdam āpastathāśmānaṃ patrapuṣpaphalāni ca / (24.1) Par.?
asaṃvṛtāni gṛhṇīyāt pravṛttānīha kāryavān // (24.2) Par.?
na śilpajīvikāṃ jīved dvirannaṃ nota kāmayet / (25.1) Par.?
na dveṣṭā nopadeṣṭā ca bhaveta nirupaskṛtaḥ / (25.2) Par.?
śraddhāpūtāni bhuñjīta nimittāni vivarjayet // (25.3) Par.?
mudhāvṛttir asaktaśca sarvabhūtair asaṃvidam / (26.1) Par.?
kṛtvā vahniṃ cared bhaikṣyaṃ vidhūme bhuktavajjane // (26.2) Par.?
vṛtte śarāvasaṃpāte bhaikṣyaṃ lipseta mokṣavit / (27.1) Par.?
lābhe na ca prahṛṣyeta nālābhe vimanā bhavet // (27.2) Par.?
mātrāśī kālam ākāṅkṣaṃścared bhaikṣyaṃ samāhitaḥ / (28.1) Par.?
lābhaṃ sādhāraṇaṃ necchenna bhuñjītābhipūjitaḥ / (28.2) Par.?
abhipūjitalābhāddhi vijugupseta bhikṣukaḥ // (28.3) Par.?
śuktānyamlāni tiktāni kaṣāyakaṭukāni ca / (29.1) Par.?
nāsvādayīta bhuñjāno rasāṃśca madhurāṃstathā / (29.2) Par.?
yātrāmātraṃ ca bhuñjīta kevalaṃ prāṇayātrikam // (29.3) Par.?
asaṃrodhena bhūtānāṃ vṛttiṃ lipseta mokṣavit / (30.1) Par.?
na cānyam anubhikṣeta bhikṣamāṇaḥ kathaṃcana // (30.2) Par.?
na saṃnikāśayed dharmaṃ vivikte virajāścaret / (31.1) Par.?
śūnyāgāram araṇyaṃ vā vṛkṣamūlaṃ nadīṃ tathā / (31.2) Par.?
pratiśrayārthaṃ seveta pārvatīṃ vā punar guhām // (31.3) Par.?
grāmaikarātriko grīṣme varṣāsvekatra vā vaset / (32.1) Par.?
adhvā sūryeṇa nirdiṣṭaḥ kīṭavacca carenmahīm // (32.2) Par.?
dayārthaṃ caiva bhūtānāṃ samīkṣya pṛthivīṃ caret / (33.1) Par.?
saṃcayāṃśca na kurvīta snehavāsaṃ ca varjayet // (33.2) Par.?
pūtena cāmbhasā nityaṃ kāryaṃ kurvīta mokṣavit / (34.1) Par.?
upaspṛśed uddhṛtābhir adbhiśca puruṣaḥ sadā // (34.2) Par.?
ahiṃsā brahmacaryaṃ ca satyam ārjavam eva ca / (35.1) Par.?
akrodhaścānasūyā ca damo nityam apaiśunam // (35.2) Par.?
aṣṭāsveteṣu yuktaḥ syād vrateṣu niyatendriyaḥ / (36.1) Par.?
apāpam aśaṭhaṃ vṛttam ajihmaṃ nityam ācaret // (36.2) Par.?
āśīryuktāni karmāṇi hiṃsāyuktāni yāni ca / (37.1) Par.?
lokasaṃgrahadharmaṃ ca naiva kuryānna kārayet // (37.2) Par.?
sarvabhāvān atikramya laghumātraḥ parivrajet / (38.1) Par.?
samaḥ sarveṣu bhūteṣu sthāvareṣu careṣu ca // (38.2) Par.?
paraṃ nodvejayet kaṃcinna ca kasyacid udvijet / (39.1) Par.?
viśvāsyaḥ sarvabhūtānām agryo mokṣavid ucyate // (39.2) Par.?
anāgataṃ ca na dhyāyennātītam anucintayet / (40.1) Par.?
vartamānam upekṣeta kālākāṅkṣī samāhitaḥ // (40.2) Par.?
na cakṣuṣā na manasā na vācā dūṣayet kvacit / (41.1) Par.?
na pratyakṣaṃ parokṣaṃ vā kiṃcid duṣṭaṃ samācaret // (41.2) Par.?
indriyāṇyupasaṃhṛtya kūrmo 'ṅgānīva sarvaśaḥ / (42.1) Par.?
kṣīṇendriyamanobuddhir nirīkṣeta nirindriyaḥ // (42.2) Par.?
nirdvaṃdvo nirnamaskāro niḥsvāhākāra eva ca / (43.1) Par.?
nirmamo nirahaṃkāro niryogakṣema eva ca // (43.2) Par.?
nirāśīḥ sarvabhūteṣu nirāsaṅgo nirāśrayaḥ / (44.1) Par.?
sarvajñaḥ sarvato mukto mucyate nātra saṃśayaḥ // (44.2) Par.?
apāṇipādapṛṣṭhaṃ tam aśiraskam anūdaram / (45.1) Par.?
prahīṇaguṇakarmāṇaṃ kevalaṃ vimalaṃ sthiram // (45.2) Par.?
agandharasam asparśam arūpāśabdam eva ca / (46.1) Par.?
atvagasthyatha vāmajjam amāṃsam api caiva ha // (46.2) Par.?
niścintam avyayaṃ nityaṃ hṛdistham api nityadā / (47.1) Par.?
sarvabhūtastham ātmānaṃ ye paśyanti na te mṛtāḥ // (47.2) Par.?
na tatra kramate buddhir nendriyāṇi na devatāḥ / (48.1) Par.?
vedā yajñāśca lokāśca na tapo na parākramaḥ / (48.2) Par.?
yatra jñānavatāṃ prāptir aliṅgagrahaṇā smṛtā // (48.3) Par.?
tasmād aliṅgo dharmajño dharmavratam anuvrataḥ / (49.1) Par.?
gūḍhadharmāśrito vidvān ajñātacaritaṃ caret // (49.2) Par.?
amūḍho mūḍharūpeṇa cared dharmam adūṣayan / (50.1) Par.?
yathainam avamanyeran pare satatam eva hi // (50.2) Par.?
tathāvṛttaścared dharmaṃ satāṃ vartmāvidūṣayan / (51.1) Par.?
yo hyevaṃ vṛttasampannaḥ sa muniḥ śreṣṭha ucyate // (51.2) Par.?
indriyāṇīndriyārthāṃśca mahābhūtāni pañca ca / (52.1) Par.?
manobuddhir athātmānam avyaktaṃ puruṣaṃ tathā // (52.2) Par.?
sarvam etat prasaṃkhyāya samyak saṃtyajya nirmalaḥ / (53.1) Par.?
tataḥ svargam avāpnoti vimuktaḥ sarvabandhanaiḥ // (53.2) Par.?
etad evāntavelāyāṃ parisaṃkhyāya tattvavit / (54.1) Par.?
dhyāyed ekāntam āsthāya mucyate 'tha nirāśrayaḥ // (54.2) Par.?
nirmuktaḥ sarvasaṅgebhyo vāyur ākāśago yathā / (55.1) Par.?
kṣīṇakośo nirātaṅkaḥ prāpnoti paramaṃ padam // (55.2) Par.?
Duration=0.18348813056946 secs.