Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8742
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
uttaṅkaḥ kena tapasā saṃyuktaḥ sumahātapāḥ / (1.2) Par.?
yaḥ śāpaṃ dātukāmo 'bhūd viṣṇave prabhaviṣṇave // (1.3) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
uttaṅko mahatā yuktastapasā janamejaya / (2.2) Par.?
gurubhaktaḥ sa tejasvī nānyaṃ kaṃcid apūjayat // (2.3) Par.?
sarveṣām ṛṣiputrāṇām eṣa cāsīnmanorathaḥ / (3.1) Par.?
auttaṅkīṃ guruvṛttiṃ vai prāpnuyām iti bhārata // (3.2) Par.?
gautamasya tu śiṣyāṇāṃ bahūnāṃ janamejaya / (4.1) Par.?
uttaṅke 'bhyadhikā prītiḥ snehaścaivābhavat tadā // (4.2) Par.?
sa tasya damaśaucābhyāṃ vikrāntena ca karmaṇā / (5.1) Par.?
samyak caivopacāreṇa gautamaḥ prītimān abhūt // (5.2) Par.?
atha śiṣyasahasrāṇi samanujñāya gautamaḥ / (6.1) Par.?
uttaṅkaṃ parayā prītyā nābhyanujñātum aicchata // (6.2) Par.?
taṃ krameṇa jarā tāta pratipede mahāmunim / (7.1) Par.?
na cānvabudhyata tadā sa munir guruvatsalaḥ // (7.2) Par.?
tataḥ kadācid rājendra kāṣṭhānyānayituṃ yayau / (8.1) Par.?
uttaṅkaḥ kāṣṭhabhāraṃ ca mahāntaṃ samupānayat // (8.2) Par.?
sa tu bhārābhibhūtātmā kāṣṭhabhāram ariṃdama / (9.1) Par.?
niṣpipeṣa kṣitau rājan pariśrānto bubhukṣitaḥ // (9.2) Par.?
tasya kāṣṭhe vilagnābhūjjaṭā rūpyasamaprabhā / (10.1) Par.?
tataḥ kāṣṭhaiḥ saha tadā papāta dharaṇītale // (10.2) Par.?
tataḥ sa bhāraniṣpiṣṭaḥ kṣudhāviṣṭaśca bhārgavaḥ / (11.1) Par.?
dṛṣṭvā tāṃ vayaso 'vasthāṃ rurodārtasvaraṃ tadā // (11.2) Par.?
tato gurusutā tasya padmapatranibhekṣaṇā / (12.1) Par.?
jagrāhāśrūṇi suśroṇī kareṇa pṛthulocanā / (12.2) Par.?
pitur niyogād dharmajñā śirasāvanatā tadā // (12.3) Par.?
tasyā nipetatur dagdhau karau tair aśrubindubhiḥ / (13.1) Par.?
na hi tān aśrupātān vai śaktā dhārayituṃ mahī // (13.2) Par.?
gautamastvabravīd vipram uttaṅkaṃ prītamānasaḥ / (14.1) Par.?
kasmāt tāta tavādyeha śokottaram idaṃ manaḥ / (14.2) Par.?
sa svairaṃ brūhi viprarṣe śrotum icchāmi te vacaḥ // (14.3) Par.?
uttaṅka uvāca / (15.1) Par.?
bhavadgatena manasā bhavatpriyacikīrṣayā / (15.2) Par.?
bhavadbhaktigateneha bhavadbhāvānugena ca // (15.3) Par.?
jareyaṃ nāvabuddhā me nābhijñātaṃ sukhaṃ ca me / (16.1) Par.?
śatavarṣoṣitaṃ hi tvaṃ na mām abhyanujānathāḥ // (16.2) Par.?
bhavatā hyabhyanujñātāḥ śiṣyāḥ pratyavarā mayā / (17.1) Par.?
upapannā dvijaśreṣṭha śataśo 'tha sahasraśaḥ // (17.2) Par.?
gautama uvāca / (18.1) Par.?
tvatprītiyuktena mayā guruśuśrūṣayā tava / (18.2) Par.?
vyatikrāmanmahān kālo nāvabuddho dvijarṣabha // (18.3) Par.?
kiṃ tvadya yadi te śraddhā gamanaṃ prati bhārgava / (19.1) Par.?
anujñāṃ gṛhya mattastvaṃ gṛhān gacchasva māciram // (19.2) Par.?
uttaṅka uvāca / (20.1) Par.?
gurvarthaṃ kaṃ prayacchāmi brūhi tvaṃ dvijasattama / (20.2) Par.?
tam upākṛtya gaccheyam anujñātastvayā vibho // (20.3) Par.?
gautama uvāca / (21.1) Par.?
dakṣiṇā paritoṣo vai gurūṇāṃ sadbhir ucyate / (21.2) Par.?
tava hyācarato brahmaṃstuṣṭo 'haṃ vai na saṃśayaḥ // (21.3) Par.?
itthaṃ ca parituṣṭaṃ māṃ vijānīhi bhṛgūdvaha / (22.1) Par.?
yuvā ṣoḍaśavarṣo hi yad adya bhavitā bhavān // (22.2) Par.?
dadāmi patnīṃ kanyāṃ ca svāṃ te duhitaraṃ dvija / (23.1) Par.?
etām ṛte hi nānyā vai tvattejo 'rhati sevitum // (23.2) Par.?
tatastāṃ pratijagrāha yuvā bhūtvā yaśasvinīm / (24.1) Par.?
guruṇā cābhyanujñāto gurupatnīm athābravīt // (24.2) Par.?
kiṃ bhavatyai prayacchāmi gurvarthaṃ viniyuṅkṣva mām / (25.1) Par.?
priyaṃ hi tava kāṅkṣāmi prāṇair api dhanair api // (25.2) Par.?
yad durlabhaṃ hi loke 'smin ratnam atyadbhutaṃ bhavet / (26.1) Par.?
tad ānayeyaṃ tapasā na hi me 'trāsti saṃśayaḥ // (26.2) Par.?
ahalyovāca / (27.1) Par.?
parituṣṭāsmi te putra nityaṃ bhagavatā saha / (27.2) Par.?
paryāptaye tad bhadraṃ te gaccha tāta yathecchakam // (27.3) Par.?
vaiśaṃpāyana uvāca / (28.1) Par.?
uttaṅkastu mahārāja punar evābravīd vacaḥ / (28.2) Par.?
ājñāpayasva māṃ mātaḥ kartavyaṃ hi priyaṃ tava // (28.3) Par.?
ahalyovāca / (29.1) Par.?
saudāsapatnyā vidite divye vai maṇikuṇḍale / (29.2) Par.?
te samānaya bhadraṃ te gurvarthaḥ sukṛto bhavet // (29.3) Par.?
sa tatheti pratiśrutya jagāma janamejaya / (30.1) Par.?
gurupatnīpriyārthaṃ vai te samānayituṃ tadā // (30.2) Par.?
sa jagāma tataḥ śīghram uttaṅko brāhmaṇarṣabhaḥ / (31.1) Par.?
saudāsaṃ puruṣādaṃ vai bhikṣituṃ maṇikuṇḍale // (31.2) Par.?
gautamastvabravīt patnīm uttaṅko nādya dṛśyate / (32.1) Par.?
iti pṛṣṭā tam ācaṣṭa kuṇḍalārthaṃ gataṃ tu vai // (32.2) Par.?
tataḥ provāca patnīṃ sa na te samyag idaṃ kṛtam / (33.1) Par.?
śaptaḥ sa pārthivo nūnaṃ brāhmaṇaṃ taṃ vadhiṣyati // (33.2) Par.?
ahalyovāca / (34.1) Par.?
ajānantyā niyuktaḥ sa bhagavan brāhmaṇo 'dya me / (34.2) Par.?
bhavatprasādānna bhayaṃ kiṃcit tasya bhaviṣyati // (34.3) Par.?
ityuktaḥ prāha tāṃ patnīm evam astviti gautamaḥ / (35.1) Par.?
uttaṅko 'pi vane śūnye rājānaṃ taṃ dadarśa ha // (35.2) Par.?
Duration=0.23563504219055 secs.