Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8732
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tathā prayāntaṃ vārṣṇeyaṃ dvārakāṃ bharatarṣabhāḥ / (1.2) Par.?
pariṣvajya nyavartanta sānuyātrāḥ paraṃtapāḥ // (1.3) Par.?
punaḥ punaśca vārṣṇeyaṃ paryaṣvajata phalgunaḥ / (2.1) Par.?
ā cakṣurviṣayāccainaṃ dadarśa ca punaḥ punaḥ // (2.2) Par.?
kṛcchreṇaiva ca tāṃ pārtho govinde viniveśitām / (3.1) Par.?
saṃjahāra tadā dṛṣṭiṃ kṛṣṇaścāpyaparājitaḥ // (3.2) Par.?
tasya prayāṇe yānyāsannimittāni mahātmanaḥ / (4.1) Par.?
bahūnyadbhutarūpāṇi tāni me gadataḥ śṛṇu // (4.2) Par.?
vāyur vegena mahatā rathasya purato vavau / (5.1) Par.?
kurvanniḥśarkaraṃ mārgaṃ virajaskam akaṇṭakam // (5.2) Par.?
vavarṣa vāsavaścāpi toyaṃ śuci sugandhi ca / (6.1) Par.?
divyāni caiva puṣpāṇi purataḥ śārṅgadhanvanaḥ // (6.2) Par.?
sa prayāto mahābāhuḥ sameṣu marudhanvasu / (7.1) Par.?
dadarśātha muniśreṣṭham uttaṅkam amitaujasam // (7.2) Par.?
sa taṃ sampūjya tejasvī muniṃ pṛthulalocanaḥ / (8.1) Par.?
pūjitastena ca tadā paryapṛcchad anāmayam // (8.2) Par.?
sa pṛṣṭaḥ kuśalaṃ tena sampūjya madhusūdanam / (9.1) Par.?
uttaṅko brāhmaṇaśreṣṭhastataḥ papraccha mādhavam // (9.2) Par.?
kaccicchaure tvayā gatvā kurupāṇḍavasadma tat / (10.1) Par.?
kṛtaṃ saubhrātram acalaṃ tanme vyākhyātum arhasi // (10.2) Par.?
abhisaṃdhāya tān vīrān upāvṛtto 'si keśava / (11.1) Par.?
saṃbandhinaḥ sudayitān satataṃ vṛṣṇipuṃgava // (11.2) Par.?
kaccit pāṇḍusutāḥ pañca dhṛtarāṣṭrasya cātmajāḥ / (12.1) Par.?
lokeṣu vihariṣyanti tvayā saha paraṃtapa // (12.2) Par.?
svarāṣṭreṣu ca rājānaḥ kaccit prāpsyanti vai sukham / (13.1) Par.?
kauraveṣu praśānteṣu tvayā nāthena mādhava // (13.2) Par.?
yā me saṃbhāvanā tāta tvayi nityam avartata / (14.1) Par.?
api sā saphalā kṛṣṇa kṛtā te bharatān prati // (14.2) Par.?
vāsudeva uvāca / (15.1) Par.?
kṛto yatno mayā brahman saubhrātre kauravān prati / (15.2) Par.?
na cāśakyanta saṃdhātuṃ te 'dharmarucayo mayā // (15.3) Par.?
tataste nidhanaṃ prāptāḥ sarve sasutabāndhavāḥ / (16.1) Par.?
na diṣṭam abhyatikrāntuṃ śakyaṃ buddhyā balena vā / (16.2) Par.?
maharṣe viditaṃ nūnaṃ sarvam etat tavānagha // (16.3) Par.?
te 'tyakrāmanmatiṃ mahyaṃ bhīṣmasya vidurasya ca / (17.1) Par.?
tato yamakṣayaṃ jagmuḥ samāsādyetaretaram // (17.2) Par.?
pañca vai pāṇḍavāḥ śiṣṭā hatamitrā hatātmajāḥ / (18.1) Par.?
dhārtarāṣṭrāśca nihatāḥ sarve sasutabāndhavāḥ // (18.2) Par.?
ityuktavacane kṛṣṇe bhṛśaṃ krodhasamanvitaḥ / (19.1) Par.?
uttaṅkaḥ pratyuvācainaṃ roṣād utphālya locane // (19.2) Par.?
yasmācchaktena te kṛṣṇa na trātāḥ kurupāṇḍavāḥ / (20.1) Par.?
saṃbandhinaḥ priyāstasmācchapsye 'haṃ tvām asaṃśayam // (20.2) Par.?
na ca te prasabhaṃ yasmāt te nigṛhya nivartitāḥ / (21.1) Par.?
tasmānmanyuparītastvāṃ śapsyāmi madhusūdana // (21.2) Par.?
tvayā hi śaktena satā mithyācāreṇa mādhava / (22.1) Par.?
upacīrṇāḥ kuruśreṣṭhā yastvetān samupekṣathāḥ // (22.2) Par.?
vāsudeva uvāca / (23.1) Par.?
śṛṇu me vistareṇedaṃ yad vakṣye bhṛgunandana / (23.2) Par.?
gṛhāṇānunayaṃ cāpi tapasvī hyasi bhārgava // (23.3) Par.?
śrutvā tvam etad adhyātmaṃ muñcethāḥ śāpam adya vai / (24.1) Par.?
na ca māṃ tapasālpena śakto 'bhibhavituṃ pumān // (24.2) Par.?
na ca te tapaso nāśam icchāmi japatāṃ vara / (25.1) Par.?
tapaste sumahad dīptaṃ guravaścāpi toṣitāḥ // (25.2) Par.?
kaumāraṃ brahmacaryaṃ te jānāmi dvijasattama / (26.1) Par.?
duḥkhārjitasya tapasastasmānnecchāmi te vyayam // (26.2) Par.?
Duration=0.11017394065857 secs.