Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8735
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uttaṅka uvāca / (1.1) Par.?
brūhi keśava tattvena tvam adhyātmam aninditam / (1.2) Par.?
śrutvā śreyo 'bhidhāsyāmi śāpaṃ vā te janārdana // (1.3) Par.?
vāsudeva uvāca / (2.1) Par.?
tamo rajaśca sattvaṃ ca viddhi bhāvānmadāśrayān / (2.2) Par.?
tathā rudrān vasūṃścāpi viddhi matprabhavān dvija // (2.3) Par.?
mayi sarvāṇi bhūtāni sarvabhūteṣu cāpyaham / (3.1) Par.?
sthita ityabhijānīhi mā te 'bhūd atra saṃśayaḥ // (3.2) Par.?
tathā daityagaṇān sarvān yakṣarākṣasapannagān / (4.1) Par.?
gandharvāpsarasaścaiva viddhi matprabhavān dvija // (4.2) Par.?
sad asaccaiva yat prāhur avyaktaṃ vyaktam eva ca / (5.1) Par.?
akṣaraṃ ca kṣaraṃ caiva sarvam etanmadātmakam // (5.2) Par.?
ye cāśrameṣu vai dharmāścaturṣu vihitā mune / (6.1) Par.?
daivāni caiva karmāṇi viddhi sarvaṃ madātmakam // (6.2) Par.?
asacca sadasaccaiva yad viśvaṃ sadasataḥ param / (7.1) Par.?
tataḥ paraṃ nāsti caiva devadevāt sanātanāt // (7.2) Par.?
oṃkāraprabhavān vedān viddhi māṃ tvaṃ bhṛgūdvaha / (8.1) Par.?
yūpaṃ somaṃ tathaiveha tridaśāpyāyanaṃ makhe // (8.2) Par.?
hotāram api havyaṃ ca viddhi māṃ bhṛgunandana / (9.1) Par.?
adhvaryuḥ kalpakaścāpi haviḥ paramasaṃskṛtam // (9.2) Par.?
udgātā cāpi māṃ stauti gītaghoṣair mahādhvare / (10.1) Par.?
prāyaścitteṣu māṃ brahmañ śāntimaṅgalavācakāḥ / (10.2) Par.?
stuvanti viśvakarmāṇaṃ satataṃ dvijasattamāḥ // (10.3) Par.?
viddhi mahyaṃ sutaṃ dharmam agrajaṃ dvijasattama / (11.1) Par.?
mānasaṃ dayitaṃ vipra sarvabhūtadayātmakam // (11.2) Par.?
tatrāhaṃ vartamānaiśca nivṛttaiścaiva mānavaiḥ / (12.1) Par.?
bahvīḥ saṃsaramāṇo vai yonīr hi dvijasattama // (12.2) Par.?
dharmasaṃrakṣaṇārthāya dharmasaṃsthāpanāya ca / (13.1) Par.?
taistair veṣaiśca rūpaiśca triṣu lokeṣu bhārgava // (13.2) Par.?
ahaṃ viṣṇur ahaṃ brahmā śakro 'tha prabhavāpyayaḥ / (14.1) Par.?
bhūtagrāmasya sarvasya sraṣṭā saṃhāra eva ca // (14.2) Par.?
adharme vartamānānāṃ sarveṣām aham apyuta / (15.1) Par.?
dharmasya setuṃ badhnāmi calite calite yuge / (15.2) Par.?
tāstā yonīḥ praviśyāhaṃ prajānāṃ hitakāmyayā // (15.3) Par.?
yadā tvahaṃ devayonau vartāmi bhṛgunandana / (16.1) Par.?
tadāhaṃ devavat sarvam ācarāmi na saṃśayaḥ // (16.2) Par.?
yadā gandharvayonau tu vartāmi bhṛgunandana / (17.1) Par.?
tadā gandharvavacceṣṭāḥ sarvāśceṣṭāmi bhārgava // (17.2) Par.?
nāgayonau yadā caiva tadā vartāmi nāgavat / (18.1) Par.?
yakṣarākṣasayonīśca yathāvad vicarāmyaham // (18.2) Par.?
mānuṣye vartamāne tu kṛpaṇaṃ yācitā mayā / (19.1) Par.?
na ca te jātasaṃmohā vaco gṛhṇanti me hitam // (19.2) Par.?
bhayaṃ ca mahad uddiśya trāsitāḥ kuravo mayā / (20.1) Par.?
kruddheva bhūtvā ca punar yathāvad anudarśitāḥ // (20.2) Par.?
te 'dharmeṇeha saṃyuktāḥ parītāḥ kāladharmaṇā / (21.1) Par.?
dharmeṇa nihatā yuddhe gatāḥ svargaṃ na saṃśayaḥ // (21.2) Par.?
lokeṣu pāṇḍavāścaiva gatāḥ khyātiṃ dvijottama / (22.1) Par.?
etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi // (22.2) Par.?
Duration=0.094280004501343 secs.