Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8745
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
sa mitrasaham āsādya tvabhijñānam ayācata / (1.2) Par.?
tasmai dadāvabhijñānaṃ sa cekṣvākuvarastadā // (1.3) Par.?
saudāsa uvāca / (2.1) Par.?
na caivaiṣā gatiḥ kṣemyā na cānyā vidyate gatiḥ / (2.2) Par.?
etanme matam ājñāya prayaccha maṇikuṇḍale // (2.3) Par.?
vaiśaṃpāyana uvāca / (3.1) Par.?
ityuktastām uttaṅkastu bhartur vākyam athābravīt / (3.2) Par.?
śrutvā ca sā tataḥ prādāt tasmai te maṇikuṇḍale // (3.3) Par.?
avāpya kuṇḍale te tu rājānaṃ punar abravīt / (4.1) Par.?
kim etad guhyavacanaṃ śrotum icchāmi pārthiva // (4.2) Par.?
saudāsa uvāca / (5.1) Par.?
prajā nisargād viprān vai kṣatriyāḥ pūjayanti ha / (5.2) Par.?
viprebhyaścāpi bahavo doṣāḥ prādurbhavanti naḥ // (5.3) Par.?
so 'haṃ dvijebhyaḥ praṇato viprād doṣam avāptavān / (6.1) Par.?
gatim anyāṃ na paśyāmi madayantīsahāyavān / (6.2) Par.?
svargadvārasya gamane sthāne ceha dvijottama // (6.3) Par.?
na hi rājñā viśeṣeṇa viruddhena dvijātibhiḥ / (7.1) Par.?
śakyaṃ nṛloke saṃsthātuṃ pretya vā sukham edhitum // (7.2) Par.?
tad iṣṭe te mayaivaite datte sve maṇikuṇḍale / (8.1) Par.?
yaḥ kṛtaste 'dya samayaḥ saphalaṃ taṃ kuruṣva me // (8.2) Par.?
uttaṅka uvāca / (9.1) Par.?
rājaṃstatheha kartāsmi punar eṣyāmi te vaśam / (9.2) Par.?
praśnaṃ tu kaṃcit praṣṭuṃ tvāṃ vyavasiṣye paraṃtapa // (9.3) Par.?
saudāsa uvāca / (10.1) Par.?
brūhi vipra yathākāmaṃ prativaktāsmi te vacaḥ / (10.2) Par.?
chettāsmi saṃśayaṃ te 'dya na me 'trāsti vicāraṇā // (10.3) Par.?
uttaṅka uvāca / (11.1) Par.?
prāhur vāksaṃgataṃ mitraṃ dharmanaipuṇyadarśinaḥ / (11.2) Par.?
mitreṣu yaśca viṣamaḥ stena ityeva taṃ viduḥ // (11.3) Par.?
sa bhavānmitratām adya samprāpto mama pārthiva / (12.1) Par.?
sa me buddhiṃ prayacchasva samāṃ buddhimatāṃ vara // (12.2) Par.?
avāptārtho 'ham adyeha bhavāṃśca puruṣādakaḥ / (13.1) Par.?
bhavatsakāśam āgantuṃ kṣamaṃ mama na veti vā // (13.2) Par.?
saudāsa uvāca / (14.1) Par.?
kṣamaṃ ced iha vaktavyaṃ mayā dvijavarottama / (14.2) Par.?
matsamīpaṃ dvijaśreṣṭha nāgantavyaṃ kathaṃcana // (14.3) Par.?
evaṃ tava prapaśyāmi śreyo bhṛgukulodvaha / (15.1) Par.?
āgacchato hi te vipra bhavenmṛtyur asaṃśayam // (15.2) Par.?
vaiśaṃpāyana uvāca / (16.1) Par.?
ityuktaḥ sa tadā rājñā kṣamaṃ buddhimatā hitam / (16.2) Par.?
samanujñāpya rājānam ahalyāṃ prati jagmivān // (16.3) Par.?
gṛhītvā kuṇḍale divye gurupatnyāḥ priyaṃkaraḥ / (17.1) Par.?
javena mahatā prāyād gautamasyāśramaṃ prati // (17.2) Par.?
yathā tayo rakṣaṇaṃ ca madayantyābhibhāṣitam / (18.1) Par.?
tathā te kuṇḍale baddhvā tathā kṛṣṇājine 'nayat // (18.2) Par.?
sa kasmiṃścit kṣudhāviṣṭaḥ phalabhārasamanvitam / (19.1) Par.?
bilvaṃ dadarśa kasmiṃścid āruroha kṣudhānvitaḥ // (19.2) Par.?
śākhāsvāsajya tasyaiva kṛṣṇājinam ariṃdama / (20.1) Par.?
yasmiṃste kuṇḍale baddhe tadā dvijavareṇa vai // (20.2) Par.?
viśīrṇabandhane tasmin gate kṛṣṇājine mahīm / (21.1) Par.?
apaśyad bhujagaḥ kaścit te tatra maṇikuṇḍale // (21.2) Par.?
airāvatakulotpannaḥ śīghro bhūtvā tadā sa vai / (22.1) Par.?
vidaśyāsyena valmīkaṃ viveśātha sa kuṇḍale // (22.2) Par.?
hriyamāṇe tu dṛṣṭvā sa kuṇḍale bhujagena ha / (23.1) Par.?
papāta vṛkṣāt sodvego duḥkhāt paramakopanaḥ // (23.2) Par.?
sa daṇḍakāṣṭham ādāya valmīkam akhanat tadā / (24.1) Par.?
krodhāmarṣābhitaptāṅgastato vai dvijapuṃgavaḥ // (24.2) Par.?
tasya vegam asahyaṃ tam asahantī vasuṃdharā / (25.1) Par.?
daṇḍakāṣṭhābhinunnāṅgī cacāla bhṛśam āturā // (25.2) Par.?
tataḥ khanata evātha viprarṣer dharaṇītalam / (26.1) Par.?
nāgalokasya panthānaṃ kartukāmasya niścayāt // (26.2) Par.?
rathena hariyuktena taṃ deśam upajagmivān / (27.1) Par.?
vajrapāṇir mahātejā dadarśa ca dvijottamam // (27.2) Par.?
sa tu taṃ brāhmaṇo bhūtvā tasya duḥkhena duḥkhitaḥ / (28.1) Par.?
uttaṅkam abravīt tāta naitacchakyaṃ tvayeti vai // (28.2) Par.?
ito hi nāgaloko vai yojanāni sahasraśaḥ / (29.1) Par.?
na daṇḍakāṣṭhasādhyaṃ ca manye kāryam idaṃ tava // (29.2) Par.?
uttaṅka uvāca / (30.1) Par.?
nāgaloke yadi brahmanna śakye kuṇḍale mayā / (30.2) Par.?
prāptuṃ prāṇān vimokṣyāmi paśyataste dvijottama // (30.3) Par.?
yadā sa nāśakat tasya niścayaṃ kartum anyathā / (31.1) Par.?
vajrapāṇistadā daṇḍaṃ vajrāstreṇa yuyoja ha // (31.2) Par.?
tato vajraprahāraistair dāryamāṇā vasuṃdharā / (32.1) Par.?
nāgalokasya panthānam akarojjanamejaya // (32.2) Par.?
sa tena mārgeṇa tadā nāgalokaṃ viveśa ha / (33.1) Par.?
dadarśa nāgalokaṃ ca yojanāni sahasraśaḥ // (33.2) Par.?
prākāranicayair divyair maṇimuktābhyalaṃkṛtaiḥ / (34.1) Par.?
upapannaṃ mahābhāga śātakumbhamayaistathā // (34.2) Par.?
vāpīḥ sphaṭikasopānā nadīśca vimalodakāḥ / (35.1) Par.?
dadarśa vṛkṣāṃśca bahūnnānādvijagaṇāyutān // (35.2) Par.?
tasya lokasya ca dvāraṃ dadarśa sa bhṛgūdvahaḥ / (36.1) Par.?
pañcayojanavistāram āyataṃ śatayojanam // (36.2) Par.?
nāgalokam uttaṅkastu prekṣya dīno 'bhavat tadā / (37.1) Par.?
nirāśaścābhavat tāta kuṇḍalāharaṇe punaḥ // (37.2) Par.?
tatra provāca turagastaṃ kṛṣṇaśvetavāladhiḥ / (38.1) Par.?
tāmrāsyanetraḥ kauravya prajvalann iva tejasā // (38.2) Par.?
dhamasvāpānam etanme tatastvaṃ vipra lalpsyase / (39.1) Par.?
airāvatasuteneha tavānīte hi kuṇḍale // (39.2) Par.?
mā jugupsāṃ kṛthāḥ putra tvam atrārthe kathaṃcana / (40.1) Par.?
tvayaitaddhi samācīrṇaṃ gautamasyāśrame tadā // (40.2) Par.?
uttaṅka uvāca / (41.1) Par.?
kathaṃ bhavantaṃ jānīyām upādhyāyāśramaṃ prati / (41.2) Par.?
yanmayā cīrṇapūrvaṃ ca śrotum icchāmi taddhyaham // (41.3) Par.?
aśva uvāca / (42.1) Par.?
guror guruṃ māṃ jānīhi jvalitaṃ jātavedasam / (42.2) Par.?
tvayā hyahaṃ sadā vatsa guror arthe 'bhipūjitaḥ // (42.3) Par.?
satataṃ pūjito vipra śucinā bhṛgunandana / (43.1) Par.?
tasmācchreyo vidhāsyāmi tavaivaṃ kuru māciram // (43.2) Par.?
ityuktaḥ sa tathākārṣīd uttaṅkaścitrabhānunā / (44.1) Par.?
ghṛtārciḥ prītimāṃścāpi prajajvāla didhakṣayā // (44.2) Par.?
tato 'sya romakūpebhyo dhmāyamānasya bhārata / (45.1) Par.?
ghanaḥ prādurabhūd dhūmo nāgalokabhayāvahaḥ // (45.2) Par.?
tena dhūmena sahasā vardhamānena bhārata / (46.1) Par.?
nāgaloke mahārāja na prajñāyata kiṃcana // (46.2) Par.?
hāhākṛtam abhūt sarvam airāvataniveśanam / (47.1) Par.?
vāsukipramukhānāṃ ca nāgānāṃ janamejaya // (47.2) Par.?
na prakāśanta veśmāni dhūmaruddhāni bhārata / (48.1) Par.?
nīhārasaṃvṛtānīva vanāni girayastathā // (48.2) Par.?
te dhūmaraktanayanā vahnitejo'bhitāpitāḥ / (49.1) Par.?
ājagmur niścayaṃ jñātuṃ bhārgavasyātitejasaḥ // (49.2) Par.?
śrutvā ca niścayaṃ tasya maharṣes tigmatejasaḥ / (50.1) Par.?
saṃbhrāntamanasaḥ sarve pūjāṃ cakrur yathāvidhi // (50.2) Par.?
sarve prāñjalayo nāgā vṛddhabālapurogamāḥ / (51.1) Par.?
śirobhiḥ praṇipatyocuḥ prasīda bhagavann iti // (51.2) Par.?
prasādya brāhmaṇaṃ te tu pādyam arghyaṃ nivedya ca / (52.1) Par.?
prāyacchan kuṇḍale divye pannagāḥ paramārcite // (52.2) Par.?
tataḥ sampūjito nāgaistatrottaṅkaḥ pratāpavān / (53.1) Par.?
agniṃ pradakṣiṇaṃ kṛtvā jagāma gurusadma tat // (53.2) Par.?
sa gatvā tvarito rājan gautamasya niveśanam / (54.1) Par.?
prāyacchat kuṇḍale divye gurupatnyai tadānagha // (54.2) Par.?
evaṃ mahātmanā tena trīṃl lokāñ janamejaya / (55.1) Par.?
parikramyāhṛte divye tataste maṇikuṇḍale // (55.2) Par.?
evaṃprabhāvaḥ sa munir uttaṅko bharatarṣabha / (56.1) Par.?
pareṇa tapasā yukto yanmāṃ tvaṃ paripṛcchasi // (56.2) Par.?
Duration=0.24565291404724 secs.