Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8736
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uttaṅka uvāca / (1.1) Par.?
abhijānāmi jagataḥ kartāraṃ tvāṃ janārdana / (1.2) Par.?
nūnaṃ bhavatprasādo 'yam iti me nāsti saṃśayaḥ // (1.3) Par.?
cittaṃ ca suprasannaṃ me tvadbhāvagatam acyuta / (2.1) Par.?
vinivṛttaśca me kopa iti viddhi paraṃtapa // (2.2) Par.?
yadi tvanugrahaṃ kaṃcit tvatto 'rho 'haṃ janārdana / (3.1) Par.?
draṣṭum icchāmi te rūpam aiśvaraṃ tannidarśaya // (3.2) Par.?
vaiśaṃpāyana uvāca / (4.1) Par.?
tataḥ sa tasmai prītātmā darśayāmāsa tad vapuḥ / (4.2) Par.?
śāśvataṃ vaiṣṇavaṃ dhīmān dadṛśe yad dhanaṃjayaḥ // (4.3) Par.?
sa dadarśa mahātmānaṃ viśvarūpaṃ mahābhujam / (5.1) Par.?
vismayaṃ ca yayau viprastad dṛṣṭvā rūpam aiśvaram // (5.2) Par.?
uttaṅka uvāca / (6.1) Par.?
viśvakarmannamaste 'stu yasya te rūpam īdṛśam / (6.2) Par.?
padbhyāṃ te pṛthivī vyāptā śirasā cāvṛtaṃ nabhaḥ // (6.3) Par.?
dyāvāpṛthivyor yanmadhyaṃ jaṭhareṇa tad āvṛtam / (7.1) Par.?
bhujābhyām āvṛtāścāśāstvam idaṃ sarvam acyuta // (7.2) Par.?
saṃharasva punar deva rūpam akṣayyam uttamam / (8.1) Par.?
punastvāṃ svena rūpeṇa draṣṭum icchāmi śāśvatam // (8.2) Par.?
vaiśaṃpāyana uvāca / (9.1) Par.?
tam uvāca prasannātmā govindo janamejaya / (9.2) Par.?
varaṃ vṛṇīṣveti tadā tam uttaṅko 'bravīd idam // (9.3) Par.?
paryāpta eṣa evādya varastvatto mahādyute / (10.1) Par.?
yat te rūpam idaṃ kṛṣṇa paśyāmi prabhavāpyayam // (10.2) Par.?
tam abravīt punaḥ kṛṣṇo mā tvam atra vicāraya / (11.1) Par.?
avaśyam etat kartavyam amoghaṃ darśanaṃ mama // (11.2) Par.?
uttaṅka uvāca / (12.1) Par.?
avaśyakaraṇīyaṃ vai yadyetanmanyase vibho / (12.2) Par.?
toyam icchāmi yatreṣṭaṃ maruṣvetaddhi durlabham // (12.3) Par.?
vaiśaṃpāyana uvāca / (13.1) Par.?
tataḥ saṃhṛtya tat tejaḥ provācottaṅkam īśvaraḥ / (13.2) Par.?
eṣṭavye sati cintyo 'ham ityuktvā dvārakāṃ yayau // (13.3) Par.?
tataḥ kadācid bhagavān uttaṅkastoyakāṅkṣayā / (14.1) Par.?
tṛṣitaḥ paricakrāma marau sasmāra cācyutam // (14.2) Par.?
tato digvāsasaṃ dhīmānmātaṅgaṃ malapaṅkinam / (15.1) Par.?
apaśyata marau tasmiñ śvayūthaparivāritam // (15.2) Par.?
bhīṣaṇaṃ baddhanistriṃśaṃ bāṇakārmukadhāriṇam / (16.1) Par.?
tasyādhaḥ srotaso 'paśyad vāri bhūri dvijottamaḥ // (16.2) Par.?
smarann eva ca taṃ prāha mātaṅgaḥ prahasann iva / (17.1) Par.?
ehyuttaṅka pratīcchasva matto vāri bhṛgūdvaha / (17.2) Par.?
kṛpā hi me sumahatī tvāṃ dṛṣṭvā tṛṭsamāhatam // (17.3) Par.?
ityuktastena sa munistat toyaṃ nābhyanandata / (18.1) Par.?
cikṣepa ca sa taṃ dhīmān vāgbhir ugrābhir acyutam // (18.2) Par.?
punaḥ punaśca mātaṅgaḥ pibasveti tam abravīt / (19.1) Par.?
na cāpibat sa sakrodhaḥ kṣubhitenāntarātmanā // (19.2) Par.?
sa tathā niścayāt tena pratyākhyāto mahātmanā / (20.1) Par.?
śvabhiḥ saha mahārāja tatraivāntaradhīyata // (20.2) Par.?
uttaṅkastaṃ tathā dṛṣṭvā tato vrīḍitamānasaḥ / (21.1) Par.?
mene pralabdham ātmānaṃ kṛṣṇenāmitraghātinā // (21.2) Par.?
atha tenaiva mārgeṇa śaṅkhacakragadādharaḥ / (22.1) Par.?
ājagāma mahābāhur uttaṅkaścainam abravīt // (22.2) Par.?
na yuktaṃ tādṛśaṃ dātuṃ tvayā puruṣasattama / (23.1) Par.?
salilaṃ vipramukhyebhyo mātaṅgasrotasā vibho // (23.2) Par.?
ityuktavacanaṃ dhīmānmahābuddhir janārdanaḥ / (24.1) Par.?
uttaṅkaṃ ślakṣṇayā vācā sāntvayann idam abravīt // (24.2) Par.?
yādṛśeneha rūpeṇa yogyaṃ dātuṃ vṛtena vai / (25.1) Par.?
tādṛśaṃ khalu me dattaṃ tvaṃ tu tannāvabudhyase // (25.2) Par.?
mayā tvadartham ukto hi vajrapāṇiḥ puraṃdaraḥ / (26.1) Par.?
uttaṅkāyāmṛtaṃ dehi toyarūpam iti prabhuḥ // (26.2) Par.?
sa mām uvāca devendro na martyo 'martyatāṃ vrajet / (27.1) Par.?
anyam asmai varaṃ dehītyasakṛd bhṛgunandana // (27.2) Par.?
amṛtaṃ deyam ityeva mayoktaḥ sa śacīpatiḥ / (28.1) Par.?
sa māṃ prasādya devendraḥ punar evedam abravīt // (28.2) Par.?
yadi deyam avaśyaṃ vai mātaṅgo 'haṃ mahādyute / (29.1) Par.?
bhūtvāmṛtaṃ pradāsyāmi bhārgavāya mahātmane // (29.2) Par.?
yadyevaṃ pratigṛhṇāti bhārgavo 'mṛtam adya vai / (30.1) Par.?
pradātum eṣa gacchāmi bhārgavāyāmṛtaṃ prabho / (30.2) Par.?
pratyākhyātastvahaṃ tena na dadyām iti bhārgava // (30.3) Par.?
sa tathā samayaṃ kṛtvā tena rūpeṇa vāsavaḥ / (31.1) Par.?
upasthitastvayā cāpi pratyākhyāto 'mṛtaṃ dadat / (31.2) Par.?
caṇḍālarūpī bhagavān sumahāṃste vyatikramaḥ // (31.3) Par.?
yat tu śakyaṃ mayā kartuṃ bhūya eva tavepsitam / (32.1) Par.?
toyepsāṃ tava durdharṣa kariṣye saphalām aham // (32.2) Par.?
yeṣvahaḥsu tava brahman salilecchā bhaviṣyati / (33.1) Par.?
tadā marau bhaviṣyanti jalapūrṇāḥ payodharāḥ // (33.2) Par.?
rasavacca pradāsyanti te toyaṃ bhṛgunandana / (34.1) Par.?
uttaṅkameghā ityuktāḥ khyātiṃ yāsyanti cāpi te // (34.2) Par.?
ityuktaḥ prītimān vipraḥ kṛṣṇena sa babhūva ha / (35.1) Par.?
adyāpyuttaṅkameghāśca marau varṣanti bhārata // (35.2) Par.?
Duration=0.1265549659729 secs.