Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8744
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
sa taṃ dṛṣṭvā tathābhūtaṃ rājānaṃ ghoradarśanam / (1.2) Par.?
dīrghaśmaśrudharaṃ nṝṇāṃ śoṇitena samukṣitam // (1.3) Par.?
cakāra na vyathāṃ vipro rājā tvenam athābravīt / (2.1) Par.?
pratyutthāya mahātejā bhayakartā yamopamaḥ // (2.2) Par.?
diṣṭyā tvam asi kalyāṇa ṣaṣṭhe kāle mamāntikam / (3.1) Par.?
bhakṣaṃ mṛgayamāṇasya samprāpto dvijasattama // (3.2) Par.?
uttaṅka uvāca / (4.1) Par.?
rājan gurvarthinaṃ viddhi carantaṃ mām ihāgatam / (4.2) Par.?
na ca gurvartham udyuktaṃ hiṃsyam āhur manīṣiṇaḥ // (4.3) Par.?
rājovāca / (5.1) Par.?
ṣaṣṭhe kāle mamāhāro vihito dvijasattama / (5.2) Par.?
na ca śakyaḥ samutsraṣṭuṃ kṣudhitena mayādya vai // (5.3) Par.?
uttaṅka uvāca / (6.1) Par.?
evam astu mahārāja samayaḥ kriyatāṃ tu me / (6.2) Par.?
gurvartham abhinirvartya punar eṣyāmi te vaśam // (6.3) Par.?
saṃśrutaśca mayā yo 'rtho gurave rājasattama / (7.1) Par.?
tvadadhīnaḥ sa rājendra taṃ tvā bhikṣe nareśvara // (7.2) Par.?
dadāsi vipramukhyebhyastvaṃ hi ratnāni sarvaśaḥ / (8.1) Par.?
dātā tvaṃ ca naravyāghra pātrabhūtaḥ kṣitāviha / (8.2) Par.?
pātraṃ pratigrahe cāpi viddhi māṃ nṛpasattama // (8.3) Par.?
upākṛtya guror arthaṃ tvadāyattam ariṃdama / (9.1) Par.?
samayeneha rājendra punar eṣyāmi te vaśam // (9.2) Par.?
satyaṃ te pratijānāmi nātra mithyāsti kiṃcana / (10.1) Par.?
anṛtaṃ noktapūrvaṃ me svaireṣvapi kuto 'nyathā // (10.2) Par.?
saudāsa uvāca / (11.1) Par.?
yadi mattastvadāyatto gurvarthaḥ kṛta eva saḥ / (11.2) Par.?
yadi cāsmi pratigrāhyaḥ sāṃprataṃ tad bravīhi me // (11.3) Par.?
uttaṅka uvāca / (12.1) Par.?
pratigrāhyo mato me tvaṃ sadaiva puruṣarṣabha / (12.2) Par.?
so 'haṃ tvām anusaṃprāpto bhikṣituṃ maṇikuṇḍale // (12.3) Par.?
saudāsa uvāca / (13.1) Par.?
patnyāste mama viprarṣe rucire maṇikuṇḍale / (13.2) Par.?
varayārthaṃ tvam anyaṃ vai taṃ te dāsyāmi suvrata // (13.3) Par.?
uttaṅka uvāca / (14.1) Par.?
alaṃ te vyapadeśena pramāṇaṃ yadi te vayam / (14.2) Par.?
prayaccha kuṇḍale me tvaṃ satyavāg bhava pārthiva // (14.3) Par.?
vaiśaṃpāyana uvāca / (15.1) Par.?
ityuktastvabravīd rājā tam uttaṅkaṃ punar vacaḥ / (15.2) Par.?
gaccha madvacanād devīṃ brūhi dehīti sattama // (15.3) Par.?
saivam uktā tvayā nūnaṃ madvākyena śucismitā / (16.1) Par.?
pradāsyati dvijaśreṣṭha kuṇḍale te na saṃśayaḥ // (16.2) Par.?
uttaṅka uvāca / (17.1) Par.?
kva patnī bhavataḥ śakyā mayā draṣṭuṃ nareśvara / (17.2) Par.?
svayaṃ vāpi bhavān patnīṃ kimarthaṃ nopasarpati // (17.3) Par.?
saudāsa uvāca / (18.1) Par.?
drakṣyate tāṃ bhavān adya kasmiṃścid vananirjhare / (18.2) Par.?
ṣaṣṭhe kāle na hi mayā sā śakyā draṣṭum adya vai // (18.3) Par.?
uttaṅkastu tathoktaḥ sa jagāma bharatarṣabha / (19.1) Par.?
madayantīṃ ca dṛṣṭvā so 'jñāpayat svaṃ prayojanam // (19.2) Par.?
saudāsavacanaṃ śrutvā tataḥ sā pṛthulocanā / (20.1) Par.?
pratyuvāca mahābuddhim uttaṅkaṃ janamejaya // (20.2) Par.?
evam etan mahābrahman nānṛtaṃ vadase 'nagha / (21.1) Par.?
abhijñānaṃ tu kiṃcit tvaṃ samānetum ihārhasi // (21.2) Par.?
ime hi divye maṇikuṇḍale me devāśca yakṣāśca mahoragāśca / (22.1) Par.?
taistair upāyaiḥ parihartukāmāś chidreṣu nityaṃ paritarkayanti // (22.2) Par.?
nikṣiptam etad bhuvi pannagāstu ratnaṃ samāsādya parāmṛṣeyuḥ / (23.1) Par.?
yakṣāstathocchiṣṭadhṛtaṃ surāśca nidrāvaśaṃ tvā paridharṣayeyuḥ // (23.2) Par.?
chidreṣveteṣu hi sadā hyadhṛṣyeṣu dvijarṣabha / (24.1) Par.?
devarākṣasanāgānām apramattena dhāryate // (24.2) Par.?
syandete hi divā rukmaṃ rātrau ca dvijasattama / (25.1) Par.?
naktaṃ nakṣatratārāṇāṃ prabhām ākṣipya vartate // (25.2) Par.?
ete hyāmucya bhagavan kṣutpipāsābhayaṃ kutaḥ / (26.1) Par.?
viṣāgniśvāpadebhyaśca bhayaṃ jātu na vidyate // (26.2) Par.?
hrasvena caite āmukte bhavato hrasvake tadā / (27.1) Par.?
anurūpeṇa cāmukte tatpramāṇe hi jāyataḥ // (27.2) Par.?
evaṃvidhe mamaite vai kuṇḍale paramārcite / (28.1) Par.?
triṣu lokeṣu vikhyāte tad abhijñānam ānaya // (28.2) Par.?
Duration=0.11794781684875 secs.