Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release, Sāṃkhya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8714
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
bhūtānām atha pañcānāṃ yathaiṣām īśvaraṃ manaḥ / (1.2) Par.?
niyame ca visarge ca bhūtātmā mana eva ca // (1.3) Par.?
adhiṣṭhātā mano nityaṃ bhūtānāṃ mahatāṃ tathā / (2.1) Par.?
buddhir aiśvaryam ācaṣṭe kṣetrajñaḥ sarva ucyate // (2.2) Par.?
indriyāṇi mano yuṅkte sadaśvān iva sārathiḥ / (3.1) Par.?
indriyāṇi mano buddhiṃ kṣetrajño yuñjate sadā // (3.2) Par.?
mahābhūtasamāyuktaṃ buddhisaṃyamanaṃ ratham / (4.1) Par.?
tam āruhya sa bhūtātmā samantāt paridhāvati // (4.2) Par.?
indriyagrāmasaṃyukto manaḥsārathir eva ca / (5.1) Par.?
buddhisaṃyamano nityaṃ mahān brahmamayo rathaḥ // (5.2) Par.?
evaṃ yo vetti vidvān vai sadā brahmamayaṃ ratham / (6.1) Par.?
sa dhīraḥ sarvalokeṣu na moham adhigacchati // (6.2) Par.?
avyaktādi viśeṣāntaṃ trasasthāvarasaṃkulam / (7.1) Par.?
candrasūryaprabhālokaṃ grahanakṣatramaṇḍitam // (7.2) Par.?
nadīparvatajālaiśca sarvataḥ paribhūṣitam / (8.1) Par.?
vividhābhis tathādbhiś ca satataṃ samalaṃkṛtam // (8.2) Par.?
ājīvaḥ sarvabhūtānāṃ sarvaprāṇabhṛtāṃ gatiḥ / (9.1) Par.?
etad brahmavanaṃ nityaṃ yasmiṃścarati kṣetravit // (9.2) Par.?
loke 'smin yāni bhūtāni sthāvarāṇi carāṇi ca / (10.1) Par.?
tānyevāgre pralīyante paścād bhūtakṛtā guṇāḥ / (10.2) Par.?
guṇebhyaḥ pañcabhūtāni eṣa bhūtasamucchrayaḥ // (10.3) Par.?
devā manuṣyā gandharvāḥ piśācāsurarākṣasāḥ / (11.1) Par.?
sarve svabhāvataḥ sṛṣṭā na kriyābhyo na kāraṇāt // (11.2) Par.?
ete viśvakṛto viprā jāyante ha punaḥ punaḥ / (12.1) Par.?
tebhyaḥ prasūtāsteṣveva mahābhūteṣu pañcasu / (12.2) Par.?
pralīyante yathākālam ūrmayaḥ sāgare yathā // (12.3) Par.?
viśvasṛgbhyastu bhūtebhyo mahābhūtāni gacchati / (13.1) Par.?
bhūtebhyaścāpi pañcabhyo mukto gacchet prajāpatim // (13.2) Par.?
prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ / (14.1) Par.?
tathaiva vedān ṛṣayastapasā pratipedire // (14.2) Par.?
tapasaścānupūrvyeṇa phalamūlāśinastathā / (15.1) Par.?
trailokyaṃ tapasā siddhāḥ paśyantīha samāhitāḥ // (15.2) Par.?
oṣadhāny agadādīnī nānāvidyāśca sarvaśaḥ / (16.1) Par.?
tapasaiva prasidhyanti tapomūlaṃ hi sādhanam // (16.2) Par.?
yad durāpaṃ durāmnāyaṃ durādharṣaṃ duranvayam / (17.1) Par.?
tat sarvaṃ tapasā sādhyaṃ tapo hi duratikramam // (17.2) Par.?
surāpo brahmahā steyī bhrūṇahā gurutalpagaḥ / (18.1) Par.?
tapasaiva sutaptena mucyante kilbiṣāt tataḥ // (18.2) Par.?
manuṣyāḥ pitaro devāḥ paśavo mṛgapakṣiṇaḥ / (19.1) Par.?
yāni cānyāni bhūtāni trasāni sthāvarāṇi ca // (19.2) Par.?
tapaḥparāyaṇā nityaṃ sidhyante tapasā sadā / (20.1) Par.?
tathaiva tapasā devā mahābhāgā divaṃ gatāḥ // (20.2) Par.?
āśīryuktāni karmāṇi kurvate ye tvatandritāḥ / (21.1) Par.?
ahaṃkārasamāyuktāste sakāśe prajāpateḥ // (21.2) Par.?
dhyānayogena śuddhena nirmamā nirahaṃkṛtāḥ / (22.1) Par.?
prāpnuvanti mahātmāno mahāntaṃ lokam uttamam // (22.2) Par.?
dhyānayogād upāgamya prasannamatayaḥ sadā / (23.1) Par.?
sukhopacayam avyaktaṃ praviśantyātmavattayā // (23.2) Par.?
dhyānayogād upāgamya nirmamā nirahaṃkṛtāḥ / (24.1) Par.?
avyaktaṃ praviśantīha mahāntaṃ lokam uttamam // (24.2) Par.?
avyaktād eva sambhūtaḥ samayajño gataḥ punaḥ / (25.1) Par.?
tamorajobhyāṃ nirmuktaḥ sattvam āsthāya kevalam // (25.2) Par.?
vimuktaḥ sarvapāpebhyaḥ sarvaṃ tyajati niṣkalaḥ / (26.1) Par.?
kṣetrajña iti taṃ vidyād yastaṃ veda sa vedavit // (26.2) Par.?
cittaṃ cittād upāgamya munir āsīta saṃyataḥ / (27.1) Par.?
yaccittastanmanā bhūtvā guhyam etat sanātanam // (27.2) Par.?
avyaktādi viśeṣāntam avidyālakṣaṇaṃ smṛtam / (28.1) Par.?
nibodhata yathā hīdaṃ guṇair lakṣaṇam ityuta // (28.2) Par.?
dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam / (29.1) Par.?
mameti ca bhavenmṛtyur na mameti ca śāśvatam // (29.2) Par.?
karma kecit praśaṃsanti mandabuddhitarā narāḥ / (30.1) Par.?
ye tu buddhā mahātmāno na praśaṃsanti karma te // (30.2) Par.?
karmaṇā jāyate jantur mūrtimān ṣoḍaśātmakaḥ / (31.1) Par.?
puruṣaṃ sṛjate 'vidyā agrāhyam amṛtāśinam // (31.2) Par.?
tasmāt karmasu niḥsnehā ye kecit pāradarśinaḥ / (32.1) Par.?
vidyāmayo 'yaṃ puruṣo na tu karmamayaḥ smṛtaḥ // (32.2) Par.?
apūrvam amṛtaṃ nityaṃ ya enam avicāriṇam / (33.1) Par.?
ya enaṃ vindate ''tmānam agrāhyam amṛtāśinam / (33.2) Par.?
agrāhyo 'mṛto bhavati ya ebhiḥ kāraṇair dhruvaḥ // (33.3) Par.?
apohya sarvasaṃkalpān saṃyamyātmānam ātmani / (34.1) Par.?
sa tad brahma śubhaṃ vetti yasmād bhūyo na vidyate // (34.2) Par.?
prasādenaiva sattvasya prasādaṃ samavāpnuyāt / (35.1) Par.?
lakṣaṇaṃ hi prasādasya yathā syāt svapnadarśanam // (35.2) Par.?
gatir eṣā tu muktānāṃ ye jñānapariniṣṭhitāḥ / (36.1) Par.?
pravṛttayaśca yāḥ sarvāḥ paśyanti pariṇāmajāḥ // (36.2) Par.?
eṣā gatir asaktānām eṣa dharmaḥ sanātanaḥ / (37.1) Par.?
eṣā jñānavatāṃ prāptir etad vṛttam aninditam // (37.2) Par.?
samena sarvabhūteṣu niḥspṛheṇa nirāśiṣā / (38.1) Par.?
śakyā gatir iyaṃ gantuṃ sarvatra samadarśinā // (38.2) Par.?
etad vaḥ sarvam ākhyātaṃ mayā viprarṣisattamāḥ / (39.1) Par.?
evam ācarata kṣipraṃ tataḥ siddhim avāpsyatha // (39.2) Par.?
gurur uvāca / (40.1) Par.?
ityuktāste tu munayo brahmaṇā guruṇā tathā / (40.2) Par.?
kṛtavanto mahātmānastato lokān avāpnuvan // (40.3) Par.?
tvam apyetanmahābhāga yathoktaṃ brahmaṇo vacaḥ / (41.1) Par.?
samyag ācara śuddhātmaṃstataḥ siddhim avāpsyasi // (41.2) Par.?
vāsudeva uvāca / (42.1) Par.?
ityuktaḥ sa tadā śiṣyo guruṇā dharmam uttamam / (42.2) Par.?
cakāra sarvaṃ kaunteya tato mokṣam avāptavān // (42.3) Par.?
kṛtakṛtyaśca sa tadā śiṣyaḥ kurukulodvaha / (43.1) Par.?
tat padaṃ samanuprāpto yatra gatvā na śocati // (43.2) Par.?
arjuna uvāca / (44.1) Par.?
ko nvasau brāhmaṇaḥ kṛṣṇa kaśca śiṣyo janārdana / (44.2) Par.?
śrotavyaṃ cenmayaitad vai tat tvam ācakṣva me vibho // (44.3) Par.?
vāsudeva uvāca / (45.1) Par.?
ahaṃ gurur mahābāho manaḥ śiṣyaṃ ca viddhi me / (45.2) Par.?
tvatprītyā guhyam etacca kathitaṃ me dhanaṃjaya // (45.3) Par.?
mayi ced asti te prītir nityaṃ kurukulodvaha / (46.1) Par.?
adhyātmam etacchrutvā tvaṃ samyag ācara suvrata // (46.2) Par.?
tatastvaṃ samyag ācīrṇe dharme 'smin kurunandana / (47.1) Par.?
sarvapāpaviśuddhātmā mokṣaṃ prāpsyasi kevalam // (47.2) Par.?
pūrvam apyetad evoktaṃ yuddhakāla upasthite / (48.1) Par.?
mayā tava mahābāho tasmād atra manaḥ kuru // (48.2) Par.?
mayā tu bharataśreṣṭha ciradṛṣṭaḥ pitā vibho / (49.1) Par.?
tam ahaṃ draṣṭum icchāmi saṃmate tava phalguna // (49.2) Par.?
vaiśaṃpāyana uvāca / (50.1) Par.?
ityuktavacanaṃ kṛṣṇaṃ pratyuvāca dhanaṃjayaḥ / (50.2) Par.?
gacchāvo nagaraṃ kṛṣṇa gajasāhvayam adya vai // (50.3) Par.?
sametya tatra rājānaṃ dharmātmānaṃ yudhiṣṭhiram / (51.1) Par.?
samanujñāpya durdharṣaṃ svāṃ purīṃ yātum arhasi // (51.2) Par.?
Duration=0.24683213233948 secs.