Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8719
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato 'bhyacodayat kṛṣṇo yujyatām iti dārukam / (1.2) Par.?
muhūrtād iva cācaṣṭa yuktam ityeva dārukaḥ // (1.3) Par.?
tathaiva cānuyātrāṇi codayāmāsa pāṇḍavaḥ / (2.1) Par.?
sajjayadhvaṃ prayāsyāmo nagaraṃ gajasāhvayam // (2.2) Par.?
ityuktāḥ sainikāste tu sajjībhūtā viśāṃ pate / (3.1) Par.?
ācakhyuḥ sajjam ityeva pārthāyāmitatejase // (3.2) Par.?
tatastau ratham āsthāya prayātau kṛṣṇapāṇḍavau / (4.1) Par.?
vikurvāṇau kathāścitrāḥ prīyamāṇau viśāṃ pate // (4.2) Par.?
rathasthaṃ tu mahātejā vāsudevaṃ dhanaṃjayaḥ / (5.1) Par.?
punar evābravīd vākyam idaṃ bharatasattama // (5.2) Par.?
tvatprasādājjayaḥ prāpto rājñā vṛṣṇikulodvaha / (6.1) Par.?
nihatāḥ śatravaścāpi prāptaṃ rājyam akaṇṭakam // (6.2) Par.?
nāthavantaśca bhavatā pāṇḍavā madhusūdana / (7.1) Par.?
bhavantaṃ plavam āsādya tīrṇāḥ sma kurusāgaram // (7.2) Par.?
viśvakarmannamaste 'stu viśvātman viśvasaṃbhava / (8.1) Par.?
yathāhaṃ tvā vijānāmi yathā cāhaṃ bhavanmanāḥ // (8.2) Par.?
tvattejaḥsaṃbhavo nityaṃ hutāśo madhusūdana / (9.1) Par.?
ratiḥ krīḍāmayī tubhyaṃ māyā te rodasī vibho // (9.2) Par.?
tvayi sarvam idaṃ viśvaṃ yad idaṃ sthāṇujaṅgamam / (10.1) Par.?
tvaṃ hi sarvaṃ vikuruṣe bhūtagrāmaṃ sanātanam // (10.2) Par.?
pṛthivīṃ cāntarikṣaṃ ca tathā sthāvarajaṅgamam / (11.1) Par.?
hasitaṃ te 'malā jyotsnā ṛtavaścendriyānvayāḥ // (11.2) Par.?
prāṇo vāyuḥ satatagaḥ krodho mṛtyuḥ sanātanaḥ / (12.1) Par.?
prasāde cāpi padmā śrīr nityaṃ tvayi mahāmate // (12.2) Par.?
ratistuṣṭir dhṛtiḥ kṣāntistvayi cedaṃ carācaram / (13.1) Par.?
tvam eveha yugānteṣu nidhanaṃ procyase 'nagha // (13.2) Par.?
sudīrgheṇāpi kālena na te śakyā guṇā mayā / (14.1) Par.?
ātmā ca paramo vaktuṃ namaste nalinekṣaṇa // (14.2) Par.?
vidito me 'si durdharṣa nāradād devalāt tathā / (15.1) Par.?
kṛṣṇadvaipāyanāccaiva tathā kurupitāmahāt // (15.2) Par.?
tvayi sarvaṃ samāsaktaṃ tvam evaiko janeśvaraḥ / (16.1) Par.?
yaccānugrahasaṃyuktam etad uktaṃ tvayānagha // (16.2) Par.?
etat sarvam ahaṃ samyag ācariṣye janārdana / (17.1) Par.?
idaṃ cādbhutam atyarthaṃ kṛtam asmatpriyepsayā // (17.2) Par.?
yat pāpo nihataḥ saṃkhye kauravyo dhṛtarāṣṭrajaḥ / (18.1) Par.?
tvayā dagdhaṃ hi tat sainyaṃ mayā vijitam āhave // (18.2) Par.?
bhavatā tat kṛtaṃ karma yenāvāpto jayo mayā / (19.1) Par.?
duryodhanasya saṃgrāme tava buddhiparākramaiḥ // (19.2) Par.?
karṇasya ca vadhopāyo yathāvat saṃpradarśitaḥ / (20.1) Par.?
saindhavasya ca pāpasya bhūriśravasa eva ca // (20.2) Par.?
ahaṃ ca prīyamāṇena tvayā devakinandana / (21.1) Par.?
yad uktastat kariṣyāmi na hi me 'tra vicāraṇā // (21.2) Par.?
rājānaṃ ca samāsādya dharmātmānaṃ yudhiṣṭhiram / (22.1) Par.?
codayiṣyāmi dharmajña gamanārthaṃ tavānagha // (22.2) Par.?
rucitaṃ hi mamaitat te dvārakāgamanaṃ prabho / (23.1) Par.?
acirāccaiva dṛṣṭā tvaṃ mātulaṃ madhusūdana / (23.2) Par.?
baladevaṃ ca durdharṣaṃ tathānyān vṛṣṇipuṃgavān // (23.3) Par.?
evaṃ sambhāṣamāṇau tau prāptau vāraṇasāhvayam / (24.1) Par.?
tathā viviśatuścobhau samprahṛṣṭanarākulam // (24.2) Par.?
tau gatvā dhṛtarāṣṭrasya gṛhaṃ śakragṛhopamam / (25.1) Par.?
dadṛśāte mahārāja dhṛtarāṣṭraṃ janeśvaram // (25.2) Par.?
viduraṃ ca mahābuddhiṃ rājānaṃ ca yudhiṣṭhiram / (26.1) Par.?
bhīmasenaṃ ca durdharṣaṃ mādrīputrau ca pāṇḍavau / (26.2) Par.?
dhṛtarāṣṭram upāsīnaṃ yuyutsuṃ cāparājitam // (26.3) Par.?
gāndhārīṃ ca mahāprājñāṃ pṛthāṃ kṛṣṇāṃ ca bhāminīm / (27.1) Par.?
subhadrādyāśca tāḥ sarvā bharatānāṃ striyastathā / (27.2) Par.?
dadṛśāte sthitāḥ sarvā gāndhārīṃ parivārya vai // (27.3) Par.?
tataḥ sametya rājānaṃ dhṛtarāṣṭram ariṃdamau / (28.1) Par.?
nivedya nāmadheye sve tasya pādāvagṛhṇatām // (28.2) Par.?
gāndhāryāśca pṛthāyāśca dharmarājñastathaiva ca / (29.1) Par.?
bhīmasya ca mahātmānau tathā pādāvagṛhṇatām // (29.2) Par.?
kṣattāraṃ cāpi sampūjya pṛṣṭvā kuśalam avyayam / (30.1) Par.?
taiḥ sārdhaṃ nṛpatiṃ vṛddhaṃ tatastaṃ paryupāsatām // (30.2) Par.?
tato niśi mahārāja dhṛtarāṣṭraḥ kurūdvahān / (31.1) Par.?
janārdanaṃ ca medhāvī vyasarjayata vai gṛhān // (31.2) Par.?
te 'nujñātā nṛpatinā yayuḥ svaṃ svaṃ niveśanam / (32.1) Par.?
dhanaṃjayagṛhān eva yayau kṛṣṇastu vīryavān // (32.2) Par.?
tatrārcito yathānyāyaṃ sarvakāmair upasthitaḥ / (33.1) Par.?
kṛṣṇaḥ suṣvāpa medhāvī dhanaṃjayasahāyavān // (33.2) Par.?
prabhātāyāṃ tu śarvaryāṃ kṛtapūrvāhṇikakriyau / (34.1) Par.?
dharmarājasya bhavanaṃ jagmatuḥ paramārcitau / (34.2) Par.?
yatrāste sa sahāmātyo dharmarājo mahāmanāḥ // (34.3) Par.?
tatastau tat praviśyātha dadṛśāte mahābalau / (35.1) Par.?
dharmarājānam āsīnaṃ devarājam ivāśvinau // (35.2) Par.?
tau samāsādya rājānaṃ vārṣṇeyakurupuṃgavau / (36.1) Par.?
niṣīdatur anujñātau prīyamāṇena tena vai // (36.2) Par.?
tataḥ sa rājā medhāvī vivakṣū prekṣya tāvubhau / (37.1) Par.?
provāca vadatāṃ śreṣṭho vacanaṃ rājasattamaḥ // (37.2) Par.?
vivakṣū hi yuvāṃ manye vīrau yadukurūdvahau / (38.1) Par.?
brūta kartāsmi sarvaṃ vāṃ na cirānmā vicāryatām // (38.2) Par.?
ityukte phalgunastatra dharmarājānam abravīt / (39.1) Par.?
vinītavad upāgamya vākyaṃ vākyaviśāradaḥ // (39.2) Par.?
ayaṃ ciroṣito rājan vāsudevaḥ pratāpavān / (40.1) Par.?
bhavantaṃ samanujñāpya pitaraṃ draṣṭum icchati // (40.2) Par.?
sa gacched abhyanujñāto bhavatā yadi manyase / (41.1) Par.?
ānartanagarīṃ vīrastad anujñātum arhasi // (41.2) Par.?
yudhiṣṭhira uvāca / (42.1) Par.?
puṇḍarīkākṣa bhadraṃ te gaccha tvaṃ madhusūdana / (42.2) Par.?
purīṃ dvāravatīm adya draṣṭuṃ śūrasutaṃ prabhum // (42.3) Par.?
rocate me mahābāho gamanaṃ tava keśava / (43.1) Par.?
mātulaściradṛṣṭo me tvayā devī ca devakī // (43.2) Par.?
mātulaṃ vasudevaṃ tvaṃ baladevaṃ ca mādhava / (44.1) Par.?
pūjayethā mahāprājña madvākyena yathārhataḥ // (44.2) Par.?
smarethāścāpi māṃ nityaṃ bhīmaṃ ca balināṃ varam / (45.1) Par.?
phalgunaṃ nakulaṃ caiva sahadevaṃ ca mādhava // (45.2) Par.?
ānartān avalokya tvaṃ pitaraṃ ca mahābhuja / (46.1) Par.?
vṛṣṇīṃśca punar āgaccher hayamedhe mamānagha // (46.2) Par.?
sa gaccha ratnānyādāya vividhāni vasūni ca / (47.1) Par.?
yaccāpyanyanmanojñaṃ te tad apyādatsva sātvata // (47.2) Par.?
iyaṃ hi vasudhā sarvā prasādāt tava mādhava / (48.1) Par.?
asmān upagatā vīra nihatāścāpi śatravaḥ // (48.2) Par.?
evaṃ bruvati kauravye dharmarāje yudhiṣṭhire / (49.1) Par.?
vāsudevo varaḥ puṃsām idaṃ vacanam abravīt // (49.2) Par.?
tavaiva ratnāni dhanaṃ ca kevalam dharā ca kṛtsnā tu mahābhujādya vai / (50.1) Par.?
yad asti cānyad draviṇaṃ gṛheṣu me tvam eva tasyeśvara nityam īśvaraḥ // (50.2) Par.?
tathetyathoktaḥ pratipūjitastadā gadāgrajo dharmasutena vīryavān / (51.1) Par.?
pitṛṣvasām abhyavadad yathāvidhi sampūjitaścāpyagamat pradakṣiṇam // (51.2) Par.?
tayā sa samyak pratinanditastadā tathaiva sarvair vidurādibhistataḥ / (52.1) Par.?
viniryayau nāgapurād gadāgrajo rathena divyena caturyujā hariḥ // (52.2) Par.?
rathaṃ subhadrām adhiropya bhāminīṃ yudhiṣṭhirasyānumate janārdanaḥ / (53.1) Par.?
pitṛṣvasāyāśca tathā mahābhujo viniryayau paurajanābhisaṃvṛtaḥ // (53.2) Par.?
tam anvagād vānaravaryaketanaḥ sasātyakir mādravatīsutāvapi / (54.1) Par.?
agādhabuddhir viduraśca mādhavaṃ svayaṃ ca bhīmo gajarājavikramaḥ // (54.2) Par.?
nivartayitvā kururāṣṭravardhanāṃs tataḥ sa sarvān viduraṃ ca vīryavān / (55.1) Par.?
janārdano dārukam āha satvaraḥ pracodayāśvān iti sātyakistadā // (55.2) Par.?
tato yayau śatrugaṇapramardanaḥ śinipravīrānugato janārdanaḥ / (56.1) Par.?
yathā nihatyārigaṇāñ śatakratur divaṃ tathānartapurīṃ pratāpavān // (56.2) Par.?
Duration=0.19164705276489 secs.