Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): conflicting worldviews

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8708
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
kecid brahmamayaṃ vṛkṣaṃ kecid brahmamayaṃ mahat / (1.2) Par.?
kecit puruṣam avyaktaṃ kecit param anāmayam / (1.3) Par.?
manyante sarvam apyetad avyaktaprabhavāvyayam // (1.4) Par.?
ucchvāsamātram api ced yo 'ntakāle samo bhavet / (2.1) Par.?
ātmānam upasaṃgamya so 'mṛtatvāya kalpate // (2.2) Par.?
nimeṣamātram api cet saṃyamyātmānam ātmani / (3.1) Par.?
gacchatyātmaprasādena viduṣāṃ prāptim avyayām // (3.2) Par.?
prāṇāyāmair atha prāṇān saṃyamya sa punaḥ punaḥ / (4.1) Par.?
daśadvādaśabhir vāpi caturviṃśāt paraṃ tataḥ // (4.2) Par.?
evaṃ pūrvaṃ prasannātmā labhate yad yad icchati / (5.1) Par.?
avyaktāt sattvam udriktam amṛtatvāya kalpate // (5.2) Par.?
sattvāt parataraṃ nānyat praśaṃsantīha tadvidaḥ / (6.1) Par.?
anumānād vijānīmaḥ puruṣaṃ sattvasaṃśrayam / (6.2) Par.?
na śakyam anyathā gantuṃ puruṣaṃ tam atho dvijāḥ // (6.3) Par.?
kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam / (7.1) Par.?
jñānaṃ tyāgo 'tha saṃnyāsaḥ sāttvikaṃ vṛttam iṣyate // (7.2) Par.?
etenaivānumānena manyante 'tha manīṣiṇaḥ / (8.1) Par.?
sattvaṃ ca puruṣaścaikastatra nāsti vicāraṇā // (8.2) Par.?
āhur eke ca vidvāṃso ye jñāne supratiṣṭhitāḥ / (9.1) Par.?
kṣetrajñasattvayor aikyam ityetannopapadyate // (9.2) Par.?
pṛthagbhūtastato nityam ityetad avicāritam / (10.1) Par.?
pṛthagbhāvaśca vijñeyaḥ sahajaścāpi tattvataḥ // (10.2) Par.?
tathaivaikatvanānātvam iṣyate viduṣāṃ nayaḥ / (11.1) Par.?
maśakodumbare tvaikyaṃ pṛthaktvam api dṛśyate // (11.2) Par.?
matsyo yathānyaḥ syād apsu saṃprayogastathānayoḥ / (12.1) Par.?
saṃbandhastoyabindūnāṃ parṇe kokanadasya ca // (12.2) Par.?
gurur uvāca / (13.1) Par.?
ityuktavantaṃ te viprāstadā lokapitāmaham / (13.2) Par.?
punaḥ saṃśayam āpannāḥ papracchur dvijasattamāḥ // (13.3) Par.?
ṛṣaya ūcuḥ / (14.1) Par.?
kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ smṛtam / (14.2) Par.?
vyāhatām iva paśyāmo dharmasya vividhāṃ gatim // (14.3) Par.?
ūrdhvaṃ dehād vadantyeke naitad astīti cāpare / (15.1) Par.?
kecit saṃśayitaṃ sarvaṃ niḥsaṃśayam athāpare // (15.2) Par.?
anityaṃ nityam ityeke nāstyastītyapi cāpare / (16.1) Par.?
ekarūpaṃ dvidhetyeke vyāmiśram iti cāpare / (16.2) Par.?
ekam eke pṛthak cānye bahutvam iti cāpare // (16.3) Par.?
manyante brāhmaṇā evaṃ prājñāstattvārthadarśinaḥ / (17.1) Par.?
jaṭājinadharāścānye muṇḍāḥ kecid asaṃvṛtāḥ // (17.2) Par.?
asnānaṃ kecid icchanti snānam ityapi cāpare / (18.1) Par.?
āhāraṃ kecid icchanti keciccānaśane ratāḥ // (18.2) Par.?
karma kecit praśaṃsanti praśāntim api cāpare / (19.1) Par.?
deśakālāvubhau kecinnaitad astīti cāpare / (19.2) Par.?
kecinmokṣaṃ praśaṃsanti kecid bhogān pṛthagvidhān // (19.3) Par.?
dhanāni kecid icchanti nirdhanatvaṃ tathāpare / (20.1) Par.?
upāsyasādhanaṃ tveke naitad astīti cāpare // (20.2) Par.?
ahiṃsāniratāścānye keciddhiṃsāparāyaṇāḥ / (21.1) Par.?
puṇyena yaśasetyeke naitad astīti cāpare // (21.2) Par.?
sadbhāvaniratāścānye kecit saṃśayite sthitāḥ / (22.1) Par.?
duḥkhād anye sukhād anye dhyānam ityapare sthitāḥ // (22.2) Par.?
yajñam ityapare dhīrāḥ pradānam iti cāpare / (23.1) Par.?
sarvam eke praśaṃsanti na sarvam iti cāpare // (23.2) Par.?
tapastvanye praśaṃsanti svādhyāyam apare janāḥ / (24.1) Par.?
jñānaṃ saṃnyāsam ityeke svabhāvaṃ bhūtacintakāḥ // (24.2) Par.?
evaṃ vyutthāpite dharme bahudhā vipradhāvati / (25.1) Par.?
niścayaṃ nādhigacchāmaḥ saṃmūḍhāḥ surasattama // (25.2) Par.?
idaṃ śreya idaṃ śreya ityevaṃ prasthito janaḥ / (26.1) Par.?
yo hi yasmin rato dharme sa taṃ pūjayate sadā // (26.2) Par.?
tatra no vihatā prajñā manaśca bahulīkṛtam / (27.1) Par.?
etad ākhyātum icchāmaḥ śreyaḥ kim iti sattama // (27.2) Par.?
ataḥ paraṃ ca yad guhyaṃ tad bhavān vaktum arhati / (28.1) Par.?
sattvakṣetrajñayoścaiva saṃbandhaḥ kena hetunā // (28.2) Par.?
evam uktaḥ sa tair viprair bhagavāṃl lokabhāvanaḥ / (29.1) Par.?
tebhyaḥ śaśaṃsa dharmātmā yāthātathyena buddhimān // (29.2) Par.?
Duration=0.21280980110168 secs.